Chapter 35: Umā and Rudra: her devotion to Rudra; Śiva as a child and the crocodile

SS 84-85

brahmovāca:

BRP035.001.1 tatas tām abruvan devās tadā gatvā tu sundarīm |
BRP035.001.2 devi śīghreṇa kālena dhūrjaṭir nīlalohitaḥ || 1 ||
BRP035.002.1 sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ |
BRP035.002.2 tataḥ pradakṣiṇīkṛtya devā viprā gireḥ sutām || 2 ||
BRP035.003.1 jagmuś cādarśanaṃ tasyāḥ sā cāpi virarāma ha |
BRP035.003.2 sā devī sūktam ity evam uktvā svasyāśrame śubhe || 3 ||
BRP035.004.1 dvāri jātam aśokaṃ ca samupāśritya cāsthitā |
BRP035.004.2 athāgāc candratilakas tridaśārtiharo haraḥ || 4 ||
BRP035.005.1 vikṛtaṃ rūpam āsthāya hrasvo bāhuka eva ca |
BRP035.005.2 vibhagnanāsiko bhūtvā kubjaḥ keśāntapiṅgalaḥ || 5 ||
BRP035.006.1 uvāca vikṛtāsyaś ca devi tvāṃ varayāmy aham |
BRP035.006.2 athomā yogasaṃsiddhā jñātvā śaṅkaram āgatam || 6 ||
138
BRP035.007.1 antarbhāvaviśuddhātmā kṛpānuṣṭhānalipsayā |
BRP035.007.2 tam uvācārghapādyābhyāṃ madhuparkeṇa caiva ha || 7 ||
BRP035.008.1 sampūjya sumanobhis taṃ brāhmaṇaṃ brāhmaṇapriyā || 8 ||

devy uvāca:

BRP035.009.1 bhagavan na svatantrāhaṃ pitā me tv agraṇīr gṛhe |
BRP035.009.2 sa prabhur mama dāne vai kanyāhaṃ dvijapuṅgava || 9 ||
BRP035.010.1 gatvā yācasva pitaraṃ mama śailendram avyayam |
BRP035.010.2 sa ced dadāti māṃ vipra tubhyaṃ tad ucitaṃ mama || 10 ||

brahmovāca:

BRP035.011.1 tataḥ sa bhagavān devas tathaiva vikṛtaḥ prabhuḥ |
BRP035.011.2 uvāca śailarājānaṃ sutāṃ me yaccha śailarāṭ || 11 ||
BRP035.012.1 sa taṃ vikṛtarūpeṇa jñātvā rudram athāvyayam |
BRP035.012.2 bhītaḥ śāpāc ca vimanā idaṃ vacanam abravīt || 12 ||

śailendra uvāca:

BRP035.013.1 bhagavan nāvamanye 'haṃ brāhmaṇān bhuvi devatāḥ |
BRP035.013.2 manīṣitaṃ tu yat pūrvaṃ tac chṛṇuṣva mahāmate || 13 ||
BRP035.014.1 svayaṃvaro me duhitur bhavitā viprapūjitaḥ |
BRP035.014.2 varayed yaṃ svayaṃ tatra sa bhartāsyā bhaviṣyati || 14 ||
BRP035.015.1 tac chrutvā śailavacanaṃ bhagavān vṛṣabhadhvajaḥ |
BRP035.015.2 devyāḥ samīpam āgatya idam āha mahāmanāḥ || 15 ||

śiva uvāca:

BRP035.016.1 devi pitrā tv anujñātaḥ svayaṃvara iti śrutiḥ |
BRP035.016.2 tatra tvaṃ varayitrī yaṃ sa te bhartā bhaved iti || 16 ||
BRP035.017.1 tad āpṛcchya gamiṣyāmi durlabhāṃ tvāṃ varānane |
BRP035.017.2 rūpavantaṃ samutsṛjya vṛṇoṣy asadṛśaṃ katham || 17 ||

brahmovāca:

BRP035.018.1 tenoktā sā tadā tatra bhāvayantī tadīritam |
BRP035.018.2 bhāvaṃ ca rudranihitaṃ prasādaṃ manasas tathā || 18 ||
BRP035.019.1 samprāpyovāca deveśaṃ mā te 'bhūd buddhir anyathā |
BRP035.019.2 ahaṃ tvāṃ varayiṣyāmi nādbhutaṃ tu kathañcana || 19 ||
BRP035.020.1 athavā te 'sti sandeho mayi vipra kathañcana |
BRP035.020.2 ihaiva tvāṃ mahābhāga varayāmi manogatam || 20 ||

brahmovāca:

BRP035.021.1 gṛhītvā stabakaṃ sā tu hastābhyāṃ tatra saṃsthitā |
BRP035.021.2 skandhe śambhoḥ samādhāya devī prāha vṛto 'si me || 21 ||
BRP035.022.1 tataḥ sa bhagavān devas tayā devyā vṛtas tadā |
BRP035.022.2 uvāca tam aśokaṃ vai vācā sañjīvayann iva || 22 ||

