369

Chapter III :: vāg.viveka.melāvana.saṃśaya.paricchedaḥ

[ CMP tr.175 --205

CMP03.001/ || vajraśiṣya uvāca || kāya.viveka.śikṣāyāṃ apagata.saṃśayaḥ377 | kathaṃ378 bhagavan vāg.viveke379 śikṣitavyaṃ kathaṃ pratipattavyam | brūhi bhagavān380 vajra.guruḥ śāstā381 ||

CMP03.002/ vajragurur āha || sādhu sādhu mahāsattva | skandha[A:16a].dhātv.āyatanādy.anantarokta.kāya.vivekas382 tatra devatā.vinyāsaś ca sarveṣāṃ sādhāraṇam sthūla.yoga.tvāt | vāgvivekas tu yogi.jñānam383 atisūkṣmaṃ384 mahāyānikānām aviṣayaḥ |385 vajrayānikānām apy utpattikrama.cāriṇām agocaraḥ sūkṣma.yoga.tvāt | tasmād yatnataḥ śṛṇv ahaṃ te vistareṇa vyākhyā.tantrānusāreṇa386 vāgvajra.samādhiṃ pratibodhayāmi387 |

CMP03.003/ tatra kulāḥ śata.vidhāḥ proktā ity.ādi.pūrvokta.sūtraṃ kāya.vāk.citta.vivekasyâpi sādhāraṇam | tatra vāgviveko nāma mantra.tattvam | tac ca vāyu.tattvānupūrveṇa388 vinā na jñāyate389 | vāyu.tattvaṃ nāma390 370 prāṇāyāmaḥ | ato vāyu.tattvasyôddeśa.padaṃ śrī.guhya.samājād avatāryate |

CMP03.004/ pañca.varṇaṃ mahā.ratnaṃ sarṣapa.sthūla.mātrakam391 |
CMP03.005/ nāsikāgre prayatnena392 bhāvayed yogataḥ sadêti393 ||

CMP03.006/ idaṃ vajra.padaṃ neya.nītārtha.bhedena dvi.vidha.devatā.yogasyâpi394 yujyate | tatrôtpattikrama.bhāvako nāsāgre sarṣapa.phala.pramāṇaṃ sva.devatā.cihnaṃ sva.citta.dṛḍhī.karaṇārthaṃ[A:16b] bhāvayed iti395 sūkṣma.yoga.vyapadeśaḥ |

CMP03.007/ anenaîva niṣpanna.krama.samādhi.samāgatānāṃ sūkṣma.yogam āha | ālikālibhiḥ396 strī.pun.napuṃsaka.rūpeṇa try.akṣaraṃ397 niṣpādya | akṣara.trayam api praveśa.sthiti.vyutthāne398 niyojya catur.maṇḍala.krameṇa prāṇāyāmātmakaṃ399 vajra.jāpaṃ kuryād iti ||

CMP03.008/ imam arthaṃ dyotayann āha ||

CMP03.009/ pañca.jñāna.mayaṃ śvāsaṃ pañca.bhūta.svabhāvakam |
CMP03.010/ niścārya padma.nāsāgre piṇḍa.rūpeṇa kalpayet |
CMP03.011/ pañca.varṇaṃ mahā.ratnaṃ prāṇāyāmam iti smṛtam

CMP03.012/ ity uktaṃ samājottare400 ||

371

CMP03.013/ eṣām uddeśa.padānāṃ nirdeśam401 āha | sandhyā.vyākaraṇa.samāja.vyākhyā.tantre402 ||

