Chapter 230: On the conditions during Kali-Yuga

SS 371-374

munaya ūcuḥ:

BRP230.001.1 asmābhis tu śrutaṃ vyāsa yat tvayā samudāhṛtam |
BRP230.001.2 prādurbhāvāśritaṃ puṇyaṃ māyā viṣṇoś ca durvidā || 1 ||
BRP230.002.1 śrotum icchāmahe tvatto yathāvad upasaṃhṛtim |
BRP230.002.2 mahāpralayasañjñāṃ ca kalpānte ca mahāmune || 2 ||

vyāsa uvāca:

BRP230.003.1 śrūyatāṃ bho muniśreṣṭhā yathāvad anusaṃhṛtiḥ |
BRP230.003.2 kalpānte prākṛte caiva pralaye jāyate yathā || 3 ||
BRP230.004.1 ahorātraṃ pitṝṇāṃ tu māso 'bdaṃ tridivaukasām |
BRP230.004.2 caturyugasahasre tu brahmaṇo 'har dvijottamāḥ || 4 ||
BRP230.005.1 kṛtaṃ tretā dvāparaṃ ca kaliś ceti caturyugam |
BRP230.005.2 daivair varṣasahasrais tu tad dvādaśābhir ucyate || 5 ||
BRP230.006.1 caturyugāṇy aśeṣāṇi sadṛśāni svarūpataḥ |
BRP230.006.2 ādyaṃ kṛtayugaṃ proktaṃ munayo 'ntyaṃ tathā kalim || 6 ||
BRP230.007.1 ādye kṛtayuge sargo brahmaṇā kriyate yataḥ |
BRP230.007.2 kriyate copasaṃhāras tathānte 'pi kalau yuge || 7 ||

munaya ūcuḥ:

BRP230.008.1 kaleḥ svarūpaṃ bhagavan vistarād vaktum arhasi |
BRP230.008.2 dharmaś catuṣpād bhagavān yasmin vaikalyam ṛcchati || 8 ||

vyāsa uvāca:

