Chapter 236: On Sāṅkhya and Yoga

SS 381-383

munaya ūcuḥ:

BRP236.001.1 tava vaktrābdhisambhūtam amṛtaṃ vāṅmayaṃ mune |
BRP236.001.2 pibatāṃ no dvijaśreṣṭha na tṛptir iha dṛśyate || 1 ||
BRP236.002.1 tasmād yogaṃ mune brūhi vistareṇa vimuktidam |
BRP236.002.2 sāṅkhyaṃ ca dvipadāṃ śreṣṭha śrotum icchāmahe vayam || 2 ||
BRP236.003.1 prajñāvāñ śrotriyo yajvā khyātaḥ prājño 'nasūyakaḥ |
BRP236.003.2 satyadharmamatir brahman kathaṃ brahmādhigacchati || 3 ||
BRP236.004.1 tapasā brahmacaryeṇa sarvatyāgena medhayā |
BRP236.004.2 sāṅkhye vā yadi vā yoga etat pṛṣṭo vadasva naḥ || 4 ||
BRP236.005.1 manasaś cendriyāṇāṃ ca yathaikāgryam avāpyate |
BRP236.005.2 yenopāyena puruṣas tat tvaṃ vyākhyātum arhasi || 5 ||

vyāsa uvāca:

BRP236.006.1 nānyatra jñānatapasor nānyatrendriyanigrahāt |
BRP236.006.2 nānyatra sarvasantyāgāt siddhiṃ vindati kaścana || 6 ||
759
BRP236.007.1 mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayambhuvaḥ |
BRP236.007.2 bhūyiṣṭhaṃ prāṇabhṛdgrāme niviṣṭāni śarīriṣu || 7 ||
BRP236.008.1 bhūmer deho jalāt sneho jyotiṣaś cakṣuṣī smṛte |
BRP236.008.2 prāṇāpānāśrayo vāyuḥ koṣṭhāākāśaṃ śarīriṇām || 8 ||
BRP236.009.1 krāntau viṣṇur bale śakraḥ koṣṭhe 'gnir bhoktum icchati |
BRP236.009.2 karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāk sarasvatī || 9 ||
BRP236.010.1 karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī |
BRP236.010.2 daśa tānīndriyoktāni dvārāṇy āhārasiddhaye || 10 ||
BRP236.011.1 śabdasparśau tathā rūpaṃ rasaṃ gandhaṃ ca pañcamam |
BRP236.011.2 indriyārthān pṛthag vidyād indriyebhyas tu nityadā || 11 ||
BRP236.012.1 indriyāṇi mano yuṅkte avaśyān iva rājinaḥ |
BRP236.012.2 manaś cāpi sadā yuṅkte bhūtātmā hṛdayāśritaḥ || 12 ||
BRP236.013.1 indriyāṇāṃ tathaivaiṣāṃ sarveṣām īśvaraṃ manaḥ |
BRP236.013.2 niyame ca visarge ca bhūtātmā manasas tathā || 13 ||
BRP236.014.1 indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ |
BRP236.014.2 prāṇāpānau ca jīvaś ca nityaṃ deheṣu dehinām || 14 ||
BRP236.015.1 āśrayo nāsti sattvasya guṇaśabdo na cetanāḥ |
BRP236.015.2 sattvaṃ hi tejaḥ sṛjati na guṇān vai kathañcana || 15 ||
BRP236.016.1 evaṃ saptadaśaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ |
BRP236.016.2 manīṣī manasā viprāḥ paśyaty ātmānam ātmani || 16 ||
BRP236.017.1 na hy ayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ |
BRP236.017.2 manasā tu pradīptena mahān ātmā prakāśate || 17 ||
BRP236.018.1 aśabdasparśarūpaṃ tac cārasāgandham avyayam |
BRP236.018.2 aśarīraṃ śarīre sve nirīkṣeta nirindriyam || 18 ||
BRP236.019.1 avyaktaṃ sarvadeheṣu martyeṣu paramārcitam |
BRP236.019.2 yo 'nupaśyati sa pretya kalpate brahmabhūyataḥ || 19 ||
BRP236.020.1 vidyāvinayasampannabrāhmaṇe gavi hastini |
BRP236.020.2 śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ || 20 ||
BRP236.021.1 sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca |
BRP236.021.2 vasaty eko mahān ātmā yena sarvam idaṃ tatam || 21 ||
BRP236.022.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani |
BRP236.022.2 yadā paśyati bhūtātmā brahma sampadyate tadā || 22 ||
BRP236.023.1 yāvān ātmani vedātmā tāvān ātmā parātmani |
BRP236.023.2 ya evaṃ satataṃ veda so 'mṛtatvāya kalpate || 23 ||
BRP236.024.1 sarvabhūtātmabhūtasya sarvabhūtahitasya ca |
BRP236.024.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ || 24 ||
BRP236.025.1 śakuntānām ivākāśe matsyānām iva codake |
BRP236.025.2 yathā gatir na dṛśyeta tathā jñānavidāṃ gatiḥ || 25 ||
760
BRP236.026.1 kālaḥ pacati bhūtāni sarvāṇy evātmanātmani |
BRP236.026.2 yasmiṃs tu pacyate kālas tan na vedeha kaścana || 26 ||
BRP236.027.1 na tad ūrdhvaṃ na tiryak ca nādho na ca punaḥ punaḥ |
BRP236.027.2 na madhye pratigṛhṇīte naiva kiñcin na kaścana || 27 ||
BRP236.028.1 sarve tatsthā ime lokā bāhyam eṣāṃ na kiñcana |
BRP236.028.2 yady apy agre samāgacched yathā bāṇo guṇacyutaḥ || 28 ||
BRP236.029.1 naivāntaṃ kāraṇasyeyād yady api syān manojavaḥ |
BRP236.029.2 tasmāt sūkṣmataraṃ nāsti nāsti sthūlataraṃ tathā || 29 ||
BRP236.030.1 sarvataḥpāṇipādaṃ tat sarvatokṣiśiromukham |
BRP236.030.2 sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati || 30 ||
BRP236.031.1 tad evāṇor aṇutaraṃ tan mahadbhyo mahattaram |
BRP236.031.2 tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhan na dṛśyate || 31 ||
BRP236.032.1 akṣaraṃ ca kṣaraṃ caiva dvedhā bhāvo 'yam ātmanaḥ |
BRP236.032.2 kṣaraḥ sarveṣu bhūteṣu divyaṃ tv amṛtam akṣaram || 32 ||
BRP236.033.1 navadvāraṃ puraṃ kṛtvā haṃso hi niyato vaśī |
BRP236.033.2 īdṛśaḥ sarvabhūtasya sthāvarasya carasya ca || 33 ||
BRP236.034.1 hānenābhivikalpānāṃ narāṇāṃ sañcayena ca |
BRP236.034.2 śarīrāṇām ajasyāhur haṃsatvaṃ pāradarśinaḥ || 34 ||
BRP236.035.1 haṃsoktaṃ ca kṣaraṃ caiva kūṭasthaṃ yat tad akṣaram |
BRP236.035.2 tad vidvān akṣaraṃ prāpya jahāti prāṇajanmanī || 35 ||

