154-a
शराविकाद्याः पीडकाः साधयेच्छोथवद्भिषक् ।
पक्वाश्चिकित्सेद्व्रणवत्तासां पाने प्रशस्यते ॥ ४७ ॥
क्वाथं वनस्पतेर्बास्तं मूत्रं च व्रणशोधनम् ।
एलादिकेन कुर्वीत तैलं च व्रणरोपणम् ॥ ४८ ॥
आरग्वधादिना कुर्यात्क्वाथमुद्वर्तनानि च ।
शालसारादिसेकं च भोज्यादिं च कणादिना ॥ ४९ ॥
सौवीरकं सुरां शुक्तं तैलं क्षीरं घृतं गुडम् ।
अम्लेक्षुरसपिष्टान्नानूपमांसानि वर्जयेत् ॥ ५० ॥

Adhikāra 35

श्रमचिन्ताव्यवायाध्वक्षौद्रजागरणप्रियः ।
हन्त्यवश्यमतिस्थौल्यं यवश्यामाकभोजनः ॥ १ ॥
अस्वापं च व्यवायं च व्यायामं चिन्तनानि च ।
स्थौल्यमिच्छन्परित्यक्तुं क्रमेणातिप्रवर्धयेत् ॥ २ ॥