162

Chapter 40: Dakṣa's hymn of the thousand names of Śiva; the distribution of fever

SS 91-93

brahmovāca:

BRP040.001.1 evaṃ dṛṣṭvā tadā dakṣaḥ śambhor vīryaṃ dvijottamāḥ |
BRP040.001.2 prāñjaliḥ praṇato bhūtvā saṃstotum upacakrame || 1 ||

dakṣa uvāca:

BRP040.002.1 namas te devadeveśa namas te 'ndhakasūdana |
BRP040.002.2 devendra tvaṃ balaśreṣṭha devadānavapūjita || 2 ||
BRP040.003.1 sahasrākṣa virūpākṣa tryakṣa yakṣādhipapriya |
BRP040.003.2 sarvataḥpāṇipādas tvaṃ sarvatokṣiśiromukhaḥ || 3 ||
BRP040.004.1 sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhasi |
BRP040.004.2 śaṅkukarṇo mahākarṇaḥ kumbhakarṇo 'rṇavālayaḥ || 4 ||
BRP040.005.1 gajendrakarṇo gokarṇaḥ śatakarṇo namo 'stu te |
BRP040.005.2 śatodaraḥ śatāvartaḥ śatajihvaḥ sanātanaḥ || 5 ||
BRP040.006.1 gāyanti tvāṃ gāyatriṇo arcayanty arkam arkiṇaḥ |
BRP040.006.2 devadānavagoptā ca brahmā ca tvaṃ śatakratuḥ || 6 ||
BRP040.007.1 mūrtimāṃs tvaṃ mahāmūrtiḥ samudraḥ sarasāṃ nidhiḥ |
BRP040.007.2 tvayi sarvā devatā hi gāvo goṣṭha ivāsate || 7 ||
BRP040.008.1 tvattaḥ śarīre paśyāmi somam agnijaleśvaram |
BRP040.008.2 ādityam atha viṣṇuṃ ca brahmāṇaṃ sabṛhaspatim || 8 ||
BRP040.009.1 kriyā karaṇakārye ca kartā kāraṇam eva ca |
BRP040.009.2 asac ca sadasac caiva tathaiva prabhavāvyayau || 9 ||
BRP040.010.1 namo bhavāya śarvāya rudrāya varadāya ca |
BRP040.010.2 paśūnāṃ pataye caiva namo 'stv andhakaghātine || 10 ||
BRP040.011.1 trijaṭāya triśīrṣāya triśūlavaradhāriṇe |
BRP040.011.2 tryambakāya trinetrāya tripuraghnāya vai namaḥ || 11 ||
BRP040.012.1 namaś caṇḍāya muṇḍāya viśvacaṇḍadharāya ca |
BRP040.012.2 daṇḍine śaṅkukarṇāya daṇḍidaṇḍāya vai namaḥ || 12 ||
BRP040.013.1 namo 'rdhadaṇḍikeśāya śuṣkāya vikṛtāya ca |
BRP040.013.2 vilohitāya dhūmrāya nīlagrīvāya vai namaḥ || 13 ||
BRP040.014.1 namo 'stv apratirūpāya virūpāya śivāya ca |
BRP040.014.2 sūryāya sūryapataye sūryadhvajapatākine || 14 ||
BRP040.015.1 namaḥ pramathanāśāya vṛṣaskandhāya vai namaḥ |
BRP040.015.2 namo hiraṇyagarbhāya hiraṇyakavacāya ca || 15 ||
BRP040.016.1 hiraṇyakṛtacūḍāya hiraṇyapataye namaḥ |
BRP040.016.2 śatrughātāya caṇḍāya parṇasaṅghaśayāya ca || 16 ||
