145-a
सर्पिः पयो वा सितया विमिश्रं
कृच्छ्रेषु पित्तप्रभवेषु योज्यम् ॥ २७ ॥
त्रिकण्टकैरण्डकुशाद्यभीरु-
कर्कारुकेक्षुस्वरसेन सिद्धम् ।
सर्पिर्गुडार्धांशयुतं प्रपेयं
कृच्छ्राश्मरीमूत्रविघातहेतोः ॥ २८ ॥
पुनर्नवामूलतुला दशमूलं शतावरी ।
बला तुरगगन्धा च तृणमूलं त्रिकण्टकम् ॥ २९ ॥
विदारीगन्धा नागाह्वगुडूच्यतिबला तथा ।
पृथग्दशपलान्भागाञ्जलद्रोणे विपाचयेत् ॥ ३० ॥
तेन पादावशेषेण घृतस्यार्धाढकं पचेत् ।
मधुकं शृङ्गवेरं च द्राक्षासैन्धवपिप्पलीः ॥ ३१ ॥
द्विपलिकाः पृथग्दद्याद्यवान्याः कुडवं तथा ।
त्रिंशद्गुडपलान्यत्र तैलस्यैरण्डजस्य च ॥ ३२ ॥
प्रस्थं दत्वा समालोड्य सम्यङ्मृद्वग्निना पचेत् ।
एतदीश्वरपुत्राणां प्राग्भोजनमनिन्दितम् ॥ ३३ ॥
राज्ञां राजसमानां च बहुस्त्रीपतयश्च ये ।
मूत्रकृच्छ्रे कटिस्तम्भे तथा गाढपुरीषिणाम् ॥ ३४ ॥
मेढ्रवङ्क्षणशूले च योनिशूले च शस्यते ।
यथोक्तानां च गुल्मानां वातशोणितकाश्च ये ॥ ३५ ॥
बल्यं रसायनं शीतं सुकुमारकुमारकम् ।
पुनर्नवाशते द्रोणो देयोऽन्येषु तथापरः ॥ ३६ ॥

Adhikāra 32