CMP03.014/ atha bhagavān mahā.vajrī vajra.jāpārtha.bhāṣiṇam |
CMP03.015/ pratyuvāca tata[C:49b]ḥ samyak praṇamyaîkaṃ jagad.gurum403 ||
CMP03.016/ laukikāgamam evêdaṃ bodhicittaṃ prakāśitam404 |
CMP03.017/ lokottaraṃ kathaṃ nāma pratipatsyanty āgāmikāḥ ||
CMP03.018/ sarva.dṛṣṭi.prahāṇāya tvayā dharmo hi deśitaḥ |
CMP03.019/ tat kathaṃ bodhicittaṃ tu sā405 dṛṣṭiḥ su.dṛ[A:17a]ḍhī.kṛtā ||
CMP03.020/ uktam arthaṃ na budhyanti sandhyāya.vākya.mohitāḥ |
CMP03.021/ yathā.rutaṃ te406 gṛhṇanti vadanti nânyathêti ca407 ||
CMP03.022/ atha bhagavān viśvo vajrapāṇiṃ vadet tataḥ |
CMP03.023/ sādhu sādhu ca408 guhyeśa vyākṛtā āgāmikās409 tvayā ||
CMP03.024/ bodhicittaṃ bhaved vāyur ambare ca vyavasthitaḥ410 |
CMP03.025/ prāṇa.bhūtaś ca sattvānāṃ pañcātmā daśa.sañjñakaḥ ||
CMP03.026/ pratītya.dvādaśāṅgākhyaṃ svabhāvāt411 tritayaṃ bhavet |
CMP03.027/ sarvendriya.pradhānêdaṃ vāyv.ākhyaṃ412 bodhicittakam ||
372
CMP03.028/ avyaktaṃ sūkṣmam ity evaṃ413 vyaktam ity ucyate sadā |
CMP03.029/ tad.āśrayāt tu414 karmāṇi kuryād viṣayādikaṃ janaḥ ||
CMP03.030/ śāntikaṃ pauṣṭikaṃ caîva vaśyābhicārukaṃ415 tathā |
CMP03.031/ bodhicittāt tu tat sarvaṃ tri.tattva.nilayāśraye416 ||
CMP03.032/ yāvanto loka.saṅketāḥ417 kalpitā vividhās tathā |
CMP03.033/ bhavanti bodhicittāt tu418 vikalpā419 vāyutaḥ sadā ||
CMP03.034/ sukha.duḥkhādiko dharmo bījād eva vidhīyate |
CMP03.035/ bodhicitta.svabhāvo 'sau skandhādy.advaya.khopamaḥ420 ||
CMP03.036/ prajñopāyaika.yogena bodhicittaṃ jagad bhavet |
CMP03.037/ svayaṃ samuccaret svāmī421 dhyānādhyayana.varjitaḥ ||[A:17b]
CMP03.038/ divā.rātri.vibhāgena candra.sūrya.prayogataḥ |
CMP03.039/ niḥśvāso hi422 jagad.vyāpī bodhicittaika.mārutaḥ ||
CMP03.040/ śubhāśubha.phalaṃ423 tyaktvā bhavaty eva nabhopama iti ||424

CMP03.041/ vajraśiṣya uvāca || vāyuḥ425 pañcātmā daśa.sañjñaka ity uktam | anukampām upādāya brūhi bhagavann ekaikasya vāyoḥ sañjñāntaram ||

373

CMP03.042/ vajragurur āha || anantarokta.vyākhyā.tantreṇaîva426 nirdiṣṭaṃ tad darśayāmaḥ ||

CMP03.043/ atha bhagavān sarva.tathāgatān sarva.bodhisattvāṃś ca tathaîva ca praviśya toṣanārthāya tathāgatādhipater daśa.vāyūn āha ||427

CMP03.044/ prāṇāpāna.samānākhyān428 udāna.vyāna.sañjñakān |
CMP03.045/ nāga.kūrma.kṛkarāṃś429 ca devadatta.dhanañjayān ||
CMP03.046/ kṛtvaîtān430 ātmano bimbaṃ strī.tvaṃ431 nirmāyate punar iti ||

CMP03.047/ ete daśa vāyavaḥ śrī.sarva.buddha.samāyoga.ḍākinī.jā[C:50a]la.saṃvara.naye432 yena yena rutenôktās433 tāṃs tān apy434 āha ||