BRP040.017.1 namaḥ stutāya stutaye stūyamānāya vai namaḥ |
BRP040.017.2 sarvāya sarvabhakṣāya sarvabhūtāntarātmane || 17 ||
BRP040.018.1 namo homāya mantrāya śukladhvajapatākine |
BRP040.018.2 namo 'namyāya namyāya namaḥ kilakilāya ca || 18 ||
163
BRP040.019.1 namas tvāṃ śayamānāya śayitāyotthitāya ca |
BRP040.019.2 sthitāya dhāvamānāya kubjāya kuṭilāya ca || 19 ||
BRP040.020.1 namo nartanaśīlāya mukhavāditrakāriṇe |
BRP040.020.2 bādhāpahāya lubdhāya gītavāditrakāriṇe || 20 ||
BRP040.021.1 namo jyeṣṭhāya śreṣṭhāya balapramathanāya ca |
BRP040.021.2 ugrāya ca namo nityaṃ namaś ca daśabāhave || 21 ||
BRP040.022.1 namaḥ kapālahastāya sitabhasmapriyāya ca |
BRP040.022.2 vibhīṣaṇāya bhīmāya bhīṣmavratadharāya ca || 22 ||
BRP040.023.1 nānāvikṛtavaktrāya khaḍgajihvogradaṃṣṭriṇe |
BRP040.023.2 pakṣamāsalavārdhāya tumbīvīṇāpriyāya ca || 23 ||
BRP040.024.1 aghoraghorarūpāya ghorāghoratarāya ca |
BRP040.024.2 namaḥ śivāya śāntāya namaḥ śāntatamāya ca || 24 ||
BRP040.025.1 namo buddhāya śuddhāya saṃvibhāgapriyāya ca |
BRP040.025.2 pavanāya pataṅgāya namaḥ sāṅkhyaparāya ca || 25 ||
BRP040.026.1 namaś caṇḍaikaghaṇṭāya ghaṇṭājalpāya ghaṇṭine |
BRP040.026.2 sahasraśataghaṇṭāya ghaṇṭāmālāpriyāya ca || 26 ||
BRP040.027.1 prāṇadaṇḍāya nityāya namas te lohitāya ca |
BRP040.027.2 hūṃhūṅkārāya rudrāya bhagākārapriyāya ca || 27 ||
BRP040.028.1 namo 'pāravate nityaṃ girivṛkṣapriyāya ca |
BRP040.028.2 namo yajñādhipataye bhūtāya prasutāya ca || 28 ||
BRP040.029.1 yajñavāhāya dāntāya tapyāya ca bhagāya ca |
BRP040.029.2 namas taṭāya taṭyāya taṭinīpataye namaḥ || 29 ||
BRP040.030.1 annadāyānnapataye namas tv annabhujāya ca |
BRP040.030.2 namaḥ sahasraśīrṣāya sahasracaraṇāya ca || 30 ||
BRP040.031.1 sahasroddhataśūlāya sahasranayanāya ca |
BRP040.031.2 namo bālārkavarṇāya bālarūpadharāya ca || 31 ||
BRP040.032.1 namo bālārkarūpāya bālakrīḍanakāya ca |
BRP040.032.2 namaḥ śuddhāya buddhāya kṣobhaṇāya kṣayāya ca || 32 ||
BRP040.033.1 taraṅgāṅkitakeśāya muktakeśāya vai namaḥ |
BRP040.033.2 namaḥ ṣaṭkarmaniṣṭhāya trikarmaniyatāya ca || 33 ||
BRP040.034.1 varṇāśramāṇāṃ vidhivat pṛthagdharmapravartine |
BRP040.034.2 namaḥ śreṣṭhāya jyeṣṭhāya namaḥ kalakalāya ca || 34 ||
