Chapter 245: Dialogue between Karālajanaka and Vasiṣṭha (cont.)

SS 399-401

vasiṣṭha uvāca:

BRP245.001.1 aprabuddham athāvyaktam imaṃ guṇanidhiṃ sadā |
BRP245.001.2 guṇānāṃ dhāryatāṃ tattvaṃ sṛjaty ākṣipate tathā || 1 ||
BRP245.002.1 ajo hi krīḍayā bhūpa vikriyāṃ prāpta ity uta |
BRP245.002.2 ātmānaṃ bahudhā kṛtvā nāneva praticakṣate || 2 ||
BRP245.003.1 etad evaṃ vikurvāṇo budhyamāno na budhyate |
BRP245.003.2 guṇān ācarate hy eṣa sṛjaty ākṣipate tathā || 3 ||
794
BRP245.004.1 avyaktabodhanāc caiva budhyamānaṃ vadanty api |
BRP245.004.2 na tv evaṃ budhyate 'vyaktaṃ saguṇaṃ tāta nirguṇam || 4 ||
BRP245.005.1 kadācit tv eva khalv etat tad āhuḥ pratibuddhakam |
BRP245.005.2 budhyate yadi cāvyaktam etad vai pañcaviṃśakam || 5 ||
BRP245.006.1 budhyamāno bhavaty eṣa mamātmaka iti śrutaḥ |
BRP245.006.2 anyonyapratibuddhena vadanty avyaktam acyutam || 6 ||
BRP245.007.1 avyaktabodhanāc caiva budhyamānaṃ vadanty uta |
BRP245.007.2 pañcaviṃśaṃ mahātmānaṃ na cāsāv api budhyate || 7 ||
BRP245.008.1 ṣaḍviṃśaṃ vimalaṃ buddham aprameyaṃ sanātanam |
BRP245.008.2 satataṃ pañcaviṃśaṃ tu caturviṃśaṃ vibudhyate || 8 ||
BRP245.009.1 dṛśyādṛśye hy anugatatatsvabhāve mahādyute |
BRP245.009.2 avyaktaṃ caiva tad brahma budhyate tāta kevalam || 9 ||
BRP245.010.1 pañcaviṃśaṃ caturviṃśam ātmānam anupaśyati |
BRP245.010.2 budhyamāno yadātmānam anyo 'ham iti manyate || 10 ||
BRP245.011.1 tadā prakṛtimān eṣa bhavaty avyaktalocanaḥ |
BRP245.011.2 budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yathā || 11 ||
BRP245.012.1 ṣaḍviṃśaṃ rājaśārdūla tadā buddhaḥ kṛto vrajet |
BRP245.012.2 tatas tyajati so 'vyaktaṃ sargapralayadharmiṇam || 12 ||
BRP245.013.1 nirguṇāṃ prakṛtiṃ veda guṇayuktām acetanām |
BRP245.013.2 tataḥ kevaladharmāsau bhavaty avyaktadarśanāt || 13 ||
BRP245.014.1 kevalena samāgamya vimuktātmānam āpnuyāt |
BRP245.014.2 etat tu tattvam ity āhur nistattvam ajarāmaram || 14 ||
BRP245.015.1 tattvasaṃśravaṇād eva tattvajño jāyate nṛpa |
BRP245.015.2 pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ || 15 ||
BRP245.016.1 na caiva tattvavāṃs tāta saṃsāreṣu nimajjati |
BRP245.016.2 eṣām upaiti tattvaṃ hi kṣipraṃ budhyasva lakṣaṇam || 16 ||
BRP245.017.1 ṣaḍviṃśo 'yam iti prājño gṛhyamāṇo 'jarāmaraḥ |
BRP245.017.2 kevalena balenaiva samatāṃ yāty asaṃśayam || 17 ||
BRP245.018.1 ṣaḍviṃśena prabuddhena budhyamāno 'py abuddhimān |
BRP245.018.2 etan nānātvam ity uktaṃ sāṅkhyaśrutinidarśanāt || 18 ||
BRP245.019.1 cetanena sametasya pañcaviṃśatikasya ha |
BRP245.019.2 ekatvaṃ vai bhavet tasya yadā buddhyānubudhyate || 19 ||
BRP245.020.1 budhyamānena buddhena samatāṃ yāti maithila |
BRP245.020.2 saṅgadharmā bhavaty eṣa niḥsaṅgātmā narādhipa || 20 ||
BRP245.021.1 niḥsaṅgātmānam āsādya ṣaḍviṃśaṃ karmajaṃ viduḥ |
BRP245.021.2 vibhus tyajati cāvyaktaṃ yadā tv etad vibudhyate || 21 ||
BRP245.022.1 caturviṃśam agādhaṃ ca ṣaḍviṃśasya prabodhanāt |
BRP245.022.2 eṣa hy apratibuddhaś ca budhyamānas tu te 'nagha || 22 ||
795
BRP245.023.1 ukto buddhaś ca tattvena yathāśrutinidarśanāt |
BRP245.023.2 maśakodumbare yadvad anyatvaṃ tadvad etayoḥ || 23 ||