BRP230.009.1 kalisvarūpaṃ bho viprā yat pṛcchadhvaṃ mamānaghāḥ |
BRP230.009.2 nibodhadhvaṃ samāsena vartate yan mahattaram || 9 ||
BRP230.010.1 varṇāśramācāravatī pravṛttir na kalau nṛṇām |
BRP230.010.2 na sāma+ṛgyajurvedaviniṣpādanahaitukī || 10 ||
BRP230.011.1 vivāhā na kalau dharmā na śiṣyā gurusaṃsthitāḥ |
BRP230.011.2 na putrā dhārmikāś caiva na ca vahnikriyākramaḥ || 11 ||
BRP230.012.1 yatra tatra kule jāto balī sarveśvaraḥ kalau |
BRP230.012.2 sarvebhya eva varṇebhyo naraḥ kanyopajīvanaḥ || 12 ||
BRP230.013.1 yena tenaiva yogena dvijātir dīkṣitaḥ kalau |
BRP230.013.2 yaiva saiva ca viprendrāḥ prāyaścittakriyā kalau || 13 ||
BRP230.014.1 sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvijāḥ |
BRP230.014.2 devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ || 14 ||
739
BRP230.015.1 upavāsas tathāyāso vittotsargas tathā kalau |
BRP230.015.2 dharmo yathābhirucitair anuṣṭhānair anuṣṭhitaḥ || 15 ||
BRP230.016.1 vittena bhavitā puṃsāṃ svalpenaiva madaḥ kalau |
BRP230.016.2 strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati || 16 ||
BRP230.017.1 suvarṇamaṇiratnādau vastre copakṣayaṃ gate |
BRP230.017.2 kalau striyo bhaviṣyanti tadā keśair alaṅkṛtāḥ || 17 ||
BRP230.018.1 parityakṣyanti bhartāraṃ vittahīnaṃ tathā striyaḥ |
BRP230.018.2 bhartā bhaviṣyati kalau vittavān eva yoṣitām || 18 ||
BRP230.019.1 yo yo dadāti bahulaṃ sa sa svāmī tadā nṛṇām |
BRP230.019.2 svāmitvahetusambandho bhavitābhijanas tadā || 19 ||
BRP230.020.1 gṛhāntā dravyasaṅghātā dravyāntā ca tathā matiḥ |
BRP230.020.2 arthāś cāthopabhogāntā bhaviṣyanti tadā kalau || 20 ||
BRP230.021.1 striyaḥ kalau bhaviṣyanti svairiṇyo lalitaspṛhāḥ |
BRP230.021.2 anyāyāvāptavitteṣu puruṣeṣu spṛhālavaḥ || 21 ||
BRP230.022.1 abhyarthito 'pi suhṛdā svārthahāniṃ tu mānavaḥ |
BRP230.022.2 paṇasyārdhārdhamātre 'pi kariṣyati tadā dvijāḥ || 22 ||
BRP230.023.1 sadā sapauruṣaṃ ceto bhāvi vipra tadā kalau |
BRP230.023.2 kṣīrapradānasambandhi bhāti goṣu ca gauravam || 23 ||
BRP230.024.1 anāvṛṣṭibhayāt prāyaḥ prajāḥ kṣudbhayakātarāḥ |
BRP230.024.2 bhaviṣyanti tadā sarvā gaganāsaktadṛṣṭayaḥ || 24 ||
BRP230.025.1 mūlaparṇaphalāhārās tāpasā iva mānavāḥ |
BRP230.025.2 ātmānaṃ ghātayiṣyanti tadāvṛṣṭyābhiduḥkhitāḥ || 25 ||
BRP230.026.1 durbhikṣam eva satataṃ sadā kleśam anīśvarāḥ |
BRP230.026.2 prāpsyanti vyāhatasukhaṃ pramādān mānavāḥ kalau || 26 ||
BRP230.027.1 asnātabhojino nāgnidevatātithipūjanam |
BRP230.027.2 kariṣyanti kalau prāpte na ca piṇḍodakakriyām || 27 ||
BRP230.028.1 lolupā hrasvadehāś ca bahvannādanatatparāḥ |
BRP230.028.2 bahuprajālpabhāgyāś ca bhaviṣyanti kalau striyaḥ || 28 ||
BRP230.029.1 ubhābhyām atha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ |
BRP230.029.2 kurvatyo gurubhartṝṇām ājñāṃ bhetsyanty anāvṛtāḥ || 29 ||
BRP230.030.1 svapoṣaṇaparāḥ kruddhā dehasaṃskāravarjitāḥ |
BRP230.030.2 paruṣānṛtabhāṣiṇyo bhaviṣyanti kalau striyaḥ || 30 ||
BRP230.031.1 duḥśīlā duṣṭaśīleṣu kurvatyaḥ satataṃ spṛhām |
BRP230.031.2 asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ || 31 ||
BRP230.032.1 vedādānaṃ kariṣyanti vaḍavāś ca tathāvratāḥ |
BRP230.032.2 gṛhasthāś ca na hoṣyanti na dāsyanty ucitāny api || 32 ||
BRP230.033.1 bhaveyur vanavāsā vai grāmyāhāraparigrahāḥ |
BRP230.033.2 bhikṣavaś cāpi putrā hi snehasambandhayantrakāḥ || 33 ||
740
BRP230.034.1 arakṣitāro hartāraḥ śulkavyājena pārthivāḥ |