BRP040.035.1 śvetapiṅgalanetrāya kṛṣṇaraktekṣaṇāya ca |
BRP040.035.2 dharmakāmārthamokṣāya krathāya krathanāya ca || 35 ||
BRP040.036.1 sāṅkhyāya sāṅkhyamukhyāya yogādhipataye namaḥ |
BRP040.036.2 namo rathyādhirathyāya catuṣpathapathāya ca || 36 ||
164
BRP040.037.1 kṛṣṇājinottarīyāya vyālayajñopavītine |
BRP040.037.2 īśāna rudrasaṅghāta harikeśa namo 'stu te || 37 ||
BRP040.038.1 tryambakāyāmbikānātha vyaktāvyakta namo 'stu te |
BRP040.038.2 kālakāmadakāmaghna duṣṭodvṛttaniṣūdana || 38 ||
BRP040.039.1 sarvagarhita sarvaghna sadyojāta namo 'stu te |
BRP040.039.2 unmādana śatāvartagaṅgātoyārdramūrdhaja || 39 ||
BRP040.040.1 candrārdhasaṃyugāvarta meghāvarta namo 'stu te |
BRP040.040.2 namo 'nnadānakartre ca annadaprabhave namaḥ || 40 ||
BRP040.041.1 annabhoktre ca goptre ca tvam eva pralayānala |
BRP040.041.2 jarāyujāṇḍajāś caiva svedajodbhijja eva ca || 41 ||
BRP040.042.1 tvam eva devadeveśa bhūtagrāmaś caturvidhaḥ |
BRP040.042.2 carācarasya sraṣṭā tvaṃ pratihartā tvam eva ca || 42 ||
BRP040.043.1 tvam eva brahmā viśveśa apsu brahma vadanti te |
BRP040.043.2 sarvasya paramā yoniḥ sudhāṃśo jyotiṣāṃ nidhiḥ || 43 ||
BRP040.044.1 ṛksāmāni tathauṅkāram āhus tvāṃ brahmavādinaḥ |
BRP040.044.2 hāyi hāyi hare hāyi huvāhāveti vāsakṛt || 44 ||
BRP040.045.1 gāyanti tvāṃ suraśreṣṭhāḥ sāmagā brahmavādinaḥ |
BRP040.045.2 yajurmaya ṛṅmayaś ca sāmātharvayutas tathā || 45 ||
BRP040.046.1 paṭhyase brahmavidbhis tvaṃ kalpopaniṣadāṃ gaṇaiḥ |
BRP040.046.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāśramāś ca ye || 46 ||
BRP040.047.1 tvam evāśramasaṅghāś ca vidyut stanitam eva ca |
BRP040.047.2 saṃvatsaras tvam ṛtavo māsā māsārdham eva ca || 47 ||
BRP040.048.1 kalā kāṣṭhā nimeṣāś ca nakṣatrāṇi yugāni ca |
BRP040.048.2 vṛṣāṇāṃ kakudaṃ tvaṃ hi girīṇāṃ śikharāṇi ca || 48 ||
BRP040.049.1 siṃho mṛgāṇāṃ patayas takṣakānantabhoginām |
BRP040.049.2 kṣīrodo hy udadhīnāṃ ca mantrāṇāṃ praṇavas tathā || 49 ||
BRP040.050.1 vajraṃ praharaṇānāṃ ca vratānāṃ satyam eva ca |
BRP040.050.2 tvam evecchā ca dveṣaś ca rāgo mohaḥ śamaḥ kṣamā || 50 ||
BRP040.051.1 vyavasāyo dhṛtir lobhaḥ kāmakrodhau jayājayau |
