121-a
क्रिमिघ्नदीप्यकनिशाचविकाग्रन्थिकार्द्रकैः ।
जीरकद्वयवृश्चीरसुरसार्जकशिग्रुकैः ॥ ६७ ॥
दशमूलात्मगुप्ताभ्यां मार्कवैर्लवणैस्त्रिभिः ।
चूर्णितैः पलिकैः सार्धमारणालपरिप्लुतैः ॥ ६८ ॥
विन्यसेत्स्नेहपात्रे च धान्यराशौ पुनर्न्यसेत् ।
सप्तरात्रात्समुद्धृत्य पानभक्षणभोजनैः ॥ ६९ ॥
सिध्मलेयं प्रयोक्तव्या सामे वाते विशेषतः ।
भग्नरुग्नाभ्युपहताः?कम्पिनः पीठसर्पिणः ॥ ७० ॥
गृध्रसीमग्निसादं च शूलगुल्मोदराणि च ।
वलीपलितखालित्यं हत्वा स्युरमलेन्द्रियाः ॥ ७१ ॥
२०दधिमत्स्यगुडक्षीरपोतकीमाषपिष्टकम् ।
वर्जयेदामवातार्तो गुर्वभिष्यन्दकारि च ॥ ७२ ॥

Adhikāra 26