85-b
हितं लवणमष्टाङ्गमग्निसंदीपनं परम् ।
मदात्यये कफप्राये दद्यास्रोतोविशोधनम् ॥ १२ ॥
चव्यं सौवर्चलं हिङ्गुपूरकं विश्वदीप्यकम् ।
चूर्णं मद्येन दातव्यं पानात्ययरुजापहम् ॥ १३ ॥
जलाप्लुतश्चन्दनरूषिताङ्गः
स्रग्वी सभक्तां पिशितोपदंशाम् ।
पिबन्सुरां नैव लभेत रोगान्
मनोमतिघ्नं च मदं न याति ॥ १४ ॥
द्राक्षाकपित्थफलदाडिमपानकं यत् ।
तत्पानविभ्रमहरं मधुशर्कराढ्यम् ॥ १५ ॥
पथ्याक्वाथेन संसिद्धं घृतं धात्रीरसेन वा ।
सर्पिः कल्याणकं वापि मदमूर्च्छाहरं पिबेत् ॥ १६ ॥
सच्छर्दिमूर्च्छातीसारं मदं पूगफलोद्भवम् ।
सद्यः प्रशमयेत्पीतमातृप्तेर्वारि शीतलम् ॥ १७ ॥
वन्यकरीषघ्राणाज्जलपानाल्लवणभक्षणाद्वापि ।
शाम्यति पूगफलमदश्चूर्णरुजाशर्कराकवलात् ॥ १८ ॥
शङ्खचूर्णरजोघ्राणं स्वल्पं मदमपोहति ।
कूष्माण्डकरसः सगुडः शमयति मदनकोद्रवजम् ।
धौस्तुरं च दुग्धं सशर्करं पानयोगेन ॥ १९ ॥

Adhikāra 19