BRP040.051.2 tvaṃ gadī tvaṃ śarī cāpī khaṭvāṅgī mudgarī tathā || 51 ||
BRP040.052.1 chettā bhettā prahartā ca netā mantāsi no mataḥ |
BRP040.052.2 daśalakṣaṇasaṃyukto dharmo 'rthaḥ kāma eva ca || 52 ||
BRP040.053.1 induḥ samudraḥ saritaḥ palvalāni sarāṃsi ca |
BRP040.053.2 latāvallyas tṛṇauṣadhyaḥ paśavo mṛgapakṣiṇaḥ || 53 ||
BRP040.054.1 dravyakarmaguṇārambhaḥ kālapuṣpaphalapradaḥ |
BRP040.054.2 ādiś cāntaś ca madhyaś ca gāyatry oṅkāra eva ca || 54 ||
BRP040.055.1 harito lohitaḥ kṛṣṇo nīlaḥ pītas tathā kṣaṇaḥ |
BRP040.055.2 kadruś ca kapilo babhruḥ kapoto macchakas tathā || 55 ||
165
BRP040.056.1 suvarṇaretā vikhyātaḥ suvarṇaś cāpy atho mataḥ |
BRP040.056.2 suvarṇanāmā ca tathā suvarṇapriya eva ca || 56 ||
BRP040.057.1 tvam indraś ca yamaś caiva varuṇo dhanado 'nalaḥ |
BRP040.057.2 utphullaś citrabhānuś ca svarbhānur bhānur eva ca || 57 ||
BRP040.058.1 hotraṃ hotā ca homyaṃ ca hutaṃ caiva tathā prabhuḥ |
BRP040.058.2 trisauparṇas tathā brahman yajuṣāṃ śatarudriyam || 58 ||
BRP040.059.1 pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam |
BRP040.059.2 prāṇaś ca tvaṃ rajaś ca tvaṃ tamaḥ sattvayutas tathā || 59 ||
BRP040.060.1 prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca |
BRP040.060.2 unmeṣaś ca nimeṣaś ca kṣuttṛṅjṛmbhā tathaiva ca || 60 ||
BRP040.061.1 lohitāṅgaś ca daṃṣṭrī ca mahāvaktro mahodaraḥ |
BRP040.061.2 śuciromā haricchmaśrur ūrdhvakeśaś calācalaḥ || 61 ||
BRP040.062.1 gītavāditranṛtyāṅgo gītavādanakapriyaḥ |
BRP040.062.2 matsyo jālo jalo 'jayyo jalavyālaḥ kuṭīcaraḥ || 62 ||
BRP040.063.1 vikālaś ca sukālaś ca duṣkālaḥ kālanāśanaḥ |
BRP040.063.2 mṛtyuś caivākṣayo 'ntaś ca kṣamāmāyākarotkaraḥ || 63 ||
BRP040.064.1 saṃvarto vartakaś caiva saṃvartakabalāhakau |
BRP040.064.2 ghaṇṭākī ghaṇṭakī ghaṇṭī cūḍālo lavaṇodadhiḥ || 64 ||
BRP040.065.1 brahmā kālāgnivaktraś ca daṇḍī muṇḍas tridaṇḍadhṛk |
BRP040.065.2 caturyugaś caturvedaś caturhotraś catuṣpathaḥ || 65 ||
BRP040.066.1 cāturāśramyanetā ca cāturvarṇyakaraś ca ha |
BRP040.066.2 kṣarākṣaraḥ priyo dhūrto gaṇair gaṇyo gaṇādhipaḥ || 66 ||
BRP040.067.1 raktamālyāmbaradharo girīśo girijāpriyaḥ |
BRP040.067.2 śilpīśaḥ śilpinaḥ śreṣṭhaḥ sarvaśilpipravartakaḥ || 67 ||
