720

Chapter 227: On the destiny of Vaiṣṇavas after death

SS 365-366

munaya ūcuḥ:

BRP227.001.1 aho kṛṣṇasya māhātmyaṃ śrutam asmābhir adbhutam |
BRP227.001.2 sarvapāpaharaṃ puṇyaṃ dhanyaṃ saṃsāranāśanam || 1 ||
BRP227.002.1 sampūjya vidhivad bhaktyā vāsudevaṃ mahāmune |
BRP227.002.2 kāṃ gatiṃ yānti manujā vāsudevārcane ratāḥ || 2 ||
BRP227.003.1 kiṃ prāpnuvanti te mokṣaṃ kiṃ vā svargaṃ mahāmune |
BRP227.003.2 athavā kiṃ muniśreṣṭha prāpnuvanty ubhayaṃ phalam || 3 ||
BRP227.004.1 chettum arhasi sarvajña saṃśayaṃ no hṛdi sthitam |
BRP227.004.2 chettā nānyo 'sti loke 'smiṃs tvadṛte munisattama || 4 ||

vyāsa uvāca:

BRP227.005.1 sādhu sādhu muniśreṣṭhā bhavadbhir yad udāhṛtam |
BRP227.005.2 śṛṇudhvam ānupūrvyeṇa vaiṣṇavānāṃ sukhāvaham || 5 ||
BRP227.006.1 dīkṣāmātreṇa kṛṣṇasya narā mokṣaṃ vrajanti vai |
BRP227.006.2 kiṃ punar ye sadā bhaktyā pūjayanty acyutaṃ dvijāḥ || 6 ||
BRP227.007.1 na teṣāṃ durlabhaḥ svargo mokṣaś ca munisattamāḥ |
BRP227.007.2 labhante vaiṣṇavāḥ kāmān yān yān vāñchanti durlabhān || 7 ||
BRP227.008.1 ratnaparvatam āruhya naro ratnaṃ yathādadet |
BRP227.008.2 svecchayā muniśārdūlās tathā kṛṣṇān manorathān || 8 ||
BRP227.009.1 kalpavṛkṣaṃ samāsādya phalāni svecchayā yathā |
BRP227.009.2 gṛhṇāti puruṣo viprās tathā kṛṣṇān manorathān || 9 ||
BRP227.010.1 śraddhayā vidhivat pūjya vāsudevaṃ jagadgurum |
BRP227.010.2 dharmārthakāmamokṣāṇāṃ prāpnuvanti narāḥ phalam || 10 ||
BRP227.011.1 ārādhya taṃ jagannāthaṃ viśuddhenāntarātmanā |
BRP227.011.2 prāpnuvanti narāḥ kāmān surāṇām api durlabhān || 11 ||
BRP227.012.1 ye 'rcayanti sadā bhaktyā vāsudevākhyam avyayam |
BRP227.012.2 na teṣāṃ durlabhaṃ kiñcid vidyate bhuvanatraye || 12 ||
BRP227.013.1 dhanyās te puruṣā loke ye 'rcayanti sadā harim |
BRP227.013.2 sarvapāpaharaṃ devaṃ sarvakāmaphalapradam || 13 ||
BRP227.014.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāntyajātayaḥ |
BRP227.014.2 sampūjya taṃ suravaraṃ prāpnuvanti parāṃ gatim || 14 ||
BRP227.015.1 tasmāc chṛṇudhvaṃ munayo yat pṛcchata mamānaghāḥ |
BRP227.015.2 pravakṣyāmi samāsena gatiṃ teṣāṃ mahātmanām || 15 ||
BRP227.016.1 tyaktvā mānuṣyakaṃ dehaṃ rogāyatanam adhruvam |
BRP227.016.2 jarāmaraṇasaṃyuktaṃ jalabudbudasannibham || 16 ||
BRP227.017.1 māṃsaśoṇitadurgandhaṃ viṣṭhāmūtrādibhir yutam |
BRP227.017.2 asthisthūṇam amedhyaṃ ca snāyucarmaśirānvitam || 17 ||
BRP227.018.1 kāmagena vimānena divyagandharvanādinā |
BRP227.018.2 taruṇādityavarṇena kiṅkiṇījālamālinā || 18 ||
BRP227.019.1 upagīyamānā gandharvair apsarobhir alaṅkṛtāḥ |
BRP227.019.2 vrajanti lokapālānāṃ bhavanaṃ tu pṛthak pṛthak || 19 ||
721
BRP227.020.1 manvantarapramāṇaṃ tu bhuktvā kālaṃ pṛthak pṛthak |
BRP227.020.2 bhuvanāni pṛthak teṣāṃ sarvabhogair alaṅkṛtāḥ || 20 ||
BRP227.021.1 tato 'ntarikṣaṃ lokaṃ te yānti sarvasukhapradam |
BRP227.021.2 tatra bhuktvā varān bhogān daśamanvantaraṃ dvijāḥ || 21 ||
BRP227.022.1 tasmād gandharvalokaṃ tu yānti vai vaiṣṇavā dvijāḥ |
BRP227.022.2 viṃśanmanvantaraṃ kālaṃ tatra bhuktvā manoramān || 22 ||
BRP227.023.1 bhogān ādityalokaṃ tu tasmād yānti supūjitāḥ |
BRP227.023.2 triṃśanmanvantaraṃ tatra bhogān bhuktvātidaivatān || 23 ||
BRP227.024.1 tasmād vrajanti te viprāś candralokaṃ sukhapradam |
BRP227.024.2 manvantarāṇāṃ te tatra catvāriṃśad guṇānvitam || 24 ||
BRP227.025.1 kālaṃ bhuktvā śubhān bhogāñ jarāmaraṇavarjitāḥ |
