314-b
अथोत्तानार्धदेहस्य पाणिपादे प्रसारिते ।
किञ्चिदुन्नतपादस्य किञ्चिन्मूर्धनि नामिते ॥ १६ ॥
नासापुटं पिधायैकं पर्यायेण निषेचयेत् ।
उष्णाम्बुतप्तं भैषज्यं प्रणाड्या पिचुना तथा ॥ १७ ॥
दत्ते पादतलस्कन्धहस्तकर्णादि मर्दयेत् ।
शनैरुच्छिङ्घ्य निष्ठीवेत्पार्श्वयोरुभयोस्ततः ॥ १८ ॥
आभेषजक्षयादेवं द्विस्त्रिर्वा नस्यमाचरेत् ।
स्नेहं विरेचनस्यान्ते दद्याद्दोषाद्यपेक्षया ॥ १९ ॥
त्र्यहात्त्र्यहाच्च सप्ताहं स्नेहकर्म समाचरेत् ।
एकाहान्तरितं कुर्याद्रेचनं शिरसस्तथा ॥ २० ॥
सम्यक्स्निग्धे सुखोच्छ्वासस्वप्नबोधाक्षिपाटवम् ।
रूक्षेऽक्षिस्तब्धता शोषो नासास्ये मूर्धशून्यता ॥ २१ ॥
स्निग्धेतिकण्डूर्गुरुताप्रसेकारुचिपीनसाः ।
सुविरिक्तेऽक्षिलघुतावक्त्रस्वरविशुद्धयः ॥ २२ ॥
दुर्विरिक्ते गदोद्रेकः क्षामतातिविरेचिते ।
तोयमद्यगरस्नेहपीतानां पातुमिच्छताम् ॥ २३ ॥
भुक्तभक्तशिरःस्नातस्नातुकामस्रुतासृजाम् ।
नवपीनसरोगार्तसूतिकाश्वासकासिनाम् ॥ २४ ॥
शुद्धानां दत्तबस्तीनां तथाचार्तवदुर्दिने ।
अन्यत्रात्ययिके व्याधौ नैषां नस्यं प्रयोजयेत् ॥ २५ ॥