157-a
पिबेन्मधुयुतं तक्रं व्यक्ताम्लं नातिपेलवम् ।
मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः ॥ ८ ॥
युक्तं प्लीहोदरी जातं सव्योषं तु दकोदरी ।
बद्धोदरी तु हपुषादीप्यकाजाजिसैन्धवैः ॥ ९ ॥
पिबेच्छिद्रोदरी तक्रं पिप्पलीक्षौद्रसंयुतम् ।
त्र्यूषणक्षारलवणैर्युक्तं तु निचयोदरी ॥ १० ॥
गौरवारोचकार्तानां समन्दाग्न्यतिसारिणाम् ।
तक्रं वातकफार्तानाममृतत्वाय कल्प्यते ॥ ११ ॥
वातोदरे पयोऽभ्यासो निरूहो दशमूलकः ।
सोदावर्ते वातघ्नाम्लशृतैरण्डानुवासनः ॥ १२ ॥