115
BRP030.008.1 anādinidhano hy eṣa puruṣaḥ śāśvato 'vyayaḥ |
BRP030.008.2 tāpayaty eṣa trīṃl lokān bhavan raśmibhir ulbaṇaḥ || 8 ||
BRP030.009.1 sarvadevamayo hy eṣa tapatāṃ tapano varaḥ |
BRP030.009.2 sarvasya jagato nāthaḥ sarvasākṣī jagatpatiḥ || 9 ||
BRP030.010.1 saṅkṣipaty eṣa bhūtāni tathā visṛjate punaḥ |
BRP030.010.2 eṣa bhāti tapaty eṣa varṣaty eṣa gabhastibhiḥ || 10 ||
BRP030.011.1 eṣa dhātā vidhātā ca bhūtādir bhūtabhāvanaḥ |
BRP030.011.2 na hy eṣa kṣayam āyāti nityam akṣayamaṇḍalaḥ || 11 ||
BRP030.012.1 pitṝṇāṃ ca pitā hy eṣa devatānāṃ hi devatā |
BRP030.012.2 dhruvaṃ sthānaṃ smṛtaṃ hy etad yasmān na cyavate punaḥ || 12 ||
BRP030.013.1 sargakāle jagat kṛtsnam ādityāt samprasūyate |
BRP030.013.2 pralaye ca tam abhyeti bhāskaraṃ dīptatejasam || 13 ||
BRP030.014.1 yoginaś cāpy asaṅkhyātās tyaktvā gṛhakalevaram |
BRP030.014.2 vāyur bhūtvā viśanty asmiṃs tejorāśau divākare || 14 ||
BRP030.015.1 asya raśmisahasrāṇi śākhā iva vihaṅgamāḥ |
BRP030.015.2 vasanty āśritya munayaḥ saṃsiddhā daivataiḥ saha || 15 ||
BRP030.016.1 gṛhasthā janakādyāś ca rājāno yogadharmiṇaḥ |
BRP030.016.2 vālakhilyādayaś caiva ṛṣayo brahmavādinaḥ || 16 ||
BRP030.017.1 vānaprasthāś ca ye cānye vyāsādyā bhikṣavas tathā |
BRP030.017.2 yogam āsthāya sarve te praviṣṭāḥ sūryamaṇḍalam || 17 ||
BRP030.018.1 śuko vyāsasutaḥ śrīmān yogadharmam avāpya saḥ |
BRP030.018.2 ādityakiraṇān gatvā hy apunarbhāvam āsthitaḥ || 18 ||
BRP030.019.1 śabdamātraśrutimukhā brahmaviṣṇuśivādayaḥ |
BRP030.019.2 pratyakṣo 'yaṃ paro devaḥ sūryas timiranāśanaḥ || 19 ||
BRP030.020.1 tasmād anyatra bhaktir hi na kāryā śubham icchatā |
BRP030.020.2 yasmād dṛṣṭer agamyās te devā viṣṇupurogamāḥ || 20 ||
BRP030.021.1 ato bhavadbhiḥ satatam abhyarcyo bhagavān raviḥ |
BRP030.021.2 sa hi mātā pitā caiva kṛtsnasya jagato guruḥ || 21 ||
BRP030.022.1 anādyo lokanātho 'sau raśmimālī jagatpatiḥ |
BRP030.022.2 mitratve ca sthito yasmāt tapas tepe dvijottamāḥ || 22 ||
BRP030.023.1 anādinidhano brahmā nityaś cākṣaya eva ca |
BRP030.023.2 sṛṣṭvā sasāgarān dvīpān bhuvanāni caturdaśa || 23 ||
BRP030.024.1 lokānāṃ sa hitārthāya sthitaś candrasarittaṭe |
BRP030.024.2 sṛṣṭvā prajāpatīn sarvān sṛṣṭvā ca vividhāḥ prajāḥ || 24 ||
BRP030.025.1 tataḥ śatasahasrāṃśur avyaktaś ca punaḥ svayam |
BRP030.025.2 kṛtvā dvādaśadhātmānam ādityam upapadyate || 25 ||