BRP230.034.2 hāriṇo janavittānāṃ samprāpte ca kalau yuge || 34 ||
BRP230.035.1 yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati |
BRP230.035.2 yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge || 35 ||
BRP230.036.1 vaiśyāḥ kṛṣivaṇijyādi santyajya nijakarma yat |
BRP230.036.2 śūdravṛttyā bhaviṣyanti kārukarmopajīvinaḥ || 36 ||
BRP230.037.1 bhaikṣyavratās tathā śūdrāḥ pravrajyāliṅgino 'dhamāḥ |
BRP230.037.2 pākhaṇḍasaṃśrayāṃ vṛttim āśrayiṣyanty asaṃskṛtāḥ || 37 ||
BRP230.038.1 durbhikṣakarapīḍābhir atīvopadrutā janāḥ |
BRP230.038.2 godhūmānnayavānnādyān deśān yāsyanti duḥkhitāḥ || 38 ||
BRP230.039.1 vedamārge pralīne ca pākhaṇḍāḍhye tato jane |
BRP230.039.2 adharmavṛddhyā lokānām alpam āyur bhaviṣyati || 39 ||
BRP230.040.1 aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ |
BRP230.040.2 nareṣu nṛpadoṣeṇa bālamṛtyur bhaviṣyati || 40 ||
BRP230.041.1 bhavitrī yoṣitāṃ sūtiḥ pañcaṣaṭsaptavārṣikī |
BRP230.041.2 navāṣṭadaśavarṣāṇāṃ manuṣyāṇāṃ tathā kalau || 41 ||
BRP230.042.1 palitodgamaś ca bhavitā tadā dvādaśavārṣikaḥ |
BRP230.042.2 na jīviṣyati vai kaścit kalau varṣāṇi viṃśatim || 42 ||
BRP230.043.1 alpaprajñā vṛthāliṅgā duṣṭāntaḥkaraṇāḥ kalau |
BRP230.043.2 yatas tato vinaśyanti kālenālpena mānavāḥ || 43 ||
BRP230.044.1 yadā yadā hi pākhaṇḍavṛttir atropalakṣyate |
BRP230.044.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ || 44 ||
BRP230.045.1 yadā yadā satāṃ hānir vedamārgānusāriṇām |
BRP230.045.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ || 45 ||
BRP230.046.1 prārambhāś cāvasīdanti yadā dharmakṛtāṃ nṛṇām |
BRP230.046.2 tadānumeyaṃ prādhānyaṃ kaler viprā vicakṣaṇaiḥ || 46 ||
BRP230.047.1 yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ |
BRP230.047.2 ijyate puruṣair yajñais tadā jñeyaṃ kaler balam || 47 ||
BRP230.048.1 na prītir vedavādeṣu pākhaṇḍeṣu yadā ratiḥ |
BRP230.048.2 kaler vṛddhis tadā prājñair anumeyā dvijottamāḥ || 48 ||
BRP230.049.1 kalau jagatpatiṃ viṣṇuṃ sarvasraṣṭāram īśvaram |
BRP230.049.2 nārcayiṣyanti bho viprāḥ pākhaṇḍopahatā narāḥ || 49 ||
BRP230.050.1 kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujalpanā |
BRP230.050.2 ity evaṃ pralapiṣyanti pākhaṇḍopahatā narāḥ || 50 ||
BRP230.051.1 alpavṛṣṭiś ca parjanyaḥ svalpaṃ sasyaphalaṃ tathā |
BRP230.051.2 phalaṃ tathālpasāraṃ ca viprāḥ prāpte kalau yuge || 51 ||
BRP230.052.1 jānuprāyāṇi vastrāṇi śamīprāyā mahīruhāḥ |
BRP230.052.2 śūdraprāyās tathā varṇā bhaviṣyanti kalau yuge || 52 ||
BRP230.053.1 aṇuprāyāṇi dhānyāni ājaprāyaṃ tathā payaḥ |
BRP230.053.2 bhaviṣyati kalau prāpta auśīraṃ cānulepanam || 53 ||
741
BRP230.054.1 śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau |
BRP230.054.2 śālādyāhāribhāryāś ca suhṛdo munisattamāḥ || 54 ||
BRP230.055.1 kasya mātā pitā kasya yadā karmātmakaḥ pumān |
BRP230.055.2 iti codāhariṣyanti śvaśurānugatā narāḥ || 55 ||
BRP230.056.1 vāṅmanaḥkāyajair doṣair abhibhūtāḥ punaḥ punaḥ |
BRP230.056.2 narāḥ pāpāny anudinaṃ kariṣyanty alpamedhasaḥ || 56 ||
BRP230.057.1 niḥsatyānām aśaucānāṃ nirhrīkāṇāṃ tathā dvijāḥ |
BRP230.057.2 yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati || 57 ||
BRP230.058.1 niḥsvādhyāyavaṣaṭkāre svadhāsvāhāvivarjite |
BRP230.058.2 tadā praviralo vipraḥ kaścil loke bhaviṣyati || 58 ||
BRP230.059.1 tatrālpenaiva kālena puṇyaskandham anuttamam |
BRP230.059.2 karoti yaḥ kṛtayuge kriyate tapasā hi yaḥ || 59 ||

