717
BRP226.009.1 kiṃ teṣāṃ jīviteneha paśuvac ceṣṭitena ca |
BRP226.009.2 yeṣāṃ na pravaṇaṃ cittaṃ vāsudeve jaganmaye || 9 ||

ṛṣaya ūcuḥ:

BRP226.010.1 pinākin bhaganetraghna sarvalokanamaskṛta |
BRP226.010.2 māhātmyaṃ vāsudevasya śrotum icchāma śaṅkara || 10 ||

maheśvara uvāca:

BRP226.011.1 pitāmahād api varaḥ śāśvataḥ puruṣo hariḥ |
BRP226.011.2 kṛṣṇo jāmbūnadābhāso vyabhre sūrya ivoditaḥ || 11 ||
BRP226.012.1 daśabāhur mahātejā devatāriniṣūdanaḥ |
BRP226.012.2 śrīvatsāṅko hṛṣīkeśaḥ sarvadaivatayūthapaḥ || 12 ||
BRP226.013.1 brahmā tasyodarabhavas tasyāhaṃ ca śirobhavaḥ |
BRP226.013.2 śiroruhebhyo jyotīṃṣi romabhyaś ca surāsurāḥ || 13 ||
BRP226.014.1 ṛṣayo dehasambhūtās tasya lokāś ca śāśvatāḥ |
BRP226.014.2 pitāmahagṛhaṃ sākṣāt sarvadevagṛhaṃ ca saḥ || 14 ||
BRP226.015.1 so 'syāḥ pṛthivyāḥ kṛtsnāyāḥ sraṣṭā tribhuvaneśvaraḥ |
BRP226.015.2 saṃhartā caiva bhūtānāṃ sthāvarasya carasya ca || 15 ||
BRP226.016.1 sa hi devadevaḥ sākṣād devanāthaḥ parantapaḥ |
BRP226.016.2 sarvajñaḥ sarvasaṃsraṣṭā sarvagaḥ sarvatomukhaḥ || 16 ||
BRP226.017.1 na tasmāt paramaṃ bhūtaṃ triṣu lokeṣu kiñcana |
BRP226.017.2 sanātano mahābhāgo govinda iti viśrutaḥ || 17 ||
BRP226.018.1 sa sarvān pārthivān saṅkhye ghātayiṣyati mānadaḥ |
BRP226.018.2 surakāryārtham utpanno mānuṣyaṃ vapur āsthitaḥ || 18 ||
BRP226.019.1 nahi devagaṇāḥ śaktās trivikramavinākṛtāḥ |
BRP226.019.2 bhuvane devakāryāṇi kartuṃ nāyakavarjitaḥ || 19 ||
BRP226.020.1 nāyakaḥ sarvabhūtānāṃ sarvabhūtanamaskṛtaḥ |
BRP226.020.2 etasya devanāthasya kāryasya ca parasya ca || 20 ||
BRP226.021.1 brahmabhūtasya satataṃ brahmarṣiśaraṇasya ca |
BRP226.021.2 brahmā vasati nābhisthaḥ śarīre 'haṃ ca saṃsthitaḥ || 21 ||
BRP226.022.1 sarvāḥ sukhaṃ saṃsthitāś ca śarīre tasya devatāḥ |
BRP226.022.2 sa devaḥ puṇḍarīkākṣaḥ śrīgarbhaḥ śrīsahoṣitaḥ || 22 ||
BRP226.023.1 śārṅgacakrāyudhaḥ khaḍgī sarvanāgaripudhvajaḥ |
BRP226.023.2 uttamena suśīlena śaucena ca damena ca || 23 ||
BRP226.024.1 parākrameṇa vīryeṇa vapuṣā darśanena ca |
BRP226.024.2 ārohaṇapramāṇena vīryeṇārjavasampadā || 24 ||
BRP226.025.1 ānṛśaṃsyena rūpeṇa balena ca samanvitaḥ |
BRP226.025.2 astraiḥ samuditaḥ sarvair divyair adbhutadarśanaiḥ || 25 ||
BRP226.026.1 yogamāyāsahasrākṣo virūpākṣo mahāmanāḥ |
BRP226.026.2 vācā mitrajanaślāghī jñātibandhujanapriyaḥ || 26 ||
BRP226.027.1 kṣamāvāṃś cānahaṃvādī sa devo brahmadāyakaḥ |
BRP226.027.2 bhayahartā bhayārtānāṃ mitrānandavivardhanaḥ || 27 ||
BRP226.028.1 śaraṇyaḥ sarvabhūtānāṃ dīnānāṃ pālane rataḥ |
BRP226.028.2 śrutavān atha sampannaḥ sarvabhūtanamaskṛtaḥ || 28 ||