149
BRP036.108.1 nīlāni nīlāmburuhaiḥ payāṃsi |
BRP036.108.2 gaurāṇi gauraiś ca mṛṇāladaṇḍaiḥ |
BRP036.108.3 raktaiś ca raktāni bhṛśaṃ kṛtāni |
BRP036.108.4 mattadvirephāvalijuṣṭapattraiḥ || 108 ||
BRP036.109.1 haimāni vistīrṇajaleṣu keṣucin |
BRP036.109.2 nirantaraṃ cārutarāṇi keṣucit |
BRP036.109.3 vaidūryanālāni saraḥsu keṣucit |
BRP036.109.4 prajajñire padmavanāni sarvataḥ || 109 ||
BRP036.110.1 vāpyas tatrābhavan ramyāḥ kamalotpalapuṣpitāḥ |
BRP036.110.2 nānāvihaṅgasañjuṣṭā haimasopānapaṅktayaḥ || 110 ||
BRP036.111.1 śṛṅgāṇi tasya tu gireḥ karṇikāraiḥ supuṣpitaiḥ |
BRP036.111.2 samucchritāny aviralair hemānīva babhur dvijāḥ || 111 ||
BRP036.112.1 īṣadvibhinnakusumaiḥ pāṭalaiś cāpi pāṭalāḥ |
BRP036.112.2 sambabhūvur diśaḥ sarvāḥ pavanākampimūrtibhiḥ || 112 ||
BRP036.113.1 kṛṣṇārjunā daśaguṇā nīlāśokamahīruhāḥ |
BRP036.113.2 girau vavṛdhire phullāḥ spardhayantaḥ parasparam || 113 ||
BRP036.114.1 cārurāvavijuṣṭāni kiṃśukānāṃ vanāni ca |
BRP036.114.2 parvatasya nitambeṣu sarveṣu ca virejire || 114 ||
BRP036.115.1 tamālagulmais tasyāsīc chobhā himavatas tadā |
BRP036.115.2 nīlajīmūtasaṅghātair nilīnair iva sandhiṣu || 115 ||
BRP036.116.1 nikāmapuṣpaiḥ suviśālaśākhaiḥ |
BRP036.116.2 samucchritaiś candanacampakaiś ca |
BRP036.116.3 pramattapuṃskokilasampralāpair |
BRP036.116.4 himācalo 'tīva tadā rarāja || 116 ||
BRP036.117.1 śrutvā śabdaṃ mṛdumadakalaṃ sarvataḥ kokilānāṃ |
BRP036.117.2 cañcatpakṣāḥ samadhurataraṃ nīlakaṇṭhā vineduḥ |
BRP036.117.3 teṣāṃ śabdair upacitabalaḥ puṣpacāpeṣuhastaḥ |
BRP036.117.4 sajjībhūtas tridaśavanitā veddhum aṅgeṣv anaṅgaḥ || 117 ||
BRP036.118.1 paṭuḥ sūryātapaś cāpi prāyaśo 'lpajalāśayaḥ |
BRP036.118.2 devīvivāhasamaye grīṣma āgād dhimācalam || 118 ||
BRP036.119.1 sa cāpi tarubhis tatra bahubhiḥ kusumotkaraiḥ |
BRP036.119.2 śobhayām āsa śṛṅgāṇi prāleyādreḥ samantataḥ || 119 ||
BRP036.120.1 tathāpi ca girau tatra vāyavaḥ sumanoharāḥ |
BRP036.120.2 vavuḥ pāṭalavistīrṇakadambārjunagandhinaḥ || 120 ||
BRP036.121.1 vāpyaḥ praphullapadmaughakesarāruṇamūrtayaḥ |
BRP036.121.2 abhavaṃs taṭasaṅghuṣṭaphalahaṃsakadambakāḥ || 121 ||
BRP036.122.1 tathā kurabakāś cāpi kusumāpāṇḍumūrtayaḥ |
BRP036.122.2 sarveṣu nagaśṛṅgeṣu bhramarāvalisevitāḥ || 122 ||