Chapter 42: Description of Viraja; description of Utkala

SS 94-95

brahmovāca:

BRP042.001.1 viraje virajā mātā brahmāṇī sampratiṣṭhitā |
BRP042.001.2 yasyāḥ sandarśanān martyaḥ punāty āsaptamaṃ kulam || 1 ||
BRP042.002.1 sakṛd dṛṣṭvā tu tāṃ devīṃ bhaktyāpūjya praṇamya ca |
BRP042.002.2 naraḥ svavaṃśam uddhṛtya mama lokaṃ sa gacchati || 2 ||
BRP042.003.1 anyāś ca tatra tiṣṭhanti viraje lokamātaraḥ |
BRP042.003.2 sarvapāpaharā devyo varadā bhaktivatsalāḥ || 3 ||
BRP042.004.1 āste vaitaraṇī tatra sarvapāpaharā nadī |
BRP042.004.2 yasyāṃ snātvā naraśreṣṭhaḥ sarvapāpaiḥ pramucyate || 4 ||
BRP042.005.1 āste svayambhūs tatraiva kroḍarūpī hariḥ svayam |
BRP042.005.2 dṛṣṭvā praṇamya taṃ bhaktyā paraṃ viṣṇuṃ vrajanti te || 5 ||
BRP042.006.1 kāpile gograhe some tīrthe cālābusañjñite |
BRP042.006.2 mṛtyuñjaye kroḍatīrthe vāsuke siddhakeśvare || 6 ||
BRP042.007.1 tīrtheṣv eteṣu matimān viraje saṃyatendriyaḥ |
BRP042.007.2 gatvāṣṭatīrthaṃ vidhivat snātvā devān praṇamya ca || 7 ||
BRP042.008.1 sarvapāpavinirmukto vimānavaram āsthitaḥ |
BRP042.008.2 upagīyamāno gandharvair mama loke mahīyate || 8 ||
BRP042.009.1 viraje yo mama kṣetre piṇḍadānaṃ karoti vai |
BRP042.009.2 sa karoty akṣayāṃ tṛptiṃ pitṝṇāṃ nātra saṃśayaḥ || 9 ||
BRP042.010.1 mama kṣetre muniśreṣṭhā viraje ye kalevaram |
BRP042.010.2 parityajanti puruṣās te mokṣaṃ prāpnuvanti vai || 10 ||
175
BRP042.011.1 snātvā yaḥ sāgare martyo dṛṣṭvā ca kapilaṃ harim |
BRP042.011.2 paśyed devīṃ ca vārāhīṃ sa yāti tridaśālayam || 11 ||
BRP042.012.1 santi cānyāni tīrthāni puṇyāny āyatanāni ca |
BRP042.012.2 tatkāle tu muniśreṣṭhā veditavyāni tāni vai || 12 ||
BRP042.013.1 samudrasyottare tīre tasmin deśe dvijottamāḥ |
BRP042.013.2 āste guhyaṃ paraṃ kṣetraṃ muktidaṃ pāpanāśanam || 13 ||
BRP042.014.1 sarvatra vālukākīrṇaṃ pavitraṃ sarvakāmadam |
BRP042.014.2 daśayojanavistīrṇaṃ kṣetraṃ paramadurlabham || 14 ||
BRP042.015.1 aśokārjunapunnāgair bakulaiḥ saraladrumaiḥ |
BRP042.015.2 panasair nārikelaiś ca śālais tālaiḥ kapitthakaiḥ || 15 ||
BRP042.016.1 campakaiḥ karṇikāraiś ca cūtabilvaiḥ sapāṭalaiḥ |
BRP042.016.2 kadambaiḥ kovidāraiś ca lakucair nāgakesaraiḥ || 16 ||
BRP042.017.1 prācīnāmalakair lodhrair nāraṅgair dhavakhādiraiḥ |
BRP042.017.2 sarjabhūrjāśvakarṇaiś ca tamālair devadārubhiḥ || 17 ||
BRP042.018.1 mandāraiḥ pārijātaiś ca nyagrodhāgurucandanaiḥ |
BRP042.018.2 kharjūrāmrātakaiḥ siddhair mucukundaiḥ sakiṃśukaiḥ || 18 ||
BRP042.019.1 aśvatthaiḥ saptaparṇaiś ca madhudhāraśubhāñjanaiḥ |
BRP042.019.2 śiṃśapāmalakair nīpair nimbatinduvibhītakaiḥ || 19 ||
BRP042.020.1 sarvartuphalagandhāḍhyaiḥ sarvartukusumojjvalaiḥ |
BRP042.020.2 manohlādakaraiḥ śubhrair nānāvihaganāditaiḥ || 20 ||
BRP042.021.1 śrotraramyaiḥ sumadhurair balanirmadaneritaiḥ |
BRP042.021.2 manasaḥ prītijanakaiḥ śabdaiḥ khagamukheritaiḥ || 21 ||
BRP042.022.1 cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ |
BRP042.022.2 kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ || 22 ||
BRP042.023.1 priyaputraiś cātakaiś ca tathānyair madhurasvaraiḥ |
BRP042.023.2 śrotraramyaiḥ priyakaraiḥ kūjadbhiś cārvadhiṣṭhitaiḥ || 23 ||
BRP042.024.1 ketakīvanakhaṇḍaiś ca atimuktaiḥ sakubjakaiḥ |
BRP042.024.2 mālatīkundabāṇaiś ca karavīraiḥ sitetaraiḥ || 24 ||