374
CMP03.048/ koṭākhyaḥ435 koṭavaḥ436 koṭaḥ437 koṭābhaś ca kaṭīrakaḥ438 |
CMP03.049/ kolākhyaḥ439 kolavaḥ440 kolaḥ kolābhaś ca kalis441 tathā ||

CMP03.050/ etāni daśa nāmāni vajra.mukhī.mahāyoga.tantre 'pi[A:18a] yathārutārthena daśa.vāyūn prāha || prāṇāpānodāna.samāna.vyānodvāha.vivāha.saṃvāha.pravāha.nirvāhāś cêti ||

CMP03.051/ vajraśiṣya uvāca || prāṇādi.daśa.vāyavo 'smin kāye kutra prativasanti442 | kiṃ kurvanti ca brūhi bhagavan vajraguruḥ śāstā443 ||

CMP03.052/ vajragurur āha || pañca vāyavaḥ kāya.vibhāge sthitvā kāya.vyāpāraṃ kurvanti | pañca vāyavaś cakṣur.ādy.āyatane sthitvā indriya.vyāpāraṃ kurvanti |

CMP03.053/ tatra prāṇo hṛdi.stho444 'kṣobhyas tathāgataḥ | apāno guda.stho ratnasambhavas tathāgataḥ | udānaḥ445 kaṇṭha.stho 'mitābhas tathāgataḥ | samāno nābhi.stho 'moghasiddhis tathāgataḥ | vyānaḥ sarva.sandhi.stho446 vairocanas tathāgata iti || udvāho rūpam | vivāhaḥ447 śabdaḥ | saṃvāho448 gandhaḥ | pravāho rasaḥ | nirvāhaḥ449 sparśaś cêti |

375

CMP03.054/ ete daśa vāyavaḥ punar ucchvāsa.praśvāsā450 bhavanti | te ca punar vāyavyādi.catur.maṇḍalātmakā bhavanti || te ca punaś catur.devy.ātmakā bhavanti | te ca punaḥ pañca.bhūtātmakā bha[A:18b]vanti | te ca punar ādarśādi.pañca.jñānātmakā bhavanti | te ca punaḥ sitādi.pañca.raśmy.ātmakā451 bhavanti | te ca punaḥ pañca.tathāgatātmakā bhavanti | te ca punas try.akṣarādhāro452 bhūtvā praveśa.sthiti.vyutthāna.krameṇa vajra.jāpaṃ kārayanti | te ca punar vāyavo 'kārasyâdhāro453 bhūtvā aśeṣa.vāk.pravyāhāraṃ454 kārayanti | te ca punar anāhataṃ vyāpya455 niḥsvabhāvā bhavanti ||

CMP03.055/ vajraśiṣya uvāca || kathaṃ bhagavann ete456 daśa vāyava ekāneka.svabhāvena divā.rātrau sva.kāye spharaṇa.saṃharaṇaṃ kurvanti | brūhi bhagavān457 vajraguruḥ śāstā458 ||

CMP03.056/ vajragurur āha || sādhu sādhu mahāsattva śrī.tattva.saṅgrahādau mūla.tantre côtta[C:50b]ra.tantre ca vāyu.tattvaṃ na vispaṣṭenôktam | sandhyāya.bhāṣita.tvāt459 | vyākhyā.tantre tu yathā.rutena bhāṣitaṃ tad avatāryate ||