BRP040.068.1 bhaganetrāntakaś caṇḍaḥ pūṣṇo dantavināśanaḥ |
BRP040.068.2 svāhā svadhā vaṣaṭkāro namaskāra namo 'stu te || 68 ||
BRP040.069.1 gūḍhavrataś ca gūḍhaś ca gūḍhavrataniṣevitaḥ |
BRP040.069.2 taraṇas tāraṇaś caiva sarvabhūteṣu tāraṇaḥ || 69 ||
BRP040.070.1 dhātā vidhātā sandhātā nidhātā dhāraṇo dharaḥ |
BRP040.070.2 tapo brahma ca satyaṃ ca brahmacaryaṃ tathārjavam || 70 ||
BRP040.071.1 bhūtātmā bhūtakṛd bhūto bhūtabhavyabhavodbhavaḥ |
BRP040.071.2 bhūr bhuvaḥ svaritaś caiva bhūto hy agnir maheśvaraḥ || 71 ||
BRP040.072.1 brahmāvartaḥ surāvartaḥ kāmāvarta namo 'stu te |
BRP040.072.2 kāmabimbavinirhantā karṇikārasrajapriyaḥ || 72 ||
BRP040.073.1 gonetā gopracāraś ca govṛṣeśvaravāhanaḥ |
BRP040.073.2 trailokyagoptā govindo goptā gogarga eva ca || 73 ||
BRP040.074.1 akhaṇḍacandrābhimukhaḥ sumukho durmukho 'mukhaḥ |
BRP040.074.2 caturmukho bahumukho raṇeṣv abhimukhaḥ sadā || 74 ||
166
BRP040.075.1 hiraṇyagarbhaḥ śakunir dhanado 'rthapatir virāṭ |
BRP040.075.2 adharmahā mahādakṣo daṇḍadhāro raṇapriyaḥ || 75 ||
BRP040.076.1 tiṣṭhan sthiraś ca sthāṇuś ca niṣkampaś ca suniścalaḥ |
BRP040.076.2 durvāraṇo durviṣaho duḥsaho duratikramaḥ || 76 ||
BRP040.077.1 durdharo durvaśo nityo durdarpo vijayo jayaḥ |
BRP040.077.2 śaśaḥ śaśāṅkanayanaśītoṣṇaḥ kṣut tṛṣā jarā || 77 ||
BRP040.078.1 ādhayo vyādhayaś caiva vyādhihā vyādhipaś ca yaḥ |
BRP040.078.2 sahyo yajñamṛgavyādho vyādhīnām ākaro 'karaḥ || 78 ||
BRP040.079.1 śikhaṇḍī puṇḍarīkaś ca puṇḍarīkāvalokanaḥ |
BRP040.079.2 daṇḍadhṛk cakradaṇḍaś ca raudrabhāgavināśanaḥ || 79 ||
BRP040.080.1 viṣapo 'mṛtapaś caiva surāpaḥ kṣīrasomapaḥ |
BRP040.080.2 madhupaś cāpapaś caiva sarvapaś ca balābalaḥ || 80 ||
BRP040.081.1 vṛṣāṅgarāmbho vṛṣabhas tathā vṛṣabhalocanaḥ |
BRP040.081.2 vṛṣabhaś caiva vikhyāto lokānāṃ lokasaṃskṛtaḥ || 81 ||
BRP040.082.1 candrādityau cakṣuṣī te hṛdayaṃ ca pitāmahaḥ |
BRP040.082.2 agniṣṭomas tathā deho dharmakarmaprasādhitaḥ || 82 ||
BRP040.083.1 na brahmā na ca govindaḥ purāṇarṣayo na ca |
BRP040.083.2 māhātmyaṃ vedituṃ śaktā yāthātathyena te śiva || 83 ||
BRP040.084.1 śivā yā mūrtayaḥ sūkṣmās te mahyaṃ yāntu darśanam |
