280-b
यः कासमर्दनपत्रं वदने प्रक्षिप्य कर्णे फूत्कारम् ।
मनुजो ददाति शीघ्रं जयति विषं वृश्चिकानां सः ॥ २० ॥
दंशेभ्रमेणविधिना वृश्चिकविषहृत्कुचैरपदगुडिका ।
पुरधूपपूर्वमर्कच्छदमिव पिष्ट्वा कृतोलेपः ॥ २१ ॥
जीरकस्य कृतः कल्को घृतसैन्धवसंयुतः ।
सुखोणो वृश्चिकार्तानां सुलेषो वेदनापहः ॥ २२ ॥
अमलाघर्षणं दंशे कण्टकं च तदुद्धरेत् ।
करणे विषजे लेपात्फणिज्जकरसोऽथवा ॥ २३ ॥
कुङ्कुमकुनटीकर्कटहरितालैः कुसुम्भसंमिलितैः ।
कृतगुडिकाभ्रामणतो विदष्टगोधासरटविषजित् ॥ २४ ॥
अङ्कोटपत्रधूमो मीनविषं झटिति विघटयेच्छृङ्गी ।
गोधावरटीविषमिवालेपेन कुटजकपालिजटा ॥ २५ ॥
कनकोदुंबरफलमिव तंडुलजलपिष्ठंपीतमपहरति ।
कनकदलद्रवघृतगुडदुग्धपलैकं शुनां गरलम् ॥ २६ ॥
लेप इव भेकगरलं शिरीषबीजैः स्नुहीपयःसिक्तैः
हरति गरलं त्र्यहमशिताङ्कोटजटाकुष्ठसम्मिलिता ॥ २७ ॥
मरिचमहौषधबालकनागाह्वैर्मक्षिकाविषे लेपः ।
लालाविषमपनयतोमूलेमिलितेपटोलनीलिकयोः ॥ २८ ॥