CMP03.057/ nāsikā.cchidra.sambhūtaḥ pañca.buddha.kula.sthitaḥ460 |
CMP03.058/ pañca.vāyūrdhva.sañcāro dehe carati461 nityaśaḥ ||
376
CMP03.059/ saṃvṛti.ghrāṇa.sañcāro462 dvārāt tasya viniḥsṛtaḥ463 |
CMP03.060/ vāma.dakṣiṇa.dvandvāś ca stabdhaś464 caîte catur.vidhāḥ ||
CMP03.061/ 465dakṣiṇāt pra[A:19a]saro dhātur hutabhug.maṇḍalaṃ466 ca vai467 |
CMP03.062/ rakta.varṇam idaṃ vyaktaṃ468 padma.nāthasya sañcaret ||
CMP03.063/ vāmāc ca prasaro dhātur vāyu.maṇḍala.niḥsṛtaḥ |
CMP03.064/ harita.śyāma.saṅkāśaṃ469 karma.nāthasya sañcaret ||
CMP03.065/ dvandvasya prasaro dhātuḥ kanaka.varṇa.sannibhaḥ470 |
CMP03.066/ māhendra.maṇḍalaṃ caîva ratna.nāthasya sañcaret ||
377
CMP03.067/ stabdho na prasaro471 dhātuḥ kṣaṇād vāruṇa.maṇḍalam472 |
CMP03.068/ śuddha.sphaṭika.saṅkāśaṃ vajra.nāthasya sañcaret ||
CMP03.069/ sarva.dhātūn473 samuddhṛtya hy ādhārādheya.dhāritaḥ474 |
CMP03.070/ vairocana.mahākāyo maraṇānte viniścaret475 ||
CMP03.071/ catur.maṇḍalam etadd hi japen nityaṃ samāhitaḥ |
CMP03.072/ aho.rātraṃ sadā jāpyo476 mantriṇāṃ japa.saṅkhyayā477 ||

CMP03.073/ ity uktaṃ bhagavatā vajramālā.mahāyoga.tantre478 | asyāyam arthaḥ479 || vajra.padmayor480 nāsikābhyāṃ raśmiṃ viniścaret | ūrdhva.gataḥ saṃvṛti.nāsāgrād vāma.dakṣiṇa.dvandva.stabdha.krameṇa niścarati |

CMP03.074/ tatrâyaṃ kramaḥ | vāma.ghrāṇād vinirgato vāyur amoghasiddhis tathāgataḥ | vāyu.svabhāvo vāyavya.maṇḍalaṃ harita.śyā[A:19b]ma.raśmi.svarūpam iti || dakṣiṇa.ghrāṇāt sañcarito vāyur amitābhas tathāgataḥ | tejaḥ.svabhāvo 'gni.maṇḍalaṃ rakta.raśmi.svabhāvam481 | ghrāṇa.dvandvād482 vinirgato vāyū ratnasambhavo māhendra.maṇḍalaṃ pīta.raśmi.svabhāvam483 || stabdho manda.pracāro vāyur akṣobhyaḥ484 |378 svacchābdhatu.svabhāvo485 vāruṇa.maṇḍalaṃ śveta.raśmi.svabhāvam | catvāri dhātu.maṇḍalāni vyāno vyāpto vāyur na niścarati486 raśmiḥ śrī.vairocanas tathāgataḥ kha.sama.svabhāvaḥ |

CMP03.075/ kintv ekaiko raśmir viniścaret | pañca.pañca.raśmir vinirgacchati487 | ekena dhātu.maṇḍalena catvāro dhātavo vyāptā488 iti || ekaikasminn api maṇḍale489 try.akṣara.mantrā[C:51a]dhipatiḥ praveśādi.krameṇa svayam eva satataṃ japed iti || saṅkṣepato vāyu.tattvam uktaṃ490 ||

CMP03.076/ vajraśiṣya uvāca || guru.pāda.prasādād491 vāyu.tattvam āgamādhigamābhyāṃ492 suśikṣito 'ham | adhunā mantra.tattvasya lakṣaṇaṃ jñātum icchāmi | anukampām upādāya nirdiśatu493 bhagavān vajraguruḥ494 śāstā ||

CMP03.077/ vajragurur āha ||[A:20a] sādhu sādhu mahāsattva mantra.tattvaṃ nāma tattva.saṅgrahādau mūla.tantre côttara.tantre ca kevalaṃ mantra.mātram udīritaṃ mantroddhāro na pradarśitaḥ |495 vyākhyā.tantre tu mantroddhāro mantra.saṅketo mantrārtho mantra.tattvaṃ ca496 bhagavatā379 sadbhāvena vivṛtam || ato vyākhyā.tantram anadhigatā497 bāhya.mantra.parāyaṇā498 na prajānanti | tasmād yatnataḥ śṛṇu vyākhyā.tantrānusāreṇa mantra.tattvaṃ te pratibodhayāmi499 |

