44-b
गोजीशेफालिकापत्रैरर्शः संलिख्य लेपयेत् ।
क्षारेण वाक्शतं तिष्ठेद्यन्त्रद्वारं पिधाय च ॥ १५२ ॥
तं चापनीय वीक्षेत पक्वजम्बूफलोपमम् ।
यदि च स्यात्ततो भद्रं नो चेल्लिम्पेत्तथा पुनः ॥ १५३ ॥
तत्तुषाम्बुप्लुतं साज्यं यष्टीकल्केन लेपयेत् ।
न निम्नं तालवर्णाभं वह्निदग्धे स्थितासृजम् ॥ १५४ ॥
निर्वाप्य मधुसर्पिर्भ्यां वह्निसंजातवेदनाम् ।
सम्यग्दग्धे तुगाक्षीरी प्लक्षचन्दनगैरिकैः ॥ १५५ ॥
सामृतैः सर्पिषा युक्तैरालेपं कारयेद्भिषक् ।
मुहूर्तमुपवेश्याऽसौ तोयपूर्णेऽथ भाजने ॥ १५६ ॥
क्षारमुष्णाम्बुना पाय्यं विबन्धे मूत्रवर्चसोः ।
दाहे बस्त्यादिजे लेपः शतधौतेन सर्पिषा ॥ १५७ ॥
नवान्नं माषतक्रादि सेव्यं पाकाय जानता ।
पिबेद्गुणविशुद्ध्यर्थं वराक्वाथं सगुग्गुलुम् ॥ १५८ ॥
जीर्णे शाल्यन्नमुद्गादि पथ्यं तिक्ताज्यसैन्धवम् ।
रूढसर्वव्रणं वैद्यः क्षारं दत्त्वानुवासयेत् ॥ १५९ ॥