759
BRP236.007.1 mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayambhuvaḥ |
BRP236.007.2 bhūyiṣṭhaṃ prāṇabhṛdgrāme niviṣṭāni śarīriṣu || 7 ||
BRP236.008.1 bhūmer deho jalāt sneho jyotiṣaś cakṣuṣī smṛte |
BRP236.008.2 prāṇāpānāśrayo vāyuḥ koṣṭhāākāśaṃ śarīriṇām || 8 ||
BRP236.009.1 krāntau viṣṇur bale śakraḥ koṣṭhe 'gnir bhoktum icchati |
BRP236.009.2 karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāk sarasvatī || 9 ||
BRP236.010.1 karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī |
BRP236.010.2 daśa tānīndriyoktāni dvārāṇy āhārasiddhaye || 10 ||
BRP236.011.1 śabdasparśau tathā rūpaṃ rasaṃ gandhaṃ ca pañcamam |
BRP236.011.2 indriyārthān pṛthag vidyād indriyebhyas tu nityadā || 11 ||
BRP236.012.1 indriyāṇi mano yuṅkte avaśyān iva rājinaḥ |
BRP236.012.2 manaś cāpi sadā yuṅkte bhūtātmā hṛdayāśritaḥ || 12 ||
BRP236.013.1 indriyāṇāṃ tathaivaiṣāṃ sarveṣām īśvaraṃ manaḥ |
BRP236.013.2 niyame ca visarge ca bhūtātmā manasas tathā || 13 ||
BRP236.014.1 indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ |
BRP236.014.2 prāṇāpānau ca jīvaś ca nityaṃ deheṣu dehinām || 14 ||
BRP236.015.1 āśrayo nāsti sattvasya guṇaśabdo na cetanāḥ |
BRP236.015.2 sattvaṃ hi tejaḥ sṛjati na guṇān vai kathañcana || 15 ||
BRP236.016.1 evaṃ saptadaśaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ |
BRP236.016.2 manīṣī manasā viprāḥ paśyaty ātmānam ātmani || 16 ||
BRP236.017.1 na hy ayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ |
BRP236.017.2 manasā tu pradīptena mahān ātmā prakāśate || 17 ||
BRP236.018.1 aśabdasparśarūpaṃ tac cārasāgandham avyayam |
BRP236.018.2 aśarīraṃ śarīre sve nirīkṣeta nirindriyam || 18 ||
BRP236.019.1 avyaktaṃ sarvadeheṣu martyeṣu paramārcitam |
BRP236.019.2 yo 'nupaśyati sa pretya kalpate brahmabhūyataḥ || 19 ||
BRP236.020.1 vidyāvinayasampannabrāhmaṇe gavi hastini |
BRP236.020.2 śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ || 20 ||
BRP236.021.1 sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca |
BRP236.021.2 vasaty eko mahān ātmā yena sarvam idaṃ tatam || 21 ||
BRP236.022.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani |
BRP236.022.2 yadā paśyati bhūtātmā brahma sampadyate tadā || 22 ||
BRP236.023.1 yāvān ātmani vedātmā tāvān ātmā parātmani |
BRP236.023.2 ya evaṃ satataṃ veda so 'mṛtatvāya kalpate || 23 ||
BRP236.024.1 sarvabhūtātmabhūtasya sarvabhūtahitasya ca |
BRP236.024.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ || 24 ||
BRP236.025.1 śakuntānām ivākāśe matsyānām iva codake |
BRP236.025.2 yathā gatir na dṛśyeta tathā jñānavidāṃ gatiḥ || 25 ||