CMP03.078/ tatra sarpādi.mantrā ālikāli.samudbhavāḥ500 | teṣāṃ tattvam anāhatodbhavaṃ try.akṣaram | yasmāt sarvamantrāḥ501 strī.pun.napuṃsaka.svabhāvā502 yathālabdhopadeśena503 try.akṣare praviśanti | tena504 try.akṣaraḥ sarva.mantrādhipatiḥ | te ca punar ekaikaśo505 'nāhatena saha tribhis tribhir akṣarair niṣpannāḥ |

CMP03.079/ adhunā 'kṣara.trayasya vyāpāro506 nirdiśyate507 | tatra tāvat trisaṃyogād devatā.mūrtiṃ508 niṣpādayati | sa eva praveśa.sthiti.vyutthāna.krameṇa deham aharniśaṃ dhārayati509 | sa evâlikālibhiḥ saha dvayendriya.samāpatti[A:20b].kāle 'dhomukho bhūtvā guhya.nāsikā.cchidrāc chukra.rūpeṇa vinirgatya510 sattva.dhātūn utpādayati511 | sa eva prāṇāyāmena saha punar ūrdhvaṃ gatvā indriya.dvāraṃ512 prabodhya saṃvṛti.ghrāṇa-380 dvārād513 vāma.dakṣiṇādi.krameṇa nirgatyânābhogena vajra.jāpaṃ kṛtvā pūrva.karmāvaraṇaṃ viśodhayati514 | sa evâhorātra.krameṇa japa.saṅkhyām upalakṣya515 vāruṇādi.maṇḍalodaye516 sitādi.varṇam āśritya śāntikādi.sarva.karmāṇi karoti | sa evâkṣara.rūpeṇa parikalpito517 nâbhiṣpandita.jihvāgrêtyādi.vāgjāpa.lakṣaṇena518 jāpaṃ519 kṛtvā bāhya.varṇādi.kriyām āśritya śāntikādi.sarva.karmāṇi karoti520 | [C:51b]sa eva try.akṣara.śodhana.bodhana.jvalana.krameṇâhāraṃ521 viśodhya nirāmayaṃ karoti522 | evaṃ kaḍevarāvasthāyāṃ523 sarvaṃ kṛtvā paryante 'nāhate praviśya punar api prākṛta.deham āśritya tathaîva sarvaṃ karoti524 ||

CMP03.080/ idānīṃ try.akṣarotpattim āha || bhagavān525 sandhyā.vyākaraṇa.mahāyoga.tantre ||

