760
BRP236.026.1 kālaḥ pacati bhūtāni sarvāṇy evātmanātmani |
BRP236.026.2 yasmiṃs tu pacyate kālas tan na vedeha kaścana || 26 ||
BRP236.027.1 na tad ūrdhvaṃ na tiryak ca nādho na ca punaḥ punaḥ |
BRP236.027.2 na madhye pratigṛhṇīte naiva kiñcin na kaścana || 27 ||
BRP236.028.1 sarve tatsthā ime lokā bāhyam eṣāṃ na kiñcana |
BRP236.028.2 yady apy agre samāgacched yathā bāṇo guṇacyutaḥ || 28 ||
BRP236.029.1 naivāntaṃ kāraṇasyeyād yady api syān manojavaḥ |
BRP236.029.2 tasmāt sūkṣmataraṃ nāsti nāsti sthūlataraṃ tathā || 29 ||
BRP236.030.1 sarvataḥpāṇipādaṃ tat sarvatokṣiśiromukham |
BRP236.030.2 sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati || 30 ||
BRP236.031.1 tad evāṇor aṇutaraṃ tan mahadbhyo mahattaram |
BRP236.031.2 tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhan na dṛśyate || 31 ||
BRP236.032.1 akṣaraṃ ca kṣaraṃ caiva dvedhā bhāvo 'yam ātmanaḥ |
BRP236.032.2 kṣaraḥ sarveṣu bhūteṣu divyaṃ tv amṛtam akṣaram || 32 ||
BRP236.033.1 navadvāraṃ puraṃ kṛtvā haṃso hi niyato vaśī |
BRP236.033.2 īdṛśaḥ sarvabhūtasya sthāvarasya carasya ca || 33 ||
BRP236.034.1 hānenābhivikalpānāṃ narāṇāṃ sañcayena ca |
BRP236.034.2 śarīrāṇām ajasyāhur haṃsatvaṃ pāradarśinaḥ || 34 ||
BRP236.035.1 haṃsoktaṃ ca kṣaraṃ caiva kūṭasthaṃ yat tad akṣaram |
BRP236.035.2 tad vidvān akṣaraṃ prāpya jahāti prāṇajanmanī || 35 ||

vyāsa uvāca:

BRP236.036.1 bhavatāṃ pṛcchatāṃ viprā yathāvad iha tattvataḥ |
BRP236.036.2 sāṅkhyaṃ jñānena saṃyuktaṃ yad etat kīrtitaṃ mayā || 36 ||
BRP236.037.1 yogakṛtyaṃ tu bho viprāḥ kīrtayiṣyāmy ataḥ param |
BRP236.037.2 ekatvaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ || 37 ||
BRP236.038.1 ātmano vyāpino jñānaṃ jñānam etad anuttamam |
BRP236.038.2 tad etad upaśāntena dāntenādhyātmaśīlinā || 38 ||
BRP236.039.1 ātmārāmeṇa buddhena boddhavyaṃ śucikarmaṇā |
BRP236.039.2 yogadoṣān samucchidya pañca yān kavayo viduḥ || 39 ||
BRP236.040.1 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam |
BRP236.040.2 krodhaṃ śamena jayati kāmaṃ saṅkalpavarjanāt || 40 ||
BRP236.041.1 sattvasaṃsevanād dhīro nidrām ucchettum arhati |
BRP236.041.2 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā || 41 ||
BRP236.042.1 cakṣuḥ śrotraṃ ca manasā mano vācaṃ ca karmaṇā |
BRP236.042.2 apramādād bhayaṃ jahyād dambhaṃ prājñopasevanāt || 42 ||
BRP236.043.1 evam etān yogadoṣāñ jayen nityam atandritaḥ |
BRP236.043.2 agnīṃś ca brāhmaṇāṃś cātha devatāḥ praṇamet sadā || 43 ||
BRP236.044.1 varjayed uddhatāṃ vācaṃ hiṃsāyuktāṃ manonugām |
BRP236.044.2 brahmatejomayaṃ śukraṃ yasya sarvam idaṃ jagat || 44 ||