munaya ūcuḥ:

BRP230.060.1 kasmin kāle 'lpako dharmo dadāti sumahāphalam |
BRP230.060.2 vaktum arhasy aśeṣeṇa śrotuṃ vāñchā pravartate || 60 ||

vyāsa uvāca:

BRP230.061.1 dhanye kalau bhaved viprās tv alpakleśair mahat phalam |
BRP230.061.2 tathā bhavetāṃ strīśūdrau dhanyau cānyan nibodhata || 61 ||
BRP230.062.1 yat kṛte daśabhir varṣais tretāyāṃ hāyanena tat |
BRP230.062.2 dvāpare tac ca māsena ahorātreṇa tat kalau || 62 ||
BRP230.063.1 tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ |
BRP230.063.2 prāpnoti puruṣas tena kalau sādhv iti bhāṣitum || 63 ||
BRP230.064.1 dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan |
BRP230.064.2 yad āpnoti tad āpnoti kalau saṅkīrtya keśavam || 64 ||
BRP230.065.1 dharmotkarṣam atīvātra prāpnoti puruṣaḥ kalau |
BRP230.065.2 svalpāyāsena dharmajñās tena tuṣṭo 'smy ahaṃ kalau || 65 ||
BRP230.066.1 vratacaryāparair grāhyā vedāḥ pūrvaṃ dvijātibhiḥ |
BRP230.066.2 tatas tu dharmasamprāptair yaṣṭavyaṃ vidhivad dhanaiḥ || 66 ||
BRP230.067.1 vṛthā kathā vṛthā bhojyaṃ vṛthā svaṃ ca dvijanmanām |
BRP230.067.2 patanāya tathā bhāvyaṃ tais tu saṃyatibhiḥ saha || 67 ||
BRP230.068.1 asamyakkaraṇe doṣās teṣāṃ sarveṣu vastuṣu |
BRP230.068.2 bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ || 68 ||
BRP230.069.1 pāratantryāt samasteṣu teṣāṃ kāryeṣu vai tataḥ |
BRP230.069.2 lokān kleśena mahatā yajanti vinayānvitāḥ || 69 ||
BRP230.070.1 dvijaśuśrūṣaṇenaiva pākayajñādhikāravān |
BRP230.070.2 nijaṃ jayati vai lokaṃ śūdro dhanyataras tataḥ || 70 ||
BRP230.071.1 bhakṣyābhakṣyeṣu nāśāsti yeṣāṃ pāpeṣu vā yataḥ |
BRP230.071.2 niyamo muniśārdūlās tenāsau sādhv itīritam || 71 ||
742
BRP230.072.1 svadharmasyāvirodhena narair labhyaṃ dhanaṃ sadā |
BRP230.072.2 pratipādanīyaṃ pātreṣu yaṣṭavyaṃ ca yathāvidhi || 72 ||
BRP230.073.1 tasyārjane mahān kleśaḥ pālanena dvijottamāḥ |
BRP230.073.2 tathā sadviniyogāya vijñeyaṃ gahanaṃ nṛṇām || 73 ||
BRP230.074.1 ebhir anyais tathā kleśaiḥ puruṣā dvijasattamāḥ |
BRP230.074.2 nijāñ jayanti vai lokān prājāpatyādikān kramāt || 74 ||
BRP230.075.1 yoṣic chuśrūṣaṇād bhartuḥ karmaṇā manasā girā |
BRP230.075.2 etad viṣayam āpnoti tatsālokyaṃ yato dvijāḥ || 75 ||
BRP230.076.1 nātikleśena mahatā tān eva puruṣo yathā |
BRP230.076.2 tṛtīyaṃ vyāhṛtaṃ tena mayā sādhv iti yoṣitaḥ || 76 ||
BRP230.077.1 etad vaḥ kathitaṃ viprā yannimittam ihāgatāḥ |
BRP230.077.2 tat pṛcchadhvaṃ yathākāmam ahaṃ vakṣyāmi vaḥ sphuṭam || 77 ||
BRP230.078.1 alpenaiva prayatnena dharmaḥ sidhyati vai kalau |
BRP230.078.2 narair ātmaguṇāmbhobhiḥ kṣālitākhilakilbiṣaiḥ || 78 ||
BRP230.079.1 śūdraiś ca dvijaśuśrūṣātatparair munisattamāḥ |
BRP230.079.2 tathā strībhir anāyāsāt patiśuśrūṣayaiva hi || 79 ||
BRP230.080.1 tatas tritayam apy etan mama dhanyatamaṃ matam |
BRP230.080.2 dharmasaṃrādhane kleśo dvijātīnāṃ kṛtādiṣu || 80 ||
BRP230.081.1 tathā svalpena tapasā siddhiṃ yāsyanti mānavāḥ |
BRP230.081.2 dhanyā dharmaṃ cariṣyanti yugānte munisattamāḥ || 81 ||
BRP230.082.1 bhavadbhir yad abhipretaṃ tad etat kathitaṃ mayā |
BRP230.082.2 apṛṣṭenāpi dharmajñāḥ kim anyat kriyatāṃ dvijāḥ || 82 ||