CMP03.081/ ekādir nava.madhye tu daśabhir yo na badhyate |
CMP03.082/ tam abaddhaṃ vi[A:21a]jānīyāt526 sa vetti paramaṃ padam ||
381
CMP03.083/ svara.vyañjana.varṇāś527 ca nava.saṅkhyānuvartinaḥ528 |
CMP03.084/ abaddhânyonya.saṃyogād529 yo vetti sa jagad.guruḥ ||
CMP03.085/ yo buddhvā530 vāñchayet siddhiṃ vimukti.phala.sampadam |
CMP03.086/ sa tad eva samāpnoti arūpād531 rūpa.varjitam ||
CMP03.087/ bhūtāntena samāyuktaṃ kalādi.ṣoḍaśe sthitam532 |
CMP03.088/ pañca.pañcaka.saṃyuktaṃ catus.traya.niyojitam ||
CMP03.089/ sānusvāraṃ sadīrghaṃ ca guṇa.saṃyoga.lopavat |
CMP03.090/ hrasvaṃ samasta.vākyaṃ syān na cânekaṃ na caîkakam ||
CMP03.091/ yakārārthena yat kiñcit kartavyaṃ siddhim icchatā |
CMP03.092/ rephādi.tritayenaîva jagat.kāryaṃ pravartate ||
CMP03.093/ ye varṇāḥ pṛṣṭhataḥ proktā abhimukhāś ca533 ye punaḥ |
CMP03.094/ strī.pun.napuṃsakās534 te ca dhātv.ādi.parikalpitāḥ ||
CMP03.095/ adha.ūrdhva.samāyuktā535 jñātvā buddhyā niyojitāḥ536 |
CMP03.096/ ṣaḍbhir uktaṃ catus.tryaikān537 niḥsvabhāvaikabhāva.jām538 ||
382
CMP03.097/ tān yādy.arthe539 samāyojya540 try.adhva.jñānaṃ541 tu jāyate |
CMP03.098/ svapnendrajā[A:21b]la.vad vidvān542 kuryāj jagat tri.dhātuke ||
CMP03.099/ pravyāhāram543 idaṃ mantraṃ niḥsvabhāva.svabhāva.jam |
CMP03.100/ tataḥ pariṇataṃ rūpaṃ yad devatopalambhakam544 ||
CMP03.101/ sāṅketikaṃ tri.tattva.sthaṃ prakṛti.jāpa.lakṣaṇam545 |
CMP03.102/ anākhyeyam546 anuccāryaṃ bodhicittam idaṃ param ||
CMP03.103/ tad eva tritayaikaṃ syād anirgamam anāgamam |
CMP03.104/ anirodhaṃ praśāntaṃ ca547 śāśvatoccheda.varjitam ||
CMP03.105/ try.adhva.vid.ākṛta.saṅkalpam548 ākāśābheda.lakṣaṇam |
CMP03.106/ pāramārthikam evêdaṃ pratyātmavedya.lakṣaṇam ||
CMP03.107/ sarvāsv api549 kriyāsv eva550 niṣadyādiṣu yogavit |
CMP03.108/ anākhyeyam551 anuccāryaṃ try.adhvātītaṃ japet sadā ||
383
CMP03.109/ pāṇḍarādi.japaḥ proktaḥ552 pañcaviṃśac.chata.dvayam553 |
CMP03.110/ caturbhir guṇitaṃ samyak catur.yogaṃ554 śataṃ nava ||
CMP03.111/ nava.śataṃ tu yad dṛṣṭaṃ555 caturviṃśati.parikramaiḥ556 |
CMP03.112/ pratyutpādād bhavet tac ca557 dvy.ayu[C:52a]taṃ śata.ṣoḍaśam ||
CMP03.113/ tad itthaṃ guhya.sandhyāyāṃ sūkṣma.yogaṃ prakāśitam |
CMP03.114/ dhyānādhyayana.vītaṃ tu tathâpi japa ucyate ||

CMP03.115/ ity adhyātma.mantra.tattvam558 ucyate559 ||[A:22a]

CMP03.116/ vajraśiṣya uvāca || ādhyātmika.vāg.akṣara.pravṛtti.kāraṇe560 'pagata.saṃśayaḥ561 | api ca hrasvaṃ samasta.vākyaṃ562 syād ity uktaṃ bhagavatā tat kathaṃ hrasvo 'kāraḥ563 samasta.vāk.pravṛtteḥ kāraṇaṃ564 bhavati ||

CMP03.117/ vajragurur āha || sādhu sādhu mahāsattva | iha prāvacanikā565 vyākaraṇaṃ puraskṛtya566 kevala.śabdārtha.mātram anusmaranti567 | na384 tu568 punar akṣaram abhilāpaś ca kutra kasmāt kathaṃ pravartata iti | yathābhūtākṣara.tattvaṃ na prajānanti buddha.gocaratvāt | śṛṇu deśanānusāreṇa te pratibodhayāmi569 |

