177

Chapter 43: Story of Indradyumna

SS 95-97

brahmovāca:

BRP043.001.1 purā kṛtayuge viprāḥ śakratulyaparākramaḥ |
BRP043.001.2 babhūva nṛpatiḥ śrīmān indradyumna iti śrutaḥ || 1 ||
BRP043.002.1 satyavādī śucir dakṣaḥ sarvaśāstraviśāradaḥ |
BRP043.002.2 rūpavān subhagaḥ śūro dātā bhoktā priyaṃvadaḥ || 2 ||
BRP043.003.1 yaṣṭā samastayajñānāṃ brahmaṇyaḥ satyasaṅgaraḥ |
BRP043.003.2 dhanurvede ca vede ca śāstre ca nipuṇaḥ kṛtī || 3 ||
BRP043.004.1 vallabho naranārīṇāṃ paurṇamāsyāṃ yathā śaśī |
BRP043.004.2 āditya iva duṣprekṣyaḥ śatrusaṅghabhayaṅkaraḥ || 4 ||
BRP043.005.1 vaiṣṇavaḥ sattvasampanno jitakrodho jitendriyaḥ |
BRP043.005.2 adhyetā yogasāṅkhyānāṃ mumukṣur dharmatatparaḥ || 5 ||
BRP043.006.1 evaṃ sa pālayan pṛthvīṃ rājā sarvaguṇākaraḥ |
BRP043.006.2 tasya buddhiḥ samutpannā harer ārādhanaṃ prati || 6 ||
BRP043.007.1 katham ārādhayiṣyāmi devadevaṃ janārdanam |
BRP043.007.2 kasmin kṣetre 'thavā tīrthe nadītīre tathāśrame || 7 ||
BRP043.008.1 evaṃ cintāparaḥ so 'tha nirīkṣya manasā mahīm |
BRP043.008.2 ālokya sarvatīrthāni kṣetrāṇy atha purāṇy api || 8 ||
BRP043.009.1 tāni sarvāṇi santyajya jagāmāyatanaṃ punaḥ |
BRP043.009.2 vikhyātaṃ paramaṃ kṣetraṃ muktidaṃ puruṣottamam || 9 ||
BRP043.010.1 sa gatvā tat kṣetravaraṃ samṛddhabalavāhanaḥ |
BRP043.010.2 ayajac cāśvamedhena vidhivad bhūridakṣiṇaḥ || 10 ||
BRP043.011.1 kārayitvā mahotsedhaṃ prāsādaṃ caiva viśrutam |
BRP043.011.2 tatra saṅkarṣaṇaṃ kṛṣṇaṃ subhadrāṃ sthāpya vīryavān || 11 ||
BRP043.012.1 pañcatīrthaṃ ca vidhivat kṛtvā tatra mahīpatiḥ |
BRP043.012.2 snānaṃ dānaṃ tapo homaṃ devatāprekṣaṇaṃ tathā || 12 ||
BRP043.013.1 bhaktyā cārādhya vidhivat pratyahaṃ puruṣottamam |
BRP043.013.2 prasādād devadevasya tato mokṣam avāptavān || 13 ||
BRP043.014.1 mārkaṇḍeyaṃ ca kṛṣṇaṃ ca dṛṣṭvā rāmaṃ ca bho dvijāḥ |
BRP043.014.2 sāgare cendradyumnākhye snātvā mokṣaṃ labhed dhruvam || 14 ||

munaya ūcuḥ:

BRP043.015.1 kasmāt sa nṛpatiḥ pūrvam indradyumno jagatpatiḥ |
BRP043.015.2 jagāma paramaṃ kṣetraṃ muktidaṃ puruṣottamam || 15 ||
BRP043.016.1 gatvā tatra suraśreṣṭha kathaṃ sa nṛpasattamaḥ |
BRP043.016.2 vājimedhena vidhivad iṣṭavān puruṣottamam || 16 ||
BRP043.017.1 kathaṃ sa sarvaphalade kṣetre paramadurlabhe |
BRP043.017.2 prāsādaṃ kārayām āsa ceṣṭaṃ trailokyaviśrutam || 17 ||
BRP043.018.1 kathaṃ sa kṛṣṇaṃ rāmaṃ ca subhadrāṃ ca prajāpate |