vyāsa uvāca:

BRP236.036.1 bhavatāṃ pṛcchatāṃ viprā yathāvad iha tattvataḥ |
BRP236.036.2 sāṅkhyaṃ jñānena saṃyuktaṃ yad etat kīrtitaṃ mayā || 36 ||
BRP236.037.1 yogakṛtyaṃ tu bho viprāḥ kīrtayiṣyāmy ataḥ param |
BRP236.037.2 ekatvaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ || 37 ||
BRP236.038.1 ātmano vyāpino jñānaṃ jñānam etad anuttamam |
BRP236.038.2 tad etad upaśāntena dāntenādhyātmaśīlinā || 38 ||
BRP236.039.1 ātmārāmeṇa buddhena boddhavyaṃ śucikarmaṇā |
BRP236.039.2 yogadoṣān samucchidya pañca yān kavayo viduḥ || 39 ||
BRP236.040.1 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam |
BRP236.040.2 krodhaṃ śamena jayati kāmaṃ saṅkalpavarjanāt || 40 ||
BRP236.041.1 sattvasaṃsevanād dhīro nidrām ucchettum arhati |
BRP236.041.2 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā || 41 ||
BRP236.042.1 cakṣuḥ śrotraṃ ca manasā mano vācaṃ ca karmaṇā |
BRP236.042.2 apramādād bhayaṃ jahyād dambhaṃ prājñopasevanāt || 42 ||
BRP236.043.1 evam etān yogadoṣāñ jayen nityam atandritaḥ |
BRP236.043.2 agnīṃś ca brāhmaṇāṃś cātha devatāḥ praṇamet sadā || 43 ||
BRP236.044.1 varjayed uddhatāṃ vācaṃ hiṃsāyuktāṃ manonugām |
BRP236.044.2 brahmatejomayaṃ śukraṃ yasya sarvam idaṃ jagat || 44 ||
761
BRP236.045.1 etasya bhūtabhūtasya dṛṣṭaṃ sthāvarajaṅgamam |
BRP236.045.2 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā || 45 ||
BRP236.046.1 śaucaṃ caivātmanaḥ śuddhir indriyāṇāṃ ca nigrahaḥ |
BRP236.046.2 etair vivardhate tejaḥ pāpmānaṃ cāpakarṣati || 46 ||
BRP236.047.1 samaḥ sarveṣu bhūteṣu labhyālabhyena vartayan |
BRP236.047.2 dhūtapāpmā tu tejasvī laghvāhāro jitendriyaḥ || 47 ||
BRP236.048.1 kāmakrodhau vaśe kṛtvā niṣeved brahmaṇaḥ padam |
BRP236.048.2 manasaś cendriyāṇāṃ ca kṛtvaikāgryaṃ samāhitaḥ || 48 ||
BRP236.049.1 pūrvarātre parārdhe ca dhārayen mana ātmanaḥ |
BRP236.049.2 jantoḥ pañcendriyasyāsya yady ekaṃ klinnam indriyam || 49 ||
BRP236.050.1 tato 'sya sravati prajñā gireḥ pādād ivodakam |
BRP236.050.2 manasaḥ pūrvam ādadyāt kūrmāṇām iva matsyahā || 50 ||
BRP236.051.1 tataḥ śrotraṃ tataś cakṣur jihvā ghrāṇaṃ ca yogavit |
BRP236.051.2 tata etāni saṃyamya manasi sthāpayed yadi || 51 ||
BRP236.052.1 tathaivāpohya saṅkalpān mano hy ātmani dhārayet |
BRP236.052.2 pañcendriyāṇi manasi hṛdi saṃsthāpayed yadi || 52 ||
