111

Chapter 29: On worship of the sun

SS 71-73

munaya ūcuḥ:

BRP029.001.1 śruto 'smābhiḥ suraśreṣṭha bhavatā yad udāhṛtam |
BRP029.001.2 bhāskarasya paraṃ kṣetraṃ bhuktimuktiphalapradam || 1 ||
BRP029.002.1 na tṛptim adhigacchāmaḥ śṛṇvantaḥ sukhadāṃ kathām |
BRP029.002.2 tava vaktrodbhavāṃ puṇyām ādityasyāghanāśinīm || 2 ||
BRP029.003.1 ataḥ paraṃ suraśreṣṭha brūhi no vadatāṃ vara |
BRP029.003.2 devapūjāphalaṃ yac ca yac ca dānaphalaṃ prabho || 3 ||
BRP029.004.1 praṇipāte namaskāre tathā caiva pradakṣiṇe |
BRP029.004.2 dīpadhūpapradāne ca sammārjanavidhau ca yat || 4 ||
BRP029.005.1 upavāse ca yat puṇyaṃ yat puṇyaṃ naktabhojane |
BRP029.005.2 arghaś ca kīdṛśaḥ proktaḥ kutra vā sampradīyate || 5 ||
BRP029.006.1 kathaṃ ca kriyate bhaktiḥ kathaṃ devaḥ prasīdati |
BRP029.006.2 etat sarvaṃ suraśreṣṭha śrotum icchāmahe vayam || 6 ||

brahmovāca:

