306-a
रुक्षे प्रमेहे तरुणे च गर्भे
गच्छत्यथोर्ध्वं रुधिरे च तीव्रे ।
दष्टे च कोष्ठे क्रिमिभिर्मनुष्यं
न वामयेद्वर्चसि चातिबद्धे ॥ २३ ॥
एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुराः ।
अत्युल्बणकफा ये च ते च स्युर्मधुकाम्बुना ॥ २४ ॥

Adhikāra 70

सिग्धस्विन्नायवान्ताय दातव्यं तु विरेचनम् ।
अन्यथा योजितं ह्येतद्ग्रहणीगदकृन्मतम् ॥ १ ॥
मृदुः पित्तेन कोष्ठः स्यात्क्रूरो वातकफाश्रयात् ।
मध्यमः समदोपत्वाद्योज्या मात्रानुरूपतः ॥ २ ॥
शर्कराक्षौद्रसंयुक्तं त्रिवृच्चूर्णावचूर्णितम् ।
रेचनं सुकुमाराणां त्वक्पत्रमरिचांशिकम् ।
त्रिवृच्चूर्णं सितायुक्तं पिबेच्छ्रेष्ठं विरेचनम् ॥ ३ ॥
छित्त्वा द्विधेक्षुं परिलिप्य कल्कैः
स्त्रिमण्डिजातैः परिवेष्ट्य बद्ध्वा ।
पक्वं तु सम्यक्पुटपाकयुक्त्या
खादेत्तु तं पित्तगदी सुशीतम् ॥ ४ ॥
पिप्पलीनागरक्षारं श्यामात्रिवृतया सह ।