rasāyanādhyāye dvitīyaḥ pādaḥ/

Ca.6.1.2.1 athātaḥ prāṇakāmīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ//

Ca.6.1.2.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.1.2.3 prāṇakāmaḥ śuśrūṣadhvamidamucyamānamamṛtamivāparamaditisutahitakaramacintyādbhutaprabhāvamāyuṣyamārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharamanilakaphapittasāmyakaraṃ sthairyakaramabaddhamāṃsaharamantaragnisandhukṣaṇaṃ pramāvarṇasvarottamakaraṃ rasāyanavidhānam/

anena cyavanādayo maharṣayaḥ punaryuvatvamāpurnārīṇāṃ ceṣṭatamā babhūvuḥ, sthirasamasuvibhaktamāṃsāḥ, susaṃhatasthiraśarīrāḥ, suprasannabalavarṇendriyāḥ, sarvatrāpratihataparākramāḥ, kleśasahāśca/

sarve śarīradoṣā bhavanti grāmyāhārādamlalavaṇakaṭukakṣāraśuṣkaśāka-&māṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām; &&atonimittaṃ hi śithilībhavanti māṃsāni, vimucyante sandhayaḥ, vidahyate raktaṃ, viṣyandate cānalpaṃ medaḥ, na sandhīyate+asthiṣu majjā, śukraṃ na pravartate, kṣayamupaityojaḥ; sa evaṃbhūto glāyati, sīdati, nidrātandrālasyasamanvito nirutsāhaḥ śvasiti, asamarthaśceṣṭānāṃ śārīramānasīnāṃ, naṣṭasmṛtibuddhicchāyo rogāṇāmadhiṣṭhānabhūto na sarvamāyuravāpnoti/

tasmādetān doṣānavekṣamāṇaḥ sarvān yathoktānahitānapāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvā bhagavān punarvasurātreya uvāca---//

&`māṣa' iti pā-. &&`ato nimittāddhi' iti pa-.

Ca.6.1.2.4 āmalakānāṃ subhūmijānāṃ kālajānāmanupahatagandhavarṇarasānāmāpūrṇarasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasaṃprayuktena sarpiṣaḥ sādhayedāḍhakam, ataḥ paraṃ vidārīsvarasena jīvantīkalkasaṃprayuktena, ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena; anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasaṃprayuktaṃ sauvarṇe rājate mārtike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet; tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet, jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikamaśnīyāt/

asya prayogādvarṣaśataṃ vayo+ajaraṃ tiṣṭhati, śrutamavatiṣṭhate, sarvāmayāḥ praśāmyanti, apratihatagatiḥ strīṣu, apatyavān bhavatīti//

Ca.6.1.2.5 bhavataścātra---

bṛhaccharīraṃ girisārasāraṃ sthirendriyaṃ cātibalendriyaṃ ca/
adhṛṣyamanyairatikāntarūpaṃ praśastipūjāsukhacittabhāk ca//
Ca.6.1.2.6 balaṃ mahadvarṇaviśuddhiragryā svaro ghanaughastanitānukārī/
bhavatyapatyaṃ vipulaṃ sthiraṃ ca samaśnato yogamimaṃ narasya//

(ityāmalakaghṛtam/)

Ca.6.1.2.7 āmalakasahasraṃ pippalīsahasrasaṃprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet, tadanugatakṣārodakamanātapaśuṣkamanasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasaṃprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ/

tasyottarakālamagnibalasamāṃ mātrāṃ khādet, paurvāhṇikaḥ prayogo nāparāhṇikaḥ, sātmyāpekṣaścāhāravidhiḥ/

asya prayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa//

(ityāmalakāvalehaḥ/)

Ca.6.1.2.8 āmalakacūrṇāḍhakamekaviṃśatirātramāmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtamaṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasaṃprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt; tadvarṣānte sātmyapathyāśī prayojayet; asya prayogādvarṣaśatamajaramāyustiṣṭhatīti samānaṃ pūrveṇa//

(ityāmalakacūrṇam/)

Ca.6.1.2.9 viḍaṅgataṇḍulacūrṇānāmāḍhakamāḍhakaṃ pippalītaṇḍulānāmadhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhirekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāviti sarvaṃ samānaṃ pūrveṇa yāvadāśīḥ//

(iti viḍaṅgāvalehaḥ/)

Ca.6.1.2.10 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpamanudvamantyāmāraṇyagomayāgnibhirupasvedayet, tāni susvinnaśītānyuddhṛtakulakānyāpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānāmadhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyāmāḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhānite kumbhe sthāpayedekaviṃśatirātram, ata ūrdhvaṃ prayogaḥ; asya prayogādvarṣaśatamajaramāyustiṣṭhatīti samānaṃ pūrveṇa//

(ityāmalakāvaleho+aparaḥ/)

