184-a
आरग्वधनिशाकालाचूर्णाज्यक्षौद्रसंयुता ।
मूत्रवर्तिर्व्रणे योज्या शोधनी गतिनाशिनी ॥ ४ ॥
घोण्टाफलत्वङ्मदनात्फलानि
पूगस्य च त्वक् लवणं च मुख्यम् ।
स्नुह्यर्कदुग्धेन सहैष कल्को
वर्तीकृतो हन्त्यचिरेण नाडीम् ॥ ५ ॥
वर्तीकृतं माक्षिकसंप्रयुक्तं
नाडीघ्नमुक्तं लवणोत्तमं वा ।
दुष्टव्रणे यद्विहितं च तैलं
तत्सेव्यमानं गतिमाशु हन्ति ॥ ६ ॥
जात्यर्कसम्पाककरं च दन्ती-
सिन्धूत्थसौवर्चलयावशूकैः ।
वर्तिः कृता हन्त्यचिरेण नाडी
स्नुक्क्षीरपिष्टा सह माक्षिकेण ॥ ७ ॥
माहिषदधिकोद्रवान्न-
मिश्रितं हरति चिरविरूढां च ।
भुक्तं कङ्गुनिकामू-
लचूर्णमतिदारुणां नाडीम् ॥ ८ ॥