BRP040.084.2 tābhir māṃ sarvato rakṣa pitā putram ivaurasam || 84 ||
BRP040.085.1 rakṣa māṃ rakṣaṇīyo 'haṃ tavānagha namo 'stu te |
BRP040.085.2 bhaktānukampī bhagavān bhaktaś cāhaṃ sadā tvayi || 85 ||
BRP040.086.1 yaḥ sahasrāṇy anekāni puṃsām āvṛtya durdṛśām |
BRP040.086.2 tiṣṭhaty ekaḥ samudrānte sa me goptāstu nityaśaḥ || 86 ||
BRP040.087.1 yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ samadarśinaḥ |
BRP040.087.2 jyotiḥ paśyanti yuñjānās tasmai yogātmane namaḥ || 87 ||
BRP040.088.1 sambhakṣya sarvabhūtāni yugānte samupasthite |
BRP040.088.2 yaḥ śete jalamadhyasthas taṃ prapadye 'mbuśāyinam || 88 ||
BRP040.089.1 praviśya vadanaṃ rāhor yaḥ somaṃ pibate niśi |
BRP040.089.2 grasaty arkaṃ ca svarbhānur bhūtvā somāgnir eva ca || 89 ||
BRP040.090.1 aṅguṣṭhamātrāḥ puruṣā dehasthāḥ sarvadehinām |
BRP040.090.2 rakṣantu te ca māṃ nityaṃ nityaṃ cāpyāyayantu mām || 90 ||
BRP040.091.1 yenāpy utpāditā garbhā apo bhāgagatāś ca ye |
BRP040.091.2 teṣāṃ svāhā svadhā caiva āpnuvanti svadanti ca || 91 ||
BRP040.092.1 yena rohanti dehasthāḥ prāṇino rodayanti ca |
BRP040.092.2 harṣayanti na kṛṣyanti namas tebhyas tu nityaśaḥ || 92 ||
BRP040.093.1 ye samudre nadīdurge parvateṣu guhāsu ca |
BRP040.093.2 vṛkṣamūleṣu goṣṭheṣu kāntāragahaneṣu ca || 93 ||
167
BRP040.094.1 catuṣpatheṣu rathyāsu catvareṣu sabhāsu ca |
BRP040.094.2 hastyaśvarathaśālāsu jīrṇodyānālayeṣu ca || 94 ||
BRP040.095.1 yeṣu pañcasu bhūteṣu diśāsu vidiśāsu ca |
BRP040.095.2 indrārkayor madhyagatā ye ca candrārkaraśmiṣu || 95 ||
BRP040.096.1 rasātalagatā ye ca ye ca tasmāt paraṃ gatāḥ |
BRP040.096.2 namas tebhyo namas tebhyo namas tebhyas tu sarvaśaḥ || 96 ||
BRP040.097.1 sarvas tvaṃ sarvago devaḥ sarvabhūtapatir bhavaḥ |
BRP040.097.2 sarvabhūtāntarātmā ca tena tvaṃ na nimantritaḥ || 97 ||
BRP040.098.1 tvam eva cejyase deva yajñair vividhadakṣiṇaiḥ |
BRP040.098.2 tvam eva kartā sarvasya tena tvaṃ na nimantritaḥ || 98 ||
BRP040.099.1 athavā māyayā deva mohitaḥ sūkṣmayā tava |
BRP040.099.2 tasmāt tu kāraṇād vāpi tvaṃ mayā na nimantritaḥ || 99 ||
BRP040.100.1 prasīda mama deveśa tvam eva śaraṇaṃ mama |
BRP040.100.2 tvaṃ gatis tvaṃ pratiṣṭhā ca na cānyo 'stīti me matiḥ || 100 ||