BRP042.025.1 jambīrakaruṇāṅkolair dāḍimair bījapūrakaiḥ |
BRP042.025.2 mātuluṅgaiḥ pūgaphalair hintālaiḥ kadalīvanaiḥ || 25 ||
BRP042.026.1 anyaiś ca vividhair vṛkṣaiḥ puṣpaiś cānyair manoharaiḥ |
BRP042.026.2 latāvitānagulmaiś ca vividhaiś ca jalāśayaiḥ || 26 ||
BRP042.027.1 dīrghikābhis taḍāgaiś ca puṣkariṇībhiś ca vāpibhiḥ |
BRP042.027.2 nānājalāśayaiḥ puṇyaiḥ padminīkhaṇḍamaṇḍitaiḥ || 27 ||
BRP042.028.1 sarāṃsi ca manojñāni prasannasalilāni ca |
BRP042.028.2 kumudaiḥ puṇḍarīkaiś ca tathā nīlotpalaiḥ śubhaiḥ || 28 ||
BRP042.029.1 kahlāraiḥ kamalaiś cāpi ācitāni samantataḥ |
BRP042.029.2 kādambaiś cakravākaiś ca tathaiva jalakukkuṭaiḥ || 29 ||
BRP042.030.1 kāraṇḍavaiḥ plavair haṃsaiḥ kūrmair matsyaiś ca madgubhiḥ |
BRP042.030.2 dātyūhasārasākīrṇaiḥ koyaṣṭibakaśobhitaiḥ || 30 ||
176
BRP042.031.1 etaiś cānyaiś ca kūjadbhiḥ samantāj jalacāribhiḥ |
BRP042.031.2 khagair jalacaraiś cānyaiḥ kusumaiś ca jalodbhavaiḥ || 31 ||
BRP042.032.1 evaṃ nānāvidhair vṛkṣaiḥ puṣpaiḥ sthalajalodbhavaiḥ |
BRP042.032.2 brahmacārigṛhasthaiś ca vānaprasthaiś ca bhikṣubhiḥ || 32 ||
BRP042.033.1 svadharmaniratair varṇais tathānyaiḥ samalaṅkṛtam |
BRP042.033.2 hṛṣṭapuṣṭajanākīrṇaṃ naranārīsamākulam || 33 ||
BRP042.034.1 aśeṣavidyānilayaṃ sarvadharmaguṇākaram |
BRP042.034.2 evaṃ sarvaguṇopetaṃ kṣetraṃ paramadurlabham || 34 ||
BRP042.035.1 āste tatra muniśreṣṭhā vikhyātaḥ puruṣottamaḥ |
BRP042.035.2 yāvad utkalamaryādā dik krameṇa prakīrtitā || 35 ||
BRP042.036.1 tāvat kṛṣṇaprasādena deśaḥ puṇyatamo hi saḥ |
BRP042.036.2 yatra tiṣṭhati viśvātmā deśe sa puruṣottamaḥ || 36 ||
BRP042.037.1 jagadvyāpī jagannāthas tatra sarvaṃ pratiṣṭhitam |
BRP042.037.2 ahaṃ rudraś ca śakraś ca devāś cāgnipurogamāḥ || 37 ||
BRP042.038.1 nivasāmo muniśreṣṭhās tasmin deśe sadā vayam |
BRP042.038.2 gandharvāpsarasaḥ sarvāḥ pitaro devamānuṣāḥ || 38 ||
BRP042.039.1 yakṣā vidyādharāḥ siddhā munayaḥ saṃśitavratāḥ |
BRP042.039.2 ṛṣayo vālakhilyāś ca kaśyapādyāḥ prajeśvarāḥ || 39 ||
BRP042.040.1 suparṇāḥ kinnarā nāgās tathānye svargavāsinaḥ |
BRP042.040.2 sāṅgāś ca caturo vedāḥ śāstrāṇi vividhāni ca || 40 ||
BRP042.041.1 itihāsapurāṇāni yajñāś ca varadakṣiṇāḥ |
BRP042.041.2 nadyaś ca vividhāḥ puṇyās tīrthāny āyatanāni ca || 41 ||
BRP042.042.1 sāgarāś ca tathā śailās tasmin deśe vyavasthitāḥ |
BRP042.042.2 evaṃ puṇyatame deśe devarṣipitṛsevite || 42 ||
BRP042.043.1 sarvopabhogasahite vāsaḥ kasya na rocate |
BRP042.043.2 śreṣṭhatvaṃ kasya deśasya kiṃ cānyad adhikaṃ tataḥ || 43 ||
BRP042.044.1 āste yatra svayaṃ devo muktidaḥ puruṣottamaḥ |
BRP042.044.2 dhanyās te vibudhaprakhyā ye vasanty utkale narāḥ || 44 ||
BRP042.045.1 tīrtharājajale snātvā paśyanti puruṣottamam |
BRP042.045.2 svarge vasanti te martyā na te yānti yamālaye || 45 ||
BRP042.046.1 ye vasanty utkale kṣetre puṇye śrīpuruṣottame |
BRP042.046.2 saphalaṃ jīvitaṃ teṣām utkalānāṃ sumedhasām || 46 ||
BRP042.047.1 ye paśyanti suraśreṣṭhaṃ prasannāyatalocanam |
BRP042.047.2 cārubhrūkeśamukuṭaṃ cārukarṇāvataṃsakam || 47 ||
BRP042.048.1 cārusmitaṃ cārudantaṃ cārukuṇḍalamaṇḍitam |
BRP042.048.2 sunāsaṃ sukapolaṃ ca sulalāṭaṃ sulakṣaṇam || 48 ||
BRP042.049.1 trailokyānandajananaṃ kṛṣṇasya mukhapaṅkajam || 49 ||