pañcamo+adhyāyaḥ/
Ca.7.5.1 athāto vatsakakalpaṃ vyākhyāsyāmaḥ//
Ca.7.5.2 iti ha smāha bhagavānātreyaḥ//
Ca.7.5.3 atha vatsakanāmāni bhedaṃ
                            strīpuṃsayostathā/ 
                        kalpaṃ cāsya &pravakṣyāmi vistareṇa yathātatham// 
                    Ca.7.5.4 vatsakaḥ kuṭajaḥ śakro vṛkṣako
                            girimallikā/ 
                        bījānīndrayavāstasya tathocyante kaliṅgakāḥ// 
                    Ca.7.5.5 bṛhatphalaḥ &śvetapuṣpaḥ
                            snigdhapatraḥ pumān bhavet/ 
                        śyāmā cāruṇapuṣpā strī &phalavṛntaistathā+aṇubhiḥ// 
                    Ca.7.5.6 raktapittakaphaghnastu
                            sukumāreṣvanatyayaḥ/ 
                        hṛdrogajvaravātāsṛgvīsarpādiṣu śasyate// 
                    Ca.7.5.7 kāle phalāni saṃgṛhya tayoḥ
                            śuṣkāṇi &nikṣipet/ 
                        teṣāmantarnakhaṃ muṣṭiṃ jarjarīkṛtya &bhāvayet// 
                    Ca.7.5.8 madhukasya kaṣāyeṇa
                            kovidārādibhistathā/ 
                        niśi sthitaṃ vimṛdyaitallavaṇakṣaudrasaṃyutam// 
                    Ca.7.5.9 pibettadvamanaṃ śreṣṭhaṃ
                            pittaśleṣmanibarhaṇam/ 
                        aṣṭāhaṃ payasā++ārkeṇa teṣāṃ cūrṇāni bhāvayet// 
                    Ca.7.5.10 &jīvakasya kaṣāyeṇa tataḥ
                            pāṇitalaṃ pibet/ 
                        phalajīmūtakekṣvākujīvantīnāṃ pṛthak tathā// 
                    Ca.7.5.11 sarṣapāṇāṃ madhūkānāṃ
                            lavaṇasyāthavā+ambunā/ 
                        kṛśareṇāthavā yuktaṃ vidadhyādvamanaṃ bhiṣak// 
                    Ca.7.5.12 tatra ślokaḥ---
kaṣāyairnava cūrṇaiśca pañcoktāḥ salilaistrayaḥ/ 
                        ekaśca kṛśarāyāṃ syādyogāste+aṣṭādaśa &smṛtāḥ// 
                    ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite
                        kalpasthāne vatsakakalpo nāma pañcamo+adhyāyaḥ//5//