45-a
३०पिप्पल्याद्येन तैलेन सेवेद्दीपनपाचनम् ।
त्रिवृच्चित्रकनिर्गुण्डी स्नुहीमुण्डतिकाज्जटाः ॥ १६० ॥
प्रत्येकशोऽष्टपलिकां जलद्रोणे विपाचयेत् ।
पलत्रयं विडङ्गस्य व्योषात्कर्षत्रयं पृथक् ॥ १६१ ॥
त्रिफलायाः पञ्च पलं शिलाजतु पलं न्यसेत् ।
दिव्यौषधिहतस्यापि वैकङ्कतहतस्य वा ॥ १६२ ॥
पलद्वादशकं देयं रुक्मलौहस्य चूर्णितम् ।
पलैश्चतुर्विंशतिभिर्मधुशर्करयोर्युतम् ॥ १६३ ॥
घनीभूते सुशीते च दापयेदवतारिते ।
एतदग्निमुखं नाम दुर्नामान्तकरं परम् ॥ १६४ ॥
सममग्निं करोत्याशु कालाग्निसमतेजसम् ।
पर्वता अपि जीर्यन्ति प्राशनादस्य देहिनः ॥ १६५ ॥
गुरुवृष्यान्नपानानि पयोमांसरसो हितः ।
दुर्नामपाण्डुश्वयथुकुष्ठप्लीहोदरापहम् ॥ १६६ ॥
अकालपलितं चैतदामवातगुदामयम् ।
न स रोगोऽस्ति यं चापि न निहन्यादिदं क्षणात् ॥ १६७ ॥
करीरकाञ्जिकादीनि ककारादीनि वर्जयेत् ।
स्रवत्यतोऽन्यथा लौहं देहात्किट्टं च दुर्जरम् ॥ १६८ ॥