BRP227.025.2 tasmān nakṣatralokaṃ tu vimānaiḥ samalaṅkṛtam || 25 ||
BRP227.026.1 vrajanti te muniśreṣṭhā guṇaiḥ sarvair alaṅkṛtāḥ |
BRP227.026.2 manvantarāṇāṃ pañcāśad bhuktvā bhogān yathepsitān || 26 ||
BRP227.027.1 tasmād vrajanti te viprā devalokaṃ sudurlabham |
BRP227.027.2 ṣaṣṭimanvantaraṃ yāvat tatra bhuktvā sudurlabhān || 27 ||
BRP227.028.1 bhogān nānāvidhān viprā ṛgdvyaṣṭakasamanvitān |
BRP227.028.2 śakralokaṃ punas tasmād gacchanti surapūjitāḥ || 28 ||
BRP227.029.1 manvantarāṇāṃ tatraiva bhuktvā kālaṃ ca saptatim |
BRP227.029.2 bhogān uccāvacān divyān manasaḥ prītivardhanān || 29 ||
BRP227.030.1 tasmād vrajanti te lokaṃ prājāpatyam anuttamam |
BRP227.030.2 bhuktvā tatrepsitān bhogān sarvakāmaguṇānvitān || 30 ||
BRP227.031.1 manvantaram aśītiṃ ca kālaṃ sarvasukhapradam |
BRP227.031.2 tasmāt paitāmahaṃ lokaṃ yānti te vaiṣṇavā dvijāḥ || 31 ||
BRP227.032.1 manvantarāṇāṃ navati krīḍitvā tatra vai sukham |
BRP227.032.2 ihāgatya punas tasmād viprāṇāṃ pravare kule || 32 ||
BRP227.033.1 jāyante yogino viprā vedaśāstrārthapāragāḥ |
BRP227.033.2 evaṃ sarveṣu lokeṣu bhuktvā bhogān yathepsitān || 33 ||
BRP227.034.1 ihāgatya punar yānti upary upari ca kramāt |
BRP227.034.2 sambhave sambhave te tu śatavarṣaṃ dvijottamāḥ || 34 ||
BRP227.035.1 bhuktvā yathepsitān bhogān yānti lokāntaraṃ tataḥ |
BRP227.035.2 daśajanma yadā teṣāṃ krameṇaivaṃ prapūryate || 35 ||
BRP227.036.1 tadā lokaṃ harer divyaṃ brahmalokād vrajanti te |
BRP227.036.2 gatvā tatrākṣayān bhogān bhuktvā sarvaguṇānvitān || 36 ||
BRP227.037.1 manvantaraśataṃ yāvaj janmamṛtyuvivarjitāḥ |
BRP227.037.2 gacchanti bhuvanaṃ paścād vārāhasya dvijottamāḥ || 37 ||
BRP227.038.1 divyadehāḥ kuṇḍalino mahākāyā mahābalāḥ |
BRP227.038.2 krīḍanti tatra viprendrāḥ kṛtvā rūpaṃ caturbhujam || 38 ||
BRP227.039.1 daśa koṭisahasrāṇi varṣāṇāṃ dvijasattamāḥ |
BRP227.039.2 tiṣṭhanti śāśvate bhāve sarvair devair namaskṛtāḥ || 39 ||
722
BRP227.040.1 tato yānti tu te dhīrā narasiṃhagṛhaṃ dvijāḥ |
BRP227.040.2 krīḍante tatra muditā varṣakoṭyayutāni ca || 40 ||
BRP227.041.1 tadante vaiṣṇavaṃ yānti puraṃ siddhaniṣevitam |
BRP227.041.2 krīḍante tatra saukhyena varṣāṇām ayutāni ca || 41 ||
BRP227.042.1 brahmaloke punar viprā gacchanti sādhakottamāḥ |
BRP227.042.2 tatra sthitvā ciraṃ kālaṃ varṣakoṭiśatān bahūn || 42 ||
BRP227.043.1 nārāyaṇapuraṃ yānti tatas te sādhakeśvarāḥ |
BRP227.043.2 bhuktvā bhogāṃś ca vividhān varṣakoṭyarbudāni ca || 43 ||
BRP227.044.1 aniruddhapuraṃ paścād divyarūpā mahābalāḥ |
BRP227.044.2 gacchanti sādhakavarāḥ stūyamānāḥ surāsuraiḥ || 44 ||
BRP227.045.1 tatra koṭisahasrāṇi varṣāṇāṃ ca caturdaśa |
BRP227.045.2 tiṣṭhanti vaiṣṇavās tatra jarāmaraṇavarjitāḥ || 45 ||
BRP227.046.1 pradyumnasya puraṃ paścād gacchanti vigatajvarāḥ |
BRP227.046.2 tatra tiṣṭhanti te viprā lakṣakoṭiśatatrayam || 46 ||
BRP227.047.1 svacchandagāmino hṛṣṭā balaśaktisamanvitāḥ |
BRP227.047.2 gacchanti yoginaḥ paścād yatra saṅkarṣaṇaḥ prabhuḥ || 47 ||
BRP227.048.1 tatroṣitvā ciraṃ kālaṃ bhuktvā bhogān sahasraśaḥ |
BRP227.048.2 viśanti vāsudevaiti virūpākhye nirañjane || 48 ||
BRP227.049.1 vinirmuktāḥ pare tattve jarāmaraṇavarjite |
BRP227.049.2 tatra gatvā vimuktās te bhaveyur nātra saṃśayaḥ || 49 ||
BRP227.050.1 evaṃ krameṇa bhuktiṃ te prāpnuvanti manīṣiṇaḥ |
BRP227.050.2 muktiṃ ca muniśārdūlā vāsudevārcane ratāḥ || 50 ||