BRP236.053.1 yadaitāny avatiṣṭhante manaḥṣaṣṭhāni cātmani |
BRP236.053.2 prasīdanti ca saṃsthāyāṃ tadā brahma prakāśate || 53 ||
BRP236.054.1 vidhūma iva dīptārcir āditya iva dīptimān |
BRP236.054.2 vaidyuto 'gnir ivākāśe paśyanty ātmānam ātmani || 54 ||
BRP236.055.1 sarvaṃ tatra tu sarvatra vyāpakatvāc ca dṛśyate |
BRP236.055.2 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ || 55 ||
BRP236.056.1 dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ |
BRP236.056.2 evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ || 56 ||
BRP236.057.1 āsīno hi rahasy eko gacched akṣarasāmyatām |
BRP236.057.2 pramoho bhrama āvarto ghrāṇaṃ śravaṇadarśane || 57 ||
BRP236.058.1 adbhutāni rasaḥ sparśaḥ śītoṣṇamārutākṛtiḥ |
BRP236.058.2 pratibhān upasargāś ca pratisaṅgṛhya yogataḥ || 58 ||
BRP236.059.1 tāṃs tattvavid anādṛtya sāmyenaiva nivartayet |
BRP236.059.2 kuryāt paricayaṃ yoge trailokye niyato muniḥ || 59 ||
BRP236.060.1 giriśṛṅge tathā caitye vṛkṣamūleṣu yojayet |
BRP236.060.2 sanniyamyendriyagrāmaṃ koṣṭhe bhāṇḍamanā iva || 60 ||
BRP236.061.1 ekāgraṃ cintayen nityaṃ yogān nodvijate manaḥ |
BRP236.061.2 yenopāyena śakyeta niyantuṃ cañcalaṃ manaḥ || 61 ||
BRP236.062.1 tatra yukto niṣeveta na caiva vicalet tataḥ |
BRP236.062.2 śūnyāgārāṇi caikāgro nivāsārtham upakramet || 62 ||
BRP236.063.1 nātivrajet paraṃ vācā karmaṇā manasāpi vā |
BRP236.063.2 upekṣako yatāhāro labdhālabdhasamo bhavet || 63 ||
BRP236.064.1 yaś cainam abhinandeta yaś cainam abhivādayet |
BRP236.064.2 samas tayoś cāpy ubhayor nābhidhyāyec chubhāśubham || 64 ||
762
BRP236.065.1 na prahṛṣyeta lābheṣu nālābheṣu ca cintayet |
BRP236.065.2 samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ || 65 ||
BRP236.066.1 evaṃ svasthātmanaḥ sādhoḥ sarvatra samadarśinaḥ |
BRP236.066.2 ṣaṇ māsān nityayuktasya śabdabrahmābhivartate || 66 ||
BRP236.067.1 vedanārtān parān dṛṣṭvā samaloṣṭāśmakāñcanaḥ |
BRP236.067.2 evaṃ tu nirato mārgaṃ viramen na vimohitaḥ || 67 ||
BRP236.068.1 api varṇāvakṛṣṭas tu nārī vā dharmakāṅkṣiṇī |
BRP236.068.2 tāv apy etena mārgeṇa gacchetāṃ paramāṃ gatim || 68 ||
BRP236.069.1 ajaṃ purāṇam ajaraṃ sanātanaṃ |
BRP236.069.2 yam indriyātigam agocaraṃ dvijāḥ |
BRP236.069.3 avekṣya cemāṃ parameṣṭhisāmyatāṃ |
BRP236.069.4 prayānty anāvṛttigatiṃ manīṣiṇaḥ || 69 ||