221-b
नीलीभल्लातकास्थीनि कासीसं मदयन्तिका ।
सोमराज्यशनः शस्त्रं कृष्णो पिण्डीतचित्रकौ ॥ १२२ ॥
पुष्पाण्यर्जुनकाश्मर्योश्चाम्रजम्बूफलानि च ।
पृथक्पञ्चपलैर्भागैः सुपिष्टैराढकं पचेत् ॥ १२३ ॥
बैभीतकस्य तैलस्य धात्रीरसचतुर्गुणम् ।
कुर्यादादित्यपाकं वा यावच्छुष्को भवेद्रसः ॥ १२४ ॥
लोहपात्रे ततः पूतं संशुद्धमुपयोजयेत् ।
पाने नस्यक्रियायां च शिरोऽभ्यङ्गे तथैव च ॥ १२५ ॥
एतच्चाक्षुष्यमायुष्यं शिरसः सर्वरोगनुत् ।
महानीलमिति ख्यातं पलितघ्नमनुत्तमम् ॥ १२६ ॥
२६भृङ्गराजरसे पक्वं शिखिपित्तेन कल्कितम् ।
घृतं नस्येन पलितं हन्यात्सप्ताहयोगतः ॥ १२७ ॥
काञ्जिकपिष्टशेलुकमज्ज्ञि सच्छिद्रलौहगे ।
यदर्कतापात्पतति तैलं तन्नस्यम्रक्षणात् ॥ १२८ ॥
केशा नीलालिसङ्काशाः सद्यः स्निग्धा भवन्ति च ।
नयनश्रवणग्रीवादन्तरोगांश्च हन्त्यदः ॥ १२९ ॥
कासीसं रोचनातुल्यं हरितालं रसाञ्जनम् ।
अम्लपिष्टैः प्रलेपोऽयं वृषकच्छ्वहिपूतयोः ॥ १३० ॥
पटोलपत्रत्रिफलारसाञ्जनविपाचितम् ।
पीतं घृतं निहन्त्याशु कृच्छ्रामप्यहिपूतनाम् ॥ १३१ ॥