CMP03.118/ śabdas tāvad āli.kāli.mayaḥ | ālîty akārādi.ṣoḍaśa.svarāḥ | kālîti kakārādi.varṇās trayastriṃśat570 || 571ṣoḍaśa.svara.saṃyuktam ekonapañcāśal.lipikaṃ572 sarvam asta.vyasta.samasta.svara.vyañjana.bindu.visarga.saṃhitā573.dhātu.vibhakti.samāsa.padavigraha574.strīliṅga575.tiṅanta.kṛt.taddhita.pratyayādibhir576 bhāṣya.paryantaṃ577 vyākaraṇam iti nāma saṅketakena paribhāṣaṇena578 jñāyate ||[A:22b] atas tasya pada.vākya.cchando.vṛtta.śloka.gāthā.daṇḍakādibhiś579 caturaśītisāhasra.dharma.skandha580.sūtrānta.tantra.kalpa.tripiṭaka.kāvya.nāṭakādayo laukika.lokottara.śāstrāṇi581 sambhavanti582 | śāstram āśritya sarva.siddhayaḥ sampadyante || yathôktaṃ bhagavatā laṅkāvatāra.sūtre ||

385

CMP03.119/ tadyathā mahāmate kaścid eva puruṣaḥ pradīpaṃ gṛhya dhanam anveṣayati|583 evam eva mahāmate vāg.vikalpa.ruta.pradīpena bodhisattvā mahāsattvā vāg.vikalpa.rahitāṃ584 sva.pratyātma.gatim585 anupraviśantîti |

CMP03.120/ kintu teṣāṃ pada.vākyādi.gata.varṇa.viśeṣāṇāṃ vijñāna.bhūto 'yam akāraḥ | yasmād akāra.svara.viyuktā na586 santi kakārādayo varṇāḥ |587 halantatvān588 na bhavanti vācyāḥ | yathôktaṃ bhagavatā nāma.saṅgītikāyām |

CMP03.121/ akāraḥ sarva.varṇāgryo mahārthaḥ paramākṣaraḥ |
CMP03.122/ mahāprāṇo hy anutpādo vāg.u[C:52b]dāhāra.varjitaḥ |
CMP03.123/ sarvābhilāpa.hetv.agryaḥ sarva.vāk.suprabhāsvara iti[A:23a] ||

CMP03.124/ tenôktaṃ bhagavatā sakala.dhyāna.mukha.bīja.padam | akāro mukhaṃ sarva.dharmāṇām ādy.anutpannatvād iti | sahajākṣaraṃ tu punar ucyate | vajra.maṇḍalālaṅkāra.tantre589 'py akāraṃ dyotayann āha ||

CMP03.125/ jvalantaṃ dīpa.sadṛśaṃ hṛdi madhyam anāhatam |
CMP03.126/ akṣaraṃ paramaṃ sūkṣmam akāraṃ590 paramaṃ prabhum591 iti ||

CMP03.127/ evaṃ sarva.tathāgatā akārānvayam akāra.hetu.bhūtam akāra.nirjātam592 uccarita.pradhvansi.svabhāvaṃ vāg.vikalpa.lakṣaṇaṃ yathā-386 bhūtaṃ593 jñātvā śabdāpaśabda.nirapekṣaṃ594 sattvāśayānuśaya.bhedena595 vineya.janebhyo dharmaṃ deśayantîti |

CMP03.128/ ata evôktaṃ596 bhagavatā597 laṅkāvatāra.sūtre ||

CMP03.129/ artha.pratiśaraṇena mahāmate bodhisattvena mahāsattvena bhavitavyaṃ | na vyañjana.pratiśaraṇena | vyañjanānusārī mahāmate kula.putro vā kula.duhitā vā svam ātmānaṃ ca nāśayati | paramārthaṃ ca598 paraṃ nâvabodhayati |

CMP03.130/ tadyathā mahāmate aṅgulyā kaścit599 kasyacit kiñcid darśayet600 | sa câpy aṅguly.agram601 eva pratisared vīkṣitum | evam eva