BRP043.018.2 nirmame rājaśārdūlaḥ kṣetraṃ rakṣitavān katham || 18 ||
178
BRP043.019.1 kathaṃ tatra mahīpālaḥ prāsāde bhuvanottame |
BRP043.019.2 sthāpayām āsa matimān kṛṣṇādīṃs tridaśārcitān || 19 ||
BRP043.020.1 etat sarvaṃ suraśreṣṭha vistareṇa yathātatham |
BRP043.020.2 vaktum arhasy aśeṣeṇa caritaṃ tasya dhīmataḥ || 20 ||
BRP043.021.1 na tṛptim adhigacchāmas tava vākyāmṛtena vai |
BRP043.021.2 śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ || 21 ||

brahmovāca:

BRP043.022.1 sādhu sādhu dvijaśreṣṭhā yat pṛcchadhvaṃ purātanam |
BRP043.022.2 sarvapāpaharaṃ puṇyaṃ bhuktimuktipradaṃ śubham || 22 ||
BRP043.023.1 vakṣyāmi tasya caritaṃ yathāvṛttaṃ kṛte yuge |
BRP043.023.2 śṛṇudhvaṃ muniśārdūlāḥ prayatāḥ saṃyatendriyāḥ || 23 ||
BRP043.024.1 avantī nāma nagarī mālave bhuvi viśrutā |
BRP043.024.2 babhūva tasya nṛpateḥ pṛthivī kakudopamā || 24 ||
BRP043.025.1 hṛṣṭapuṣṭajanākīrṇā dṛḍhaprākāratoraṇā |
BRP043.025.2 dṛḍhayantrārgaladvārā parikhābhir alaṅkṛtā || 25 ||
BRP043.026.1 nānāvaṇiksamākīrṇā nānābhāṇḍasuvikriyā |
BRP043.026.2 rathyāpaṇavatī ramyā |
BRP043.026.3 suvibhaktacatuṣpathā || 26 ||
BRP043.027.1 gṛhagopurasambādhā vīthībhiḥ samalaṅkṛtā |
BRP043.027.2 rājahaṃsanibhaiḥ śubhraiś citragrīvair manoharaiḥ || 27 ||
BRP043.028.1 anekaśatasāhasraiḥ prāsādaiḥ samalaṅkṛtā |
BRP043.028.2 yajñotsavapramuditā gītavāditranisvanā || 28 ||
BRP043.029.1 nānāvarṇapatākābhir dhvajaiś ca samalaṅkṛtā |
BRP043.029.2 hastyaśvarathasaṅkīrṇā padātigaṇasaṅkulā || 29 ||
BRP043.030.1 nānāyodhasamākīrṇā nānājanapadair yutā |
BRP043.030.2 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś caiva dvijātibhiḥ || 30 ||
BRP043.031.1 samṛddhā sā muniśreṣṭhā vidvadbhiḥ samalaṅkṛtā |
BRP043.031.2 na tatra malināḥ santi na mūrkhā nāpi nirdhanāḥ || 31 ||
BRP043.032.1 na rogiṇo na hīnāṅgā na dyūtavyasanānvitāḥ |
BRP043.032.2 sadā hṛṣṭāḥ sumanaso dṛśyante puruṣāḥ striyaḥ || 32 ||
BRP043.033.1 krīḍanti sma divā rātrau hṛṣṭās tatra pṛthak pṛthak |
BRP043.033.2 suveṣāḥ puruṣās tatra dṛśyante mṛṣṭakuṇḍalāḥ || 33 ||
BRP043.034.1 surūpāḥ suguṇāś caiva divyālaṅkārabhūṣitāḥ |
BRP043.034.2 kāmadevapratīkāśāḥ sarvalakṣaṇalakṣitāḥ || 34 ||
BRP043.035.1 sukeśāḥ sukapolāś ca sumukhāḥ śmaśrudhāriṇaḥ |
BRP043.035.2 jñātāraḥ sarvaśāstrāṇāṃ bhettāraḥ śatruvāhinīm || 35 ||
