16
BRP004.027.1 yaś cemaṃ kīrtayen nityaṃ pṛthor vaiṇyasya vistaram |
BRP004.027.2 brāhmaṇebhyo namaskṛtya na sa śocet kṛtākṛtam || 27 ||
BRP004.028.1 āsīd dharmasya saṅgoptā pūrvam atrisamaḥ prabhuḥ |
BRP004.028.2 atrivaṃśe samutpannas tv aṅgo nāma prajāpatiḥ || 28 ||
BRP004.029.1 tasya putro 'bhavad veṇo nātyarthaṃ dharmakovidaḥ |
BRP004.029.2 jāto mṛtyusutāyāṃ vai sunīthāyāṃ prajāpatiḥ || 29 ||
BRP004.030.1 sa mātāmahadoṣeṇa tena kālātmajātmajaḥ |
BRP004.030.2 svadharmaṃ pṛṣṭhataḥ kṛtvā kāmalobheṣv avartata || 30 ||
BRP004.031.1 maryādāṃ bhedayām āsa dharmopetāṃ sa pārthivaḥ |
BRP004.031.2 vedadharmān atikramya so 'dharmanirato 'bhavat || 31 ||
BRP004.032.1 niḥsvādhyāyavaṣaṭkārāḥ prajās tasmin prajāpatau |
BRP004.032.2 pravṛttaṃ na papuḥ somaṃ hutaṃ yajñeṣu devatāḥ || 32 ||
BRP004.033.1 na yaṣṭavyaṃ na hotavyam iti tasya prajāpateḥ |
BRP004.033.2 āsīt pratijñā krūreyaṃ vināśe pratyupasthite || 33 ||
BRP004.034.1 aham ijyaś ca yaṣṭā ca yajñaś ceti bhṛgūdvaha |
BRP004.034.2 mayi yajño vidhātavyo mayi hotavyam ity api || 34 ||
BRP004.035.1 tam atikrāntamaryādam ādadānam asāmpratam |
BRP004.035.2 ūcur maharṣayaḥ sarve marīcipramukhās tadā || 35 ||
BRP004.036.1 vayaṃ dīkṣāṃ pravekṣyāmaḥ saṃvatsaragaṇān bahūn |
BRP004.036.2 adharmaṃ kuru mā veṇa eṣa dharmaḥ sanātanaḥ || 36 ||
BRP004.037.1 nidhane 'treḥ prasūtas tvaṃ prajāpatir asaṃśayam |
BRP004.037.2 prajāś ca pālayiṣye 'ham itīha samayaḥ kṛtaḥ || 37 ||
BRP004.038.1 tāṃs tathā bruvataḥ sarvān maharṣīn abravīt tadā |
BRP004.038.2 veṇaḥ prahasya durbuddhir imam artham anarthavit || 38 ||

veṇa uvāca:

BRP004.039.1 sraṣṭā dharmasya kaś cānyaḥ śrotavyaṃ kasya vā mayā |
BRP004.039.2 śrutavīryatapaḥsatyair mayā vā kaḥ samo bhuvi || 39 ||
BRP004.040.1 prabhavaṃ sarvabhūtānāṃ dharmāṇāṃ ca viśeṣataḥ |
BRP004.040.2 sammūḍhā na vidur nūnaṃ bhavanto māṃ vicetasaḥ || 40 ||
BRP004.041.1 icchan daheyaṃ pṛthivīṃ plāvayeyaṃ jalais tathā |
BRP004.041.2 dyāṃ vai bhuvaṃ ca rundheyaṃ nātra kāryā vicāraṇā || 41 ||
BRP004.042.1 yadā na śakyate mohād avalepāc ca pārthivaḥ |
BRP004.042.2 apanetuṃ tadā veṇas tataḥ kruddhā maharṣayaḥ || 42 ||
BRP004.043.1 taṃ nigṛhya mahātmāno visphurantaṃ mahābalam |
BRP004.043.2 tato 'sya savyam ūruṃ te mamanthur jātamanyavaḥ || 43 ||
BRP004.044.1 tasmin nimathyamāne vai rājña ūrau tu jajñivān |
BRP004.044.2 hrasvo 'timātraḥ puruṣaḥ kṛṣṇaś ceti babhūva ha || 44 ||
BRP004.045.1 sa bhītaḥ prāñjalir bhūtvā tasthivān dvijasattamāḥ |
BRP004.045.2 tam atrir vihvalaṃ dṛṣṭvā niṣīdety abravīt tadā || 45 ||