BRP245.024.1 matsyodake yathā tadvad anyatvam upalabhyate |
BRP245.024.2 evam eva ca gantavyaṃ nānātvaikatvam etayoḥ || 24 ||
BRP245.025.1 etāvan mokṣa ity ukto jñānavijñānasañjñitaḥ |
BRP245.025.2 pañcaviṃśatikasyāśu yo 'yaṃ dehe pravartate || 25 ||
BRP245.026.1 eṣa mokṣayitavyaiti prāhur avyaktagocarāt |
BRP245.026.2 so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ || 26 ||
BRP245.027.1 paraś ca paradharmā ca bhavaty eva sametya vai |
BRP245.027.2 viśuddhadharmā śuddhena nāśuddhena ca buddhimān || 27 ||
BRP245.028.1 vimuktadharmā buddhena sametya puruṣarṣabha |
BRP245.028.2 viyogadharmiṇā caiva vimuktātmā bhavaty atha || 28 ||
BRP245.029.1 vimokṣiṇā vimokṣaś ca sametyeha tathā bhavet |
BRP245.029.2 śucikarmā śuciś caiva bhavaty amitabuddhimān || 29 ||
BRP245.030.1 vimalātmā ca bhavati sametya vimalātmanā |
BRP245.030.2 kevalātmā tathā caiva kevalena sametya vai |
BRP245.030.3 svatantraś ca svatantreṇa svatantratvam avāpyate || 30 ||
BRP245.031.1 etāvad etat kathitaṃ mayā te |
BRP245.031.2 tathyaṃ mahārāja yathārthatattvam |
BRP245.031.3 amatsaras tvaṃ pratigṛhya buddhyā |
BRP245.031.4 sanātanaṃ brahma viśuddham ādyam || 31 ||
BRP245.032.1 tad vedaniṣṭhasya janasya rājan |
BRP245.032.2 pradeyam etat paramaṃ tvayā bhavet |
BRP245.032.3 vidhitsamānāya nibodhakārakaṃ |
BRP245.032.4 prabodhahetoḥ praṇatasya śāsanam || 32 ||
BRP245.033.1 na deyam etac ca yathānṛtātmane |
BRP245.033.2 śaṭhāya klībāya na jihmabuddhaye |
BRP245.033.3 na paṇḍitajñānaparopatāpine |
BRP245.033.4 deyaṃ tathā śiṣyavibodhanāya || 33 ||
BRP245.034.1 śraddhānvitāyātha guṇānvitāya |
BRP245.034.2 parāpavādād viratāya nityam |
BRP245.034.3 viśuddhayogāya budhāya caiva |
BRP245.034.4 kṛpāvate 'tha kṣamiṇe hitāya || 34 ||
BRP245.035.1 viviktaśīlāya vidhipriyāya |
BRP245.035.2 vivādahīnāya bahuśrutāya |
BRP245.035.3 vinītaveśāya nahaitukātmane |
BRP245.035.4 sadaiva guhyaṃ tv idam eva deyam || 35 ||
BRP245.036.1 etair guṇair hīnatame na deyam |
BRP245.036.2 etat paraṃ brahma viśuddham āhuḥ |
796
BRP245.036.3 na śreyase yokṣyati tādṛśe kṛtaṃ |
BRP245.036.4 dharmapravaktāram apātradānāt || 36 ||
BRP245.037.1 pṛthvīm imāṃ vā yadi ratnapūrṇāṃ |
BRP245.037.2 dadyād adeyaṃ tv idam avratāya |
BRP245.037.3 jitendriyāya prayatāya deyaṃ |
BRP245.037.4 deyaṃ paraṃ tattvavide narendra || 37 ||
BRP245.038.1 karāla mā te bhayam asti kiñcid |
BRP245.038.2 etac chrutaṃ brahma paraṃ tvayādya |
BRP245.038.3 yathāvad uktaṃ paramaṃ pavitraṃ |
BRP245.038.4 viśokam atyantam anādimadhyam || 38 ||
BRP245.039.1 agādham etad ajarāmaraṃ ca |
BRP245.039.2 nirāmayaṃ vītabhayaṃ śivaṃ ca |
BRP245.039.3 samīkṣya mohaṃ paravādasañjñam |
BRP245.039.4 etasya tattvārtham imaṃ viditvā || 39 ||
BRP245.040.1 avāptam etad dhi purā sanātanād |
BRP245.040.2 dhiraṇyagarbhād dhi tato narādhipa |
BRP245.040.3 prasādya yatnena tam ugratejasaṃ |
BRP245.040.4 sanātanaṃ brahma yathā tvayaitat || 40 ||
BRP245.041.1 pṛṣṭas tvayā cāsmi yathā narendra |
BRP245.041.2 tathā mayedaṃ tvayi noktam anyat |
BRP245.041.3 yathāvāptaṃ brahmaṇo me narendra |
BRP245.041.4 mahājñānaṃ mokṣavidāṃ parāyaṇam || 41 ||