BRP043.036.1 dātāraḥ sarvaratnānāṃ bhoktāraḥ sarvasampadām |
BRP043.036.2 striyas tatra muniśreṣṭhā dṛśyante sumanoharāḥ || 36 ||
BRP043.037.1 haṃsavāraṇagāminyaḥ praphullāmbhojalocanāḥ |
BRP043.037.2 sumadhyamāḥ sujaghanāḥ pīnonnatapayodharāḥ || 37 ||
179
BRP043.038.1 sukeśāś cāruvadanāḥ sukapolāḥ sthirālakāḥ |
BRP043.038.2 hāvabhāvānatagrīvāḥ karṇābharaṇabhūṣitāḥ || 38 ||
BRP043.039.1 bimbauṣṭhyo rañjitamukhās tāmbūlena virājitāḥ |
BRP043.039.2 suvarṇābharaṇopetāḥ sarvālaṅkārabhūṣitāḥ || 39 ||
BRP043.040.1 śyāmāvadātāḥ suśroṇyaḥ kāñcīnūpuranāditāḥ |
BRP043.040.2 divyamālyāmbaradharā divyagandhānulepanāḥ || 40 ||
BRP043.041.1 vidagdhāḥ subhagāḥ kāntāś cārvaṅgyaḥ priyadarśanāḥ |
BRP043.041.2 rūpalāvaṇyasaṃyuktāḥ sarvāḥ prahasitānanāḥ || 41 ||
BRP043.042.1 krīḍantyaś ca madonmattāḥ ca |
BRP043.042.2 gītavādyakathālāpai ramayantyaś ca tāḥ striyaḥ || 42 ||
BRP043.043.1 vāramukhyāś ca dṛśyante nṛtyagītaviśāradāḥ |
BRP043.043.2 prekṣaṇālāpakuśalāḥ sarvayoṣidguṇānvitāḥ || 43 ||
BRP043.044.1 anyāś ca tatra dṛśyante guṇācāryāḥ kulastriyaḥ |
BRP043.044.2 pativratāś ca subhagā guṇaiḥ sarvair alaṅkṛtāḥ || 44 ||
BRP043.045.1 vanaiś copavanaiḥ puṇyair udyānaiś ca manoramaiḥ |
BRP043.045.2 devatāyatanair divyair nānākusumaśobhitaiḥ || 45 ||
BRP043.046.1 śālais tālais tamālaiś ca bakulair nāgakesaraiḥ |
BRP043.046.2 pippalaiḥ karṇikāraiś ca candanāgurucampakaiḥ || 46 ||
BRP043.047.1 punnāgair nārikeraiś ca panasaiḥ saraladrumaiḥ |
BRP043.047.2 nāraṅgair lakucair lodhraiḥ saptaparṇaiḥ śubhāñjanaiḥ || 47 ||
BRP043.048.1 cūtabilvakadambaiś ca śiṃśapair dhavakhādiraiḥ |
BRP043.048.2 pāṭalāśokatagaraiḥ karavīraiḥ sitetaraiḥ || 48 ||
BRP043.049.1 pītārjunakabhallātaiḥ siddhair āmrātakais tathā |
BRP043.049.2 nyagrodhāśvatthakāśmaryaiḥ palāśair devadārubhiḥ || 49 ||
BRP043.050.1 mandāraiḥ pārijātaiś ca tintiḍīkavibhītakaiḥ |
BRP043.050.2 prācīnāmalakaiḥ plakṣair jambūśirīṣapādapaiḥ || 50 ||
BRP043.051.1 kāleyaiḥ kāñcanāraiś ca madhujambīratindukaiḥ |
BRP043.051.2 kharjūrāgastyabakulaiḥ śākhoṭakaharītakaiḥ || 51 ||
BRP043.052.1 kaṅkolair mucukundaiś ca hintālair bījapūrakaiḥ |
BRP043.052.2 ketakīvanakhaṇḍaiś ca atimuktaiḥ sakubjakaiḥ || 52 ||
BRP043.053.1 mallikākundabāṇaiś ca kadalīkhaṇḍamaṇḍitaiḥ |
BRP043.053.2 mātuluṅgaiḥ pūgaphalaiḥ karuṇaiḥ sindhuvārakaiḥ || 53 ||
BRP043.054.1 bahuvāraiḥ kovidārair badaraiḥ sakarañjakaiḥ |
BRP043.054.2 anyaiś ca vividhaiḥ puṣpavṛkṣaiś cānyair manoharaiḥ || 54 ||
BRP043.055.1 latāgulmair vitānaiś ca udyānair nandanopamaiḥ |
BRP043.055.2 sadā kusumagandhāḍhyaiḥ sadā phalabharānataiḥ || 55 ||
BRP043.056.1 nānāpakṣirutai ramyair nānāmṛgagaṇāvṛtaiḥ |
BRP043.056.2 cakoraiḥ śatapattraiś ca bhṛṅgāraiḥ priyaputrakaiḥ || 56 ||
BRP043.057.1 kalaviṅkair mayūraiś ca śukaiḥ kokilakais tathā |
BRP043.057.2 kapotaiḥ khañjarīṭaiś ca śyenaiḥ pārāvatais tathā || 57 ||
180
BRP043.058.1 khagaiś cānyair bahuvidhaiḥ śrotraramyair manoramaiḥ |
BRP043.058.2 saritaḥ puṣkariṇyaś ca sarāṃsi subahūni ca || 58 ||
BRP043.059.1 anyair jalāśayaiḥ puṇyaiḥ kumudotpalamaṇḍitaiḥ |
BRP043.059.2 padmaiḥ sitetaraiḥ śubhraiḥ kahlāraiś ca sugandhibhiḥ || 59 ||
BRP043.060.1 anyair bahuvidhaiḥ puṣpair jalajaiḥ sumanoharaiḥ |
BRP043.060.2 gandhāmodakarair divyaiḥ sarvartukusumojjvalaiḥ || 60 ||
BRP043.061.1 haṃsakāraṇḍavākīrṇaiś cakravākopaśobhitaiḥ |
BRP043.061.2 sārasaiś ca balākaiś ca kūrmair matsyaiḥ sanakrakaiḥ || 61 ||
BRP043.062.1 jalapādaiḥ kadambaiś ca plavaiś ca jalakukkuṭaiḥ |
BRP043.062.2 khagair jalacaraiś cānyair nānāravavibhūṣitaiḥ || 62 ||
BRP043.063.1 nānāvarṇaiḥ sadā hṛṣṭair añcitāni samantataḥ |
BRP043.063.2 evaṃ nānāvidhaiḥ puṣpair vividhaiś ca jalāśayaiḥ || 63 ||
BRP043.064.1 vividhaiḥ pādapaiḥ puṇyair udyānair vividhais tathā |
BRP043.064.2 jalasthalacaraiś caiva vihagaiś cārvadhiṣṭhitaiḥ || 64 ||
BRP043.065.1 devatāyatanair divyaiḥ śobhitā sā mahāpurī |
BRP043.065.2 tatrāste bhagavān devas tripurāris trilocanaḥ || 65 ||
BRP043.066.1 mahākāleti vikhyātaḥ sarvakāmapradaḥ śivaḥ |
BRP043.066.2 śivakuṇḍe naraḥ snātvā vidhivat pāpanāśane || 66 ||
BRP043.067.1 devān pitṝn ṛṣīṃś caiva santarpya vidhivad budhaḥ |
BRP043.067.2 gatvā śivālayaṃ paścāt kṛtvā taṃ triḥ pradakṣiṇam || 67 ||
BRP043.068.1 praviśya saṃyato bhūtvā dhautavāsā jitendriyaḥ |
BRP043.068.2 snānaiḥ puṣpais tathā gandhair dhūpair dīpaiś ca bhaktitaḥ || 68 ||
BRP043.069.1 naivedyair upahāraiś ca gītavādyaiḥ pradakṣiṇaiḥ |
BRP043.069.2 daṇḍavatpraṇipātaiś ca nṛtyaiḥ stotraiś ca śaṅkaram || 69 ||
BRP043.070.1 sampūjya vidhivad bhaktyā mahākālaṃ sakṛc chivam |
BRP043.070.2 aśvamedhasahasrasya phalaṃ prāpnoti mānavaḥ || 70 ||
BRP043.071.1 pāpaiḥ sarvair vinirmukto vimānaiḥ sārvakāmikaiḥ |
BRP043.071.2 āruhya tridivaṃ yāti yatra śambhor niketanam || 71 ||
BRP043.072.1 divyarūpadharaḥ śrīmān divyālaṅkārabhūṣitaḥ |
BRP043.072.2 bhuṅkte tatra varān bhogān yāvad ābhūtasamplavam || 72 ||
BRP043.073.1 śivaloke muniśreṣṭhā jarāmaraṇavarjitaḥ |
BRP043.073.2 puṇyakṣayād ihāyātaḥ pravare brāhmaṇe kule || 73 ||
BRP043.074.1 caturvedī bhaved vipraḥ sarvaśāstraviśāradaḥ |
BRP043.074.2 yogaṃ pāśupataṃ prāpya tato mokṣam avāpnuyāt || 74 ||
BRP043.075.1 āste tatra nadī puṇyā śiprā nāmeti viśrutā |
BRP043.075.2 tasyāṃ snātas tu vidhivat santarpya pitṛdevatāḥ || 75 ||
BRP043.076.1 sarvapāpavinirmukto vimānavaram āsthitaḥ |
BRP043.076.2 bhuṅkte bahuvidhān bhogān svargaloke narottamaḥ || 76 ||
BRP043.077.1 āste tatraiva bhagavān devadevo janārdanaḥ |
BRP043.077.2 govindasvāmināmāsau bhuktimuktiprado hariḥ || 77 ||
BRP043.078.1 taṃ dṛṣṭvā muktim āpnoti trisaptakulasaṃyutaḥ |
BRP043.078.2 vimānenārkavarṇena kiṅkiṇījālamālinā || 78 ||
181
BRP043.079.1 sarvakāmasamṛddhena kāmagenāsthireṇa ca |
BRP043.079.2 upagīyamāno gandharvair viṣṇuloke mahīyate || 79 ||
BRP043.080.1 bhuṅkte ca vividhān kāmān nirātaṅko gatajvaraḥ |
BRP043.080.2 ābhūtasamplavaṃ yāvat surūpaḥ subhagaḥ sukhī || 80 ||
BRP043.081.1 kālenāgatya matimān brāhmaṇaḥ syān mahītale |
BRP043.081.2 pravare yogināṃ gehe vedaśāstrārthatattvavit || 81 ||
BRP043.082.1 vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt |
BRP043.082.2 vikramasvāmināmānaṃ viṣṇuṃ tatraiva bho dvijāḥ || 82 ||
BRP043.083.1 dṛṣṭvā naro vā nārī vā phalaṃ pūrvoditaṃ labhet |
BRP043.083.2 anye 'pi tatra tiṣṭhanti devāḥ śakrapurogamāḥ || 83 ||
BRP043.084.1 mātaraś ca muniśreṣṭhāḥ sarvakāmaphalapradāḥ |
BRP043.084.2 dṛṣṭvā tān vidhivad bhaktyā sampūjya praṇipatya ca || 84 ||
BRP043.085.1 sarvapāpavinirmukto naro yāti triviṣṭapam |
BRP043.085.2 evaṃ sā nagarī ramyā rājasiṃhena pālitā || 85 ||
BRP043.086.1 nityotsavapramuditā yathendrasyāmarāvatī |
BRP043.086.2 purāṣṭādaśasaṃyuktā suvistīrṇacatuṣpathā || 86 ||
BRP043.087.1 dhanurjyāghoṣaninadā siddhasaṅgamabhūṣitā |
BRP043.087.2 vidyāvadgaṇabhūyiṣṭhā vedanirghoṣanāditā || 87 ||
BRP043.088.1 itihāsapurāṇāni śāstrāṇi vividhāni ca |
BRP043.088.2 kāvyālāpakathāś caiva śrūyante 'harniśaṃ dvijāḥ || 88 ||
BRP043.089.1 evaṃ mayā guṇāḍhyā sā taduyinī?? samudāhṛtā |
BRP043.089.2 yasyāṃ rājābhavat pūrvam indradyumno mahāmatiḥ || 89 ||