Ca.6.1.2.11 dhanvani kuśāstīrṇe snigdhakuṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātānyanupahatānyanadhyārūḍhānyabālānyajīrṇānyadhigatavīryāṇi śīrṇapurāṇaparṇāny-&asaṃjātānyaparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn &&cale sumuhūrte nāgabalāmūlānyuddharet, teṣāṃ suprakṣālitānāṃ tvakpiṇḍamāmramātramakṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet, cūrṇīkṛtāni vā pibet payasā, madhusarpirbhyāṃ vā saṃyojya bhakṣayet, jīrṇe ca &&&kṣīrasarpirbhyāṃ śāliṣaṣṭikamaśnīyāt/

saṃvatsaraprayogādasya varṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa//

&`asañjātaphalāni' iti pā-. &&gaṅgādharas tu `bale muhūrte' iti paṭhitvā `balavati sumuhūrte' iti vyākhyām ayati. &&&`payasā sasarpiṣkaṃ' iti pā-. (iti nāgabalārasāyanam/)

Ca.6.1.2.12 balātibalācandanāgurudhavatiniśakhadiraśiṃśapāsanasvarasāḥ punarnavāntāścauṣadhayo &daśa nāgabalayā vyākhyātāḥ/

svarasānāmalābhe tvayaṃ svarasavidhiḥ---cūrṇānāmāḍhakamāḍhakamudakasyāhorātrasthitaṃ mṛditapūtaṃ svarasavat prayojyam//

&`daśa yā vayaḥ sthāpanā vyākhyātāstāsāṃ svarasā nāgabalāvat' iti pā-.

Ca.6.1.2.13 bhallātakānyanupahatānyanāmayānyāpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet, tāni caturmāsasthitāni sahasi sahasye vā māse prayoktumārabheta śītasnigdhamadhuropaskṛtaśarīraḥ/

pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet, teṣāṃ rasamaṣṭabhāgāvaśeṣaṃ pūtaṃ sapayaskaṃ pibet sarpiṣā+antarmukhamabhyajya/

tānyekaikabhallātakotkarṣāpakarṣeṇa daśabhallātakānyātriṃśataḥ prayojyāni, nātaḥ paramutkarṣaḥ/

prayogavidhānena sahasrapara eva bhallātakaprayogaḥ/

jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanamupacāraḥ, prayogānte ca dvistāvat payasaivopacāraḥ/

tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa//

(iti bhallātakakṣīram/)

Ca.6.1.2.14 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhirupasvedayet; teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta, tamaṣṭabhāgamadhusaṃprayuktaṃ dviguṇaghṛtamadyāt; tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samanaṃ pūrveṇa//

(iti bhallātakakṣaudram/)

Ca.6.1.2.15 bhallātakatailapātraṃ sapayaskaṃ madhukena kalkenākṣamātreṇa śatapākaṃ kuryāditi samānaṃ pūrveṇa//

(iti bhallātakatailam/)

Ca.6.1.2.16 &bhallātakasarpiḥ, bhallātakakṣīraṃ, bhallātakakṣaudraṃ, guḍabhallātakaṃ, bhallātakayūṣaḥ, bhallātakatailaṃ, bhallātakapalalaṃ, bhallātakasaktavaḥ, bhallātakalavaṇaṃ, bhallātakatarpaṇam, iti bhallātakavidhānamuktaṃ bhavati//

&yogīndranāthasenas tu `evaṃ guḍabhallātakaṃ, bhallātakayūṣo, bhallātakasarpiḥ, bhallātakapalalaṃ' ity ādi pāṭhaṃ paṭhati.

Ca.6.1.2.17 bhavanti cātra---

bhallātakāni tīkṣṇāni pākīnyagnisamāni ca/
bhavantyamṛtakalpāni prayuktāni yathāvidhi//
Ca.6.1.2.18 ete daśavidhāstveṣāṃ prayogāḥ parikīrtitāḥ/
rogaprakṛtisātmyajñastān prayogān prakalpayet//
Ca.6.1.2.19 kaphajo na sa rogo+asti na vibandho+asti kaścana/
yaṃ na bhallātakaṃ hanyācchīghraṃ medhāgnivardhanam//

(iti bhallātakavidhiḥ/)

Ca.6.1.2.20 prāṇakāmāḥ purā jīrṇāścyavanādyā maharṣayaḥ/

rasāyanaiḥ śivairetairbabhūvuramitāyuṣaḥ//

Ca.6.1.2.21 &brāhmaṃ tapo brāhmacaryamadhyātmadhyānameva ca/

dīrghāyuṣo yathākāmaṃ saṃbhṛtya tridivaṃ gatāḥ//

&`jñānaṃ' iti pā-.

Ca.6.1.2.22 tasmādāyuḥprakarṣārthaṃ prāṇakāmaiḥ sukhārthibhiḥ/

rasāyanavidhiḥ sevyo vidhivatsusamāhitaiḥ//

Ca.6.1.2.23 tatra ślokaḥ---

rasāyanānāṃ saṃyogāḥ siddhā bhūtahitaiṣiṇā/
nirdiṣṭāḥ prāṇakāmīye 192saptatriṃśanmaharṣiṇā//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye prāṇakāmīyo nāma rasāyanapādo dvitīyaḥ//2//
  1. `sapta caivaṃ daśarṣiṇā' iti pā-.