vyāsa uvāca:

BRP245.042.1 etad uktaṃ paraṃ brahma yasmān nāvartate punaḥ |
BRP245.042.2 pañcaviṃśaṃ muniśreṣṭhā vasiṣṭhena yathā purā || 42 ||
BRP245.043.1 punarāvṛttim āpnoti paramaṃ jñānam avyayam |
BRP245.043.2 nāti budhyati tattvena budhyamāno 'jarāmaram || 43 ||
BRP245.044.1 etan niḥśreyasakaraṃ jñānaṃ bhoḥ paramaṃ mayā |
BRP245.044.2 kathitaṃ tattvato viprāḥ śrutvā devarṣito dvijāḥ || 44 ||
BRP245.045.1 hiraṇyagarbhād ṛṣiṇā vasiṣṭhena samāhṛtam |
BRP245.045.2 vasiṣṭhād ṛṣiśārdūlo nārado 'vāptavān idam || 45 ||
BRP245.046.1 nāradād viditaṃ mahyam etad uktaṃ sanātanam |
BRP245.046.2 mā śucadhvaṃ muniśreṣṭhāḥ śrutvaitat paramaṃ padam || 46 ||
BRP245.047.1 yena kṣarākṣare bhinne na bhayaṃ tasya vidyate |
BRP245.047.2 vidyate tu bhayaṃ yasya yo nainaṃ vetti tattvataḥ || 47 ||
BRP245.048.1 avijñānāc ca mūḍhātmā punaḥ punar upadravān |
BRP245.048.2 pretya jātisahasrāṇi maraṇāntāny upāśnute || 48 ||
BRP245.049.1 devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute |
BRP245.049.2 yadi vā mucyate vāpi tasmād ajñānasāgarāt || 49 ||
BRP245.050.1 ajñānasāgare ghore hy avyaktāgādha ucyate |
BRP245.050.2 ahany ahani majjanti yatra bhūtāni bho dvijāḥ || 50 ||
797
BRP245.051.1 tasmād agādhād avyaktād upakṣīṇāt sanātanāt |
BRP245.051.2 tasmād yūyaṃ virajaskā vitamaskāś ca bho dvijāḥ || 51 ||
BRP245.052.1 evaṃ mayā muniśreṣṭhāḥ sārāt sārataraṃ param |
BRP245.052.2 kathitaṃ paramaṃ mokṣaṃ yaṃ jñātvā na nivartate || 52 ||
BRP245.053.1 na nāstikāya dātavyaṃ nābhaktāya kadācana |
BRP245.053.2 na duṣṭamataye viprā na śraddhāvimukhāya ca || 53 ||