brahmovāca:

BRP040.101.1 stutvaivaṃ sa mahādevaṃ virarāma mahāmatiḥ |
BRP040.101.2 bhagavān api suprītaḥ punar dakṣam abhāṣata || 101 ||

śrībhagavān uvāca:

BRP040.102.1 parituṣṭo 'smi te dakṣa stavenānena suvrata |
BRP040.102.2 bahunā tu kim uktena matsamīpaṃ gamiṣyasi || 102 ||

brahmovāca:

BRP040.103.1 tathaivam abravīd vākyaṃ trailokyādhipatir bhavaḥ |
BRP040.103.2 kṛtvāśvāsakaraṃ vākyaṃ sarvajño vākyasaṃhitam || 103 ||

śrīśiva uvāca:

BRP040.104.1 dakṣa duḥkhaṃ na kartavyaṃ yajñavidhvaṃsanaṃ prati |
BRP040.104.2 ahaṃ yajñahanas tubhyaṃ dṛṣṭam etat purānagha || 104 ||
BRP040.105.1 bhūyaś ca tvaṃ varam imaṃ matto gṛhṇīṣva suvrata |
BRP040.105.2 prasannasumukho bhūtvā mamaikāgramanāḥ śṛṇu || 105 ||
BRP040.106.1 aśvamedhasahasrasya vājapeyaśatasya vai |
BRP040.106.2 prajāpate matprasādāt phalabhāgī bhaviṣyasi || 106 ||
BRP040.107.1 vedān ṣaḍaṅgān budhyasva sāṅkhyayogāṃś ca kṛtsnaśaḥ |
BRP040.107.2 tapaś ca vipulaṃ taptvā duścaraṃ devadānavaiḥ || 107 ||
BRP040.108.1 abdair dvādaśabhir yuktaṃ gūḍham aprajñaninditam |
BRP040.108.2 varṇāśramakṛtair dharmair vinītaṃ na kvacit kvacit || 108 ||
BRP040.109.1 samāgataṃ vyavasitaṃ paśupāśavimokṣaṇam |
BRP040.109.2 sarveṣām āśramāṇāṃ ca mayā pāśupataṃ vratam || 109 ||
BRP040.110.1 utpāditaṃ dakṣa śubhaṃ sarvapāpavimocanam |
BRP040.110.2 asya cīrṇasya yat samyak phalaṃ bhavati puṣkalam |
BRP040.110.3 tac cāstu sumahābhāga mānasas tyajyatāṃ jvaraḥ || 110 ||

brahmovāca:

BRP040.111.1 evam uktvā tu deveśaḥ sapatnīkaḥ sahānugaḥ |
BRP040.111.2 adarśanam anuprāpto dakṣasyāmitatejasaḥ || 111 ||
168
BRP040.112.1 avāpya ca tathā bhāgaṃ yathoktaṃ comayā bhavaḥ |
BRP040.112.2 jvaraṃ ca sarvadharmajño bahudhā vyabhajat tadā || 112 ||
BRP040.113.1 śāntyarthaṃ sarvabhūtānāṃ śṛṇudhvam atha vai dvijāḥ |
BRP040.113.2 śikhābhitāpo nāgānāṃ parvatānāṃ śilājatu || 113 ||
BRP040.114.1 apāṃ tu nīlikāṃ vidyān nirmoko bhujageṣu ca |
BRP040.114.2 khorakaḥ saurabheyāṇām ūkharaḥ pṛthivītale || 114 ||
BRP040.115.1 śunām api ca dharmajñā dṛṣṭipratyavarodhanam |
BRP040.115.2 randhrāgatam athāśvānāṃ śikhodbhedaś ca barhiṇām || 115 ||
BRP040.116.1 netrarāgaḥ kokilānāṃ dveṣaḥ prokto mahātmanām |
BRP040.116.2 janānām api bhedaś ca sarveṣām iti naḥ śrutam || 116 ||
BRP040.117.1 śukānām api sarveṣāṃ hikkikā procyate jvaraḥ |
BRP040.117.2 śārdūleṣv atha vai viprāḥ śramo jvara ihocyate || 117 ||
BRP040.118.1 mānuṣeṣu ca sarvajñā jvaro nāmaiṣa kīrtitaḥ |
BRP040.118.2 maraṇe janmani tathā madhye cāpi niveśitaḥ || 118 ||
BRP040.119.1 etan māheśvaraṃ tejo jvaro nāma sudāruṇaḥ |
BRP040.119.2 namasyaś caiva mānyaś ca sarvaprāṇibhir īśvaraḥ || 119 ||
BRP040.120.1 imāṃ jvarotpattim adīnamānasaḥ |
BRP040.120.2 paṭhet sadā yaḥ susamāhito naraḥ |
BRP040.120.3 vimuktarogaḥ sa naro mudāyuto |
BRP040.120.4 labheta kāmāṃś ca yathāmanīṣitān || 120 ||
BRP040.121.1 dakṣaproktaṃ stavaṃ cāpi kīrtayed yaḥ śṛṇoti vā |
BRP040.121.2 nāśubhaṃ prāpnuyāt kiñcid dīrgham āyur avāpnuyāt || 121 ||
BRP040.122.1 yathā sarveṣu deveṣu variṣṭho bhagavān bhavaḥ |
BRP040.122.2 tathā stavo variṣṭho 'yaṃ stavānāṃ dakṣanirmitaḥ || 122 ||
BRP040.123.1 yaśaḥsvargasuraiśvaryavittādijayakāṅkṣibhiḥ |
BRP040.123.2 stotavyo bhaktim āsthāya vidyākāmaiś ca yatnataḥ || 123 ||
BRP040.124.1 vyādhito duḥkhito dīno naro grasto bhayādibhiḥ |
BRP040.124.2 rājakāryaniyukto vā mucyate mahato bhayāt || 124 ||
BRP040.125.1 anenaiva ca dehena gaṇānāṃ ca maheśvarāt |
BRP040.125.2 iha loke sukhaṃ prāpya gaṇarāḍ upajāyate || 125 ||
BRP040.126.1 na yakṣā na piśācā vā na nāgā na vināyakāḥ |
BRP040.126.2 kuryur vighnaṃ gṛhe tasya yatra saṃstūyate bhavaḥ || 126 ||
BRP040.127.1 śṛṇuyād vā idaṃ nārī bhaktyātha bhavabhāvitā |
BRP040.127.2 pitṛpakṣe bhartṛpakṣe pūjyā bhavati caiva ha || 127 ||
BRP040.128.1 śṛṇuyād vā idaṃ sarvaṃ kīrtayed vāpy abhīkṣṇaśaḥ |
BRP040.128.2 tasya sarvāṇi kāryāṇi siddhiṃ gacchanty avighnataḥ || 128 ||
BRP040.129.1 manasā cintitaṃ yac ca yac ca vācāpy udāhṛtam |
BRP040.129.2 sarvaṃ sampadyate tasya stavasyāsyānukīrtanāt || 129 ||
BRP040.130.1 devasya saguhasyātha devyā nandīśvarasya ca |
BRP040.130.2 baliṃ vibhajataḥ kṛtvā damena niyamena ca || 130 ||
169
BRP040.131.1 tataḥ prayukto gṛhṇīyān nāmāny āśu yathākramam |
BRP040.131.2 īpsitāṃl labhate 'py arthān kāmān bhogāṃś ca mānavaḥ || 131 ||
BRP040.132.1 mṛtaś ca svargam āpnoti strīsahasrasamāvṛtaḥ |
BRP040.132.2 sarvakāmasuyukto vā yukto vā sarvapātakaiḥ || 132 ||
BRP040.133.1 paṭhan dakṣakṛtaṃ stotraṃ sarvapāpaiḥ pramucyate |
BRP040.133.2 mṛtaś ca gaṇasāyujyaṃ pūjyamānaḥ surāsuraiḥ || 133 ||
BRP040.134.1 vṛṣeṇa viniyuktena vimānena virājate |
BRP040.134.2 ābhūtasamplavasthāyī rudrasyānucaro bhavet || 134 ||
BRP040.135.1 ity āha bhagavān vyāsaḥ parāśarasutaḥ prabhuḥ |
BRP040.135.2 naitad vedayate kaścin naitac chrāvyaṃ ca kasyacit || 135 ||
BRP040.136.1 śrutvemaṃ paramaṃ guhyaṃ ye 'pi syuḥ pāpayonayaḥ |
BRP040.136.2 vaiśyāḥ striyaś ca śūdrāś ca rudralokam avāpnuyuḥ || 136 ||
BRP040.137.1 śrāvayed yaś ca viprebhyaḥ sadā parvasu parvasu |
BRP040.137.2 rudralokam avāpnoti dvijo vai nātra saṃśayaḥ || 137 ||