śiva uvāca:

BRP035.023.1 yasmāt tava supuṇyena stabakena vṛto 'smy aham |
BRP035.023.2 tasmāt tvaṃ jarayā tyaktas tv amaraḥ sambhaviṣyasi || 23 ||
139
BRP035.024.1 kāmarūpī kāmapuṣpaḥ kāmado dayito mama |
BRP035.024.2 sarvābharaṇapuṣpāḍhyaḥ sarvapuṣpaphalopagaḥ || 24 ||
BRP035.025.1 sarvānnabhakṣakaś caiva amṛtasvāda eva ca |
BRP035.025.2 sarvagandhaś ca devānāṃ bhaviṣyasi dṛḍhapriyaḥ || 25 ||
BRP035.026.1 nirbhayaḥ sarvalokeṣu bhaviṣyasi sunirvṛtaḥ |
BRP035.026.2 āśramaṃ vedam atyarthaṃ citrakūṭeti viśrutam || 26 ||
BRP035.027.1 yo hi yāsyati puṇyārthī so 'śvamedham avāpsyati |
BRP035.027.2 yas tu tatra mṛtaś cāpi brahmalokaṃ sa gacchati || 27 ||
BRP035.028.1 yaś cātra niyamair yuktaḥ prāṇān samyak parityajet |
BRP035.028.2 sa devyās tapasā yukto mahāgaṇapatir bhavet || 28 ||

brahmovāca:

BRP035.029.1 evam uktvā tadā deva āpṛcchya himavatsutām |
BRP035.029.2 antardadhe jagatsraṣṭā sarvabhūtapa īśvaraḥ || 29 ||
BRP035.030.1 sāpi devī gate tasmin bhagavaty amitātmani |
BRP035.030.2 tata evonmukhī bhūtvā śilāyāṃ sambabhūva ha || 30 ||
BRP035.031.1 unmukhī sā bhave tasmin maheśe jagatāṃ prabhau |
BRP035.031.2 niśeva candrarahitā na babhau vimanās tadā || 31 ||
BRP035.032.1 atha śuśrāva śabdaṃ ca bālasyārtasya śailajā |
BRP035.032.2 sarasy udakasampūrṇe samīpe cāśramasya ca || 32 ||
BRP035.033.1 sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ |
BRP035.033.2 krīḍāhetoḥ saromadhye grāhagrasto 'bhavat tadā || 33 ||
BRP035.034.1 yogamāyāṃ samāsthāya prapañcodbhavakāraṇam |
BRP035.034.2 tad rūpaṃ saraso madhye kṛtvaivaṃ samabhāṣata || 34 ||

bāla uvāca:

BRP035.035.1 trātu māṃ kaścid ity āha grāheṇa hṛtacetasam |
BRP035.035.2 dhik kaṣṭaṃ bāla evāham aprāptārthamanorathaḥ || 35 ||
BRP035.036.1 prayāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ |
BRP035.036.2 śocāmi na svakaṃ dehaṃ grāhagrastaḥ suduḥkhitaḥ || 36 ||
BRP035.037.1 yathā śocāmi pitaraṃ mātaraṃ ca tapasvinīm |
BRP035.037.2 grāhagṛhītaṃ māṃ śrutvā prāptaṃ nidhanam utsukau || 37 ||
BRP035.038.1 priyaputrāv ekaputrau prāṇān nūnaṃ tyajiṣyataḥ |
BRP035.038.2 aho bata sukaṣṭaṃ vai yo 'haṃ bālo 'kṛtāśramaḥ |
BRP035.038.3 antargrāheṇa grastas tu yāsyāmi nidhanaṃ kila || 38 ||

brahmovāca:

BRP035.039.1 śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā |
BRP035.039.2 utthāya prasthitā tatra yatra tiṣṭhaty asau dvijaḥ || 39 ||
140
BRP035.040.1 sāpaśyad induvadanā bālakaṃ cārurūpiṇam |
BRP035.040.2 grāhasya mukham āpannaṃ vepamānam avasthitam || 40 ||
BRP035.041.1 so 'pi grāhavaraḥ śrīmān dṛṣṭvā devīm upāgatām |
BRP035.041.2 taṃ gṛhītvā drutaṃ yāto madhyaṃ sarasa eva hi || 41 ||
BRP035.042.1 sa kṛṣyamāṇas tejasvī nādam ārtaṃ tadākarot |
BRP035.042.2 athāha devī duḥkhārtā bālaṃ dṛṣṭvā grahāvṛtam || 42 ||

pārvaty uvāca:

BRP035.043.1 grāharāja mahāsattva bālakaṃ hy ekaputrakam |
BRP035.043.2 vimuñcemaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama || 43 ||

grāha uvāca:

BRP035.044.1 yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām |
BRP035.044.2 sa āhāro mama purā vihito lokakartṛbhiḥ || 44 ||
BRP035.045.1 so 'yaṃ mama mahābhāge ṣaṣṭhe 'hani girīndraje |
BRP035.045.2 brahmaṇā prerito nūnaṃ nainaṃ mokṣye kathañcana || 45 ||

devy uvāca:

BRP035.046.1 yan mayā himavacchṛṅge caritaṃ tapa uttamam |
BRP035.046.2 tena bālam imaṃ muñca grāharāja namo 'stu te || 46 ||

grāha uvāca:

BRP035.047.1 mā vyayas tapaso devi bhṛśaṃ bāle śubhānane |
BRP035.047.2 yad bravīmi kuru śreṣṭhe tathā mokṣam avāpsyati || 47 ||

devy uvāca:

BRP035.048.1 grāhādhipa vadasvāśu yat satām avigarhitam |
BRP035.048.2 tat kṛtaṃ nātra sandeho yato me brāhmaṇāḥ priyāḥ || 48 ||

grāha uvāca:

BRP035.049.1 yat kṛtaṃ vai tapaḥ kiñcid bhavatyā svalpam uttamam |
BRP035.049.2 tat sarvaṃ me prayacchāśu tato mokṣam avāpsyati || 49 ||

devy uvāca:

BRP035.050.1 janmaprabhṛti yat puṇyaṃ mahāgrāha kṛtaṃ mayā |
BRP035.050.2 tat te sarvaṃ mayā dattaṃ bālaṃ muñca mahāgraha || 50 ||

brahmovāca:

BRP035.051.1 prajajvāla tato grāhas tapasā tena bhūṣitaḥ |
BRP035.051.2 āditya iva madhyāhne durnirīkṣas tadābhavat |
BRP035.051.3 uvāca caivaṃ tuṣṭātmā devīṃ lokasya dhāriṇīm || 51 ||

grāha uvāca:

BRP035.052.1 devi kiṃ kṛtyam etat te suniścitya mahāvrate |
BRP035.052.2 tapaso 'py arjanaṃ duḥkhaṃ tasya tyāgo na śasyate || 52 ||
BRP035.053.1 gṛhāṇa tapa eva tvaṃ bālaṃ cemaṃ sumadhyame |
BRP035.053.2 tuṣṭo 'smi te viprabhaktyā varaṃ tasmād dadāmi te |
BRP035.053.3 sā tv evam uktā grāheṇa uvācedaṃ mahāvratā || 53 ||

devy uvāca:

BRP035.054.1 dehenāpi mayā grāha rakṣyo vipraḥ prayatnataḥ |
BRP035.054.2 tapaḥ punar mayā prāpyaṃ na prāpyo brāhmaṇaḥ punaḥ || 54 ||
141
BRP035.055.1 suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam |
BRP035.055.2 na viprebhyas tapaḥ śreṣṭhaṃ śreṣṭhā me brāhmaṇā matāḥ || 55 ||
BRP035.056.1 dattvā cāhaṃ na gṛhṇāmi grāhendra vihitaṃ hi te |
BRP035.056.2 nahi kaścin naro grāha pradattaṃ punar āharet || 56 ||
BRP035.057.1 dattam etan mayā tubhyaṃ nādadāni hi tat punaḥ |
BRP035.057.2 tvayy eva ramatām etad bālaś cāyaṃ vimucyatām || 57 ||

brahmovāca:

BRP035.058.1 tathoktas tāṃ praśasyātha muktvā bālaṃ namasya ca |
BRP035.058.2 devīm ādityāvabhāsas tatraivāntaradhīyata || 58 ||
BRP035.059.1 bālo 'pi sarasas tīre mukto grāheṇa vai tadā |
BRP035.059.2 svapnalabdha ivārthaughas tatraivāntaradhīyata || 59 ||
BRP035.060.1 tapaso 'pacayaṃ matvā devī himagirīndrajā |
BRP035.060.2 bhūya eva tapaḥ kartum ārebhe niyamasthitā || 60 ||
BRP035.061.1 kartukāmāṃ tapo bhūyo jñātvā tāṃ śaṅkaraḥ svayam |
BRP035.061.2 provāca vacanaṃ viprā mā kṛthās tapa ity uta || 61 ||
BRP035.062.1 mahyam etat tapo devi tvayā dattaṃ mahāvrate |
BRP035.062.2 tat tenaivākṣayaṃ tubhyaṃ bhaviṣyati sahasradhā || 62 ||
BRP035.063.1 iti labdhvā varaṃ devī tapaso 'kṣayam uttamam |
BRP035.063.2 svayaṃvaram udīkṣantī tasthau prītā mudā yutā || 63 ||
BRP035.064.1 idaṃ paṭhed yo hi naraḥ sadaiva |
BRP035.064.2 bālānubhāvācaraṇaṃ hi śambhoḥ |
BRP035.064.3 sa dehabhedaṃ samavāpya pūto |
BRP035.064.4 bhaved gaṇeśas tu kumāratulyaḥ || 64 ||