BRP029.007.1 arghyaṃ pūjādikaṃ sarvaṃ bhāskarasya dvijottamāḥ |
BRP029.007.2 bhaktiṃ śraddhāṃ samādhiṃ ca kathyamānaṃ nibodhata || 7 ||
BRP029.008.1 manasā bhāvanā bhaktir iṣṭā śraddhā ca kīrtyate |
BRP029.008.2 dhyānaṃ samādhir ity uktaṃ śṛṇudhvaṃ susamāhitāḥ || 8 ||
BRP029.009.1 tatkathāṃ śrāvayed yas tu tadbhaktān pūjayīta vā |
BRP029.009.2 agniśuśrūṣakaś caiva sa vai bhaktaḥ sanātanaḥ || 9 ||
BRP029.010.1 taccittas tanmanāś caiva devapūjārataḥ sadā |
BRP029.010.2 tatkarmakṛd bhaved yas tu sa vai bhaktaḥ sanātanaḥ || 10 ||
BRP029.011.1 devārthe kriyamāṇāni yaḥ karmāṇy anumanyate |
BRP029.011.2 kīrtanād vā paro viprāḥ sa vai bhaktataro naraḥ || 11 ||
BRP029.012.1 nābhyasūyeta tadbhaktān na nindyāc cānyadevatām |
BRP029.012.2 ādityavratacārī ca sa vai bhaktataro naraḥ || 12 ||
BRP029.013.1 gacchaṃs tiṣṭhan svapañ jighrann unmiṣan nimiṣann api |
BRP029.013.2 yaḥ smared bhāskaraṃ nityaṃ sa vai bhaktataro naraḥ || 13 ||
BRP029.014.1 evaṃvidhā tv iyaṃ bhaktiḥ sadā kāryā vijānatā |
BRP029.014.2 bhaktyā samādhinā caiva stavena manasā tathā || 14 ||
BRP029.015.1 kriyate niyamo yas tu dānaṃ viprāya dīyate |
BRP029.015.2 pratigṛhṇanti taṃ devā manuṣyāḥ pitaras tathā || 15 ||
BRP029.016.1 pattraṃ puṣpaṃ phalaṃ toyaṃ yad bhaktyā samupāhṛtam |
BRP029.016.2 pratigṛhṇanti tad devā nāstikān varjayanti ca || 16 ||
112
BRP029.017.1 bhāvaśuddhiḥ prayoktavyā niyamācārasaṃyutā |
BRP029.017.2 bhāvaśuddhyā kriyate yat tat sarvaṃ saphalaṃ bhavet || 17 ||
BRP029.018.1 stutijapyopahāreṇa pūjayāpi vivasvataḥ |
BRP029.018.2 upavāsena bhaktyā vai sarvapāpaiḥ pramucyate || 18 ||
BRP029.019.1 praṇidhāya śiro bhūmyāṃ namaskāraṃ karoti yaḥ |
BRP029.019.2 tatkṣaṇāt sarvapāpebhyo mucyate nātra saṃśayaḥ || 19 ||
BRP029.020.1 bhaktiyukto naro yo 'sau raveḥ kuryāt pradakṣiṇām |
BRP029.020.2 pradakṣiṇīkṛtā tena saptadvīpā vasundharā || 20 ||
BRP029.021.1 sūryaṃ manasi yaḥ kṛtvā kuryād vyomapradakṣiṇām |
BRP029.021.2 pradakṣiṇīkṛtās tena sarve devā bhavanti hi || 21 ||
BRP029.022.1 ekāhāro naro bhūtvā ṣaṣṭhyāṃ yo 'rcayate ravim |
BRP029.022.2 niyamavratacārī ca bhaved bhaktisamanvitaḥ || 22 ||
BRP029.023.1 saptamyāṃ vā mahābhāgāḥ so 'śvamedhaphalaṃ labhet |
BRP029.023.2 ahorātropavāsena pūjayed yas tu bhāskaram || 23 ||
BRP029.024.1 saptamyām athavā ṣaṣṭhyāṃ sa yāti paramāṃ gatim |
BRP029.024.2 kṛṣṇapakṣasya saptamyāṃ sopavāso jitendriyaḥ || 24 ||
BRP029.025.1 sarvaratnopahāreṇa pūjayed yas tu bhāskaram |
BRP029.025.2 padmaprabheṇa yānena sūryalokaṃ sa gacchati || 25 ||
BRP029.026.1 śuklapakṣasya saptamyām upavāsaparo naraḥ |
BRP029.026.2 sarvaśuklopahāreṇa pūjayed yas tu bhāskaram || 26 ||
BRP029.027.1 sarvapāpavinirmuktaḥ sūryalokaṃ sa gacchati |
BRP029.027.2 arkasampuṭasaṃyuktam udakaṃ prasṛtaṃ pibet || 27 ||
BRP029.028.1 kramavṛddhyā caturviṃśam ekaikaṃ kṣapayet punaḥ |
BRP029.028.2 dvābhyāṃ saṃvatsarābhyāṃ tu samāptaniyamo bhavet || 28 ||
BRP029.029.1 sarvakāmapradā hy eṣā praśastā hy arkasaptamī |
BRP029.029.2 śuklapakṣasya saptamyāṃ yadādityadinaṃ bhavet || 29 ||
BRP029.030.1 saptamī vijayā nāma tatra dattaṃ mahat phalam |
BRP029.030.2 snānaṃ dānaṃ tapo homa upavāsas tathaiva ca || 30 ||
BRP029.031.1 sarvaṃ vijayasaptamyāṃ mahāpātakanāśanam |
BRP029.031.2 ye cādityadine prāpte śrāddhaṃ kurvanti mānavāḥ || 31 ||
BRP029.032.1 yajanti ca mahāśvetaṃ te labhante yathepsitam |
BRP029.032.2 yeṣāṃ dharmyāḥ kriyāḥ sarvāḥ sadaivoddiśya bhāskaram || 32 ||
BRP029.033.1 na kule jāyate teṣāṃ daridro vyādhito 'pi vā |
BRP029.033.2 śvetayā raktayā vāpi pītamṛttikayāpi vā || 33 ||
BRP029.034.1 upalepanakartā tu cintitaṃ labhate phalam |
BRP029.034.2 citrabhānuṃ vicitrais tu kusumaiś ca sugandhibhiḥ || 34 ||
BRP029.035.1 pūjayet sopavāso yaḥ sa kāmān īpsitāṃl labhet |
BRP029.035.2 ghṛtena dīpaṃ prajvālya tilatailena vā punaḥ || 35 ||
113
BRP029.036.1 ādityaṃ pūjayed yas tu cakṣuṣā na sa hīyate |
BRP029.036.2 dīpadātā naro nityaṃ jñānadīpena dīpyate || 36 ||
BRP029.037.1 tilāḥ pavitraṃ tailaṃ vā tilagodānam uttamam |
BRP029.037.2 agnikārye ca dīpe ca mahāpātakanāśanam || 37 ||
BRP029.038.1 dīpaṃ dadāti yo nityaṃ devatāyataneṣu ca |
BRP029.038.2 catuṣpatheṣu rathyāsu rūpavān subhago bhavet || 38 ||
BRP029.039.1 havirbhiḥ prathamaḥ kalpo dvitīyaś cauṣadhīrasaiḥ |
BRP029.039.2 vasāmedosthiniryāsair na tu deyaḥ kathañcana || 39 ||
BRP029.040.1 bhaved ūrdhvagatir dīpo na kadācid adhogatiḥ |
BRP029.040.2 dātā dīpyati cāpy evaṃ na tiryaggatim āpnuyāt || 40 ||
BRP029.041.1 jvalamānaṃ sadā dīpaṃ na haren nāpi nāśayet |
BRP029.041.2 dīpahartā naro bandhaṃ nāśaṃ krodhaṃ tamo vrajet || 41 ||
BRP029.042.1 dīpadātā svargaloke dīpamāleva rājate |
BRP029.042.2 yaḥ samālabhate nityaṃ kuṅkumāgurucandanaiḥ || 42 ||
BRP029.043.1 sampadyate naraḥ pretya dhanena yaśasā śriyā |
BRP029.043.2 raktacandanasammiśrai raktapuṣpaiḥ śucir naraḥ || 43 ||
BRP029.044.1 udaye 'rghyaṃ sadā dattvā siddhiṃ saṃvatsarāl labhet |
BRP029.044.2 udayāt parivarteta yāvad astamane sthitaḥ || 44 ||
BRP029.045.1 japann abhimukhaḥ kiñcin mantraṃ stotram athāpi vā |
BRP029.045.2 ādityavratam etat tu mahāpātakanāśanam || 45 ||
BRP029.046.1 arghyeṇa sahitaṃ caiva sarve sāṅgaṃ pradāpayet |
BRP029.046.2 udaye śraddhayā yuktaḥ sarvapāpaiḥ pramucyate || 46 ||
BRP029.047.1 suvarṇadhenuanaḍvāhavasudhāvastrasaṃyutam |
BRP029.047.2 arghyapradātā labhate saptajanmānugaṃ phalam || 47 ||
BRP029.048.1 agnau toye 'ntarikṣe ca śucau bhūmyāṃ tathaiva ca |
BRP029.048.2 pratimāyāṃ tathā piṇḍyāṃ deyam arghyaṃ prayatnataḥ || 48 ||
BRP029.049.1 nāpasavyaṃ na savyaṃ ca dadyād abhimukhaḥ sadā |
BRP029.049.2 saghṛtaṃ guggulaṃ vāpi raver bhaktisamanvitaḥ || 49 ||
BRP029.050.1 tatkṣaṇāt sarvapāpebhyo mucyate nātra saṃśayaḥ |
BRP029.050.2 śrīvāsaṃ caturasraṃ ca devadāruṃ tathaiva ca || 50 ||
BRP029.051.1 karpūrāgarudhūpāni dattvā vai svargagāminaḥ |
BRP029.051.2 ayane tūttare sūryam athavā dakṣiṇāyane || 51 ||
BRP029.052.1 pūjayitvā viśeṣeṇa sarvapāpaiḥ pramucyate |
BRP029.052.2 viṣuveṣūparāgeṣu ṣaḍaśītimukheṣu ca || 52 ||
114
BRP029.053.1 pūjayitvā viśeṣeṇa sarvapāpaiḥ pramucyate |
BRP029.053.2 evaṃ velāsu sarvāsu sarvakālaṃ ca mānavaḥ || 53 ||
BRP029.054.1 bhaktyā pūjayate yo 'rkaṃ so 'rkaloke mahīyate |
BRP029.054.2 kṛsaraiḥ pāyasaiḥ pūpaiḥ phalamūlaghṛtaudanaiḥ || 54 ||
BRP029.055.1 baliṃ kṛtvā tu sūryāya sarvān kāmān avāpnuyāt |
BRP029.055.2 ghṛtena tarpaṇaṃ kṛtvā sarvasiddho bhaven naraḥ || 55 ||
BRP029.056.1 kṣīreṇa tarpaṇaṃ kṛtvā manas tāpair na yujyate |
BRP029.056.2 dadhnā tu tarpaṇaṃ kṛtvā kāryasiddhiṃ labhen naraḥ || 56 ||
BRP029.057.1 snānārtham āhared yas tu jalaṃ bhānoḥ samāhitaḥ |
BRP029.057.2 tīrtheṣu śucitāpannaḥ sa yāti paramāṃ gatim || 57 ||
BRP029.058.1 chattraṃ dhvajaṃ vitānaṃ vā patākāṃ cāmarāṇi ca |
BRP029.058.2 śraddhayā bhānave dattvā gatim iṣṭām avāpnuyāt || 58 ||
BRP029.059.1 yad yad dravyaṃ naro bhaktyā ādityāya prayacchati |
BRP029.059.2 tat tasya śatasāhasram utpādayati bhāskaraḥ || 59 ||
BRP029.060.1 mānasaṃ vācikaṃ vāpi kāyajaṃ yac ca duṣkṛtam |
BRP029.060.2 sarvaṃ sūryaprasādena tad aśeṣaṃ vyapohati || 60 ||
BRP029.061.1 ekāhenāpi yad bhānoḥ pūjāyāḥ prāpyate phalam |
BRP029.061.2 yathoktadakṣiṇair viprair na tat kratuśatair api || 61 ||