Chapter 26: The dialogical setting for Brahman's narration

SS 66

munaya ūcuḥ:

BRP026.001.1 pṛthivyām uttamāṃ bhūmiṃ dharmakāmārthamokṣadām |
BRP026.001.2 tīrthānām uttamaṃ tīrthaṃ brūhi no vadatāṃ vara || 1 ||

lomaharṣaṇa uvāca:

BRP026.002.1 imaṃ praśnaṃ mama guruṃ papracchur munayaḥ purā |
BRP026.002.2 tam ahaṃ sampravakṣyāmi yat pṛcchadhvaṃ dvijottamāḥ || 2 ||
BRP026.003.1 svāśrame sumahāpuṇye nānāpuṣpopaśobhite |
BRP026.003.2 nānādrumalatākīrṇe nānāmṛgagaṇair yute || 3 ||
BRP026.004.1 punnāgaiḥ karṇikāraiś ca saralair devadārubhiḥ |
BRP026.004.2 śālais tālais tamālaiś ca panasair dhavakhādiraiḥ || 4 ||
BRP026.005.1 pāṭalāśokabakulaiḥ karavīraiḥ sacampakaiḥ |
BRP026.005.2 anyaiś ca vividhair vṛkṣair nānāpuṣpopaśobhitaiḥ || 5 ||
BRP026.006.1 kurukṣetre samāsīnaṃ vyāsaṃ matimatāṃ varam |
BRP026.006.2 mahābhāratakartāraṃ sarvaśāstraviśāradam || 6 ||
BRP026.007.1 adhyātmaniṣṭhaṃ sarvajñaṃ sarvabhūtahite ratam |
BRP026.007.2 purāṇāgamavaktāraṃ vedavedāṅgapāragam || 7 ||
BRP026.008.1 parāśarasutaṃ śāntaṃ padmapattrāyatekṣaṇam |
BRP026.008.2 draṣṭum abhyāyayuḥ prītyā munayaḥ saṃśitavratāḥ || 8 ||
BRP026.009.1 kaśyapo jamadagniś ca bharadvājo 'tha gautamaḥ |
BRP026.009.2 vasiṣṭho jaiminir dhaumyo mārkaṇḍeyo 'tha vālmikiḥ || 9 ||
BRP026.010.1 viśvāmitraḥ śatānando vātsyo gārgyo 'tha āsuriḥ |
BRP026.010.2 sumantur bhārgavo nāma kaṇvo medhātithir guruḥ || 10 ||
BRP026.011.1 māṇḍavyaś cyavano dhūmro hy asito devalas tathā |
BRP026.011.2 maudgalyas tṛṇayajñaś ca pippalādo 'kṛtavraṇaḥ || 11 ||
BRP026.012.1 saṃvartaḥ kauśiko raibhyo maitreyo haritas tathā |
BRP026.012.2 śāṇḍilyaś ca vibhāṇḍaś ca durvāsā lomaśas tathā || 12 ||
BRP026.013.1 nāradaḥ parvataś caiva vaiśampāyanagālavau |
BRP026.013.2 bhāskariḥ pūraṇaḥ sūtaḥ pulastyaḥ kapilas tathā || 13 ||
101
BRP026.014.1 ulūkaḥ pulaho vāyur devasthānaś caturbhujaḥ |
BRP026.014.2 sanatkumāraḥ pailaś ca kṛṣṇaḥ kṛṣṇānubhautikaḥ || 14 ||
BRP026.015.1 etair munivaraiś cānyair vṛtaḥ satyavatīsutaḥ |
BRP026.015.2 rarāja sa muniḥ śrīmān nakṣatrair iva candramāḥ || 15 ||
BRP026.016.1 tān āgatān munīn sarvān pūjayām āsa vedavit |
BRP026.016.2 te 'pi taṃ pratipūjyaiva kathāṃ cakruḥ parasparam || 16 ||
BRP026.017.1 kathānte te muniśreṣṭhāḥ kṛṣṇaṃ satyavatīsutam |
BRP026.017.2 papracchuḥ saṃśayaṃ sarve tapovananivāsinaḥ || 17 ||

munaya ūcuḥ:

BRP026.018.1 mune vedāṃś ca śāstrāṇi purāṇāgamabhāratam |
BRP026.018.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ jānāsi vāṅmayam || 18 ||
BRP026.019.1 kaṣṭe 'smin duḥkhabahule niḥsāre bhavasāgare |
BRP026.019.2 rāgagrāhākule raudre viṣayodakasamplave || 19 ||
BRP026.020.1 indriyāvartakalile dṛṣṭormiśatasaṅkule |
BRP026.020.2 mohapaṅkāvile durge lobhagambhīradustare || 20 ||
BRP026.021.1 nimajjaj jagad ālokya nirālambam acetanam |
BRP026.021.2 pṛcchāmas tvāṃ mahābhāgaṃ brūhi no munisattama || 21 ||
BRP026.022.1 śreyaḥ kim atra saṃsāre bhairave lomaharṣaṇe |
BRP026.022.2 upadeśapradānena lokān uddhartum arhasi || 22 ||
BRP026.023.1 durlabhaṃ paramaṃ kṣetraṃ vaktum arhasi mokṣadam |
BRP026.023.2 pṛthivyāṃ karmabhūmiṃ ca śrotum icchāmahe vayam || 23 ||
BRP026.024.1 kṛtvā kila naraḥ samyak karma bhūmau yathoditam |
BRP026.024.2 prāpnoti paramāṃ siddhiṃ narakaṃ ca vikarmataḥ || 24 ||
BRP026.025.1 mokṣakṣetre tathā mokṣaṃ prāpnoti puruṣaḥ sudhīḥ |
BRP026.025.2 tasmād brūhi mahāprājña yat pṛṣṭo 'si dvijottama || 25 ||
BRP026.026.1 śrutvā tu vacanaṃ teṣāṃ munīnāṃ bhāvitātmanām |
BRP026.026.2 vyāsaḥ provāca bhagavān bhūtabhavyabhaviṣyavit || 26 ||

vyāsa uvāca:

BRP026.027.1 śṛṇudhvaṃ munayaḥ sarve vakṣyāmi yadi pṛcchatha |
BRP026.027.2 yaḥ saṃvādo 'bhavat pūrvam ṛṣīṇāṃ brahmaṇā saha || 27 ||
BRP026.028.1 merupṛṣṭhe tu vistīrṇe nānāratnavibhūṣite |
BRP026.028.2 nānādrumalatākīrṇe nānāpuṣpopaśobhite || 28 ||
BRP026.029.1 nānāpakṣirute ramye nānāprasavanākule |
BRP026.029.2 nānāsattvasamākīrṇe nānāścaryasamanvite || 29 ||
BRP026.030.1 nānāvarṇaśilākīrṇe nānādhātuvibhūṣite |
BRP026.030.2 nānāmunijanākīrṇe nānāśramasamanvite || 30 ||
BRP026.031.1 tatrāsīnaṃ jagannāthaṃ jagadyoniṃ caturmukham |
BRP026.031.2 jagatpatiṃ jagadvandyaṃ jagadādhāram īśvaram || 31 ||
102
BRP026.032.1 devadānavagandharvair yakṣavidyādharoragaiḥ |
BRP026.032.2 munisiddhāpsarobhiś ca vṛtam anyair divālayaiḥ || 32 ||
BRP026.033.1 kecit stuvanti taṃ devaṃ kecid gāyanti cāgrataḥ |
BRP026.033.2 kecid vādyāni vādyante kecin nṛtyanti cāpare || 33 ||
BRP026.034.1 evaṃ pramudite kāle sarvabhūtasamāgame |
BRP026.034.2 nānākusumagandhāḍhye dakṣiṇānilasevite || 34 ||
BRP026.035.1 bhṛgvādyās taṃ tadā devaṃ praṇipatya pitāmaham |
BRP026.035.2 imam artham ṛṣivarāḥ papracchuḥ pitaraṃ dvijāḥ || 35 ||

ṛṣaya ūcuḥ:

BRP026.036.1 bhagavañ śrotum icchāmaḥ karmabhūmiṃ mahītale |
BRP026.036.2 vaktum arhasi deveśa mokṣakṣetraṃ ca durlabham || 36 ||

vyāsa uvāca:

BRP026.037.1 teṣāṃ vacanam ākarṇya prāha brahmā sureśvaraḥ |
BRP026.037.2 papracchus te yathā praśnaṃ tat sarvaṃ munisattamāḥ || 37 ||