143-a
पार्थस्य कल्कस्वरसेन सिद्धं
शस्तं घृतं सर्वहृदामयेषु ॥ ३३ ॥

Adhikāra 31

अभ्यञ्जनस्नेहनिरूहबस्ति-
स्वेदोपनाहोत्तरबस्तिसेकान् ।
स्थिरादिभिर्वातहरैश्च सिद्धा-
न्दद्याद्रसांश्चानिलमूत्रकृच्छ्रे ॥ १ ॥
अमृता नागरं धात्रीवाजिगन्धात्रिकण्टकान् ।
प्रपिबेद्वातरोगार्तः सशूली मूत्रकृच्छ्रवान् ॥ २ ॥
सेकावगाहाः शिशिराः प्रदेहा
ग्रैष्मो विधिर्बस्तिपयोविकाराः ।
द्राक्षाविदारीक्षुरसैर्घृतैश्च
कृच्छ्रेषु पित्तप्रभवेषु कार्याः ॥ ३ ॥
कुशः काशः शरो दर्भ इक्षुश्चेति तृणोद्भवम् ।
पित्तकृच्छ्रहरं पञ्चमूलं बस्तिविशोधनम् ।
एतत्स्निग्धं पयः पीतं मेढ्रगं हन्ति शोणितम् ॥ ४ ॥