222-b
शिरोविरेचनं धूमः स्वेदः कवलधारणम् ।
हृतरक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके ॥ ५ ॥
त्रिकटुः सर्जिकाक्षारः क्षारश्च यावशूकजः ।
क्षौद्रयुक्तं विधातव्यमेतच्च प्रतिसारणम् ।
मेदोजे स्वेदिते भिन्ने शोधिते ज्वलनो हितः ॥ ६ ॥
प्रियङ्गुत्रिफलालोध्रं सक्षौद्रं प्रतिसारणम् ।
हितं च त्रिफलाचूर्णं मधुयुक्तं प्रलेपनम् ॥ ७ ॥
सर्जरसकनकगैरिक-
धन्याकघृततैलसिन्धुसंयुक्तम् ।
सिद्धं सिक्थकमधुरे
स्फुटितोच्चटिते व्रणं हरति ॥ ८ ॥
शीतादे हृतरक्ते तु तोये नागरसर्षपान् ।
निःक्वाथ्य त्रिफलां चापि कुर्याद्गण्डूषधारणम् ॥ ९ ॥
प्रिङ्गयवश्च मुस्ता च त्रिफला च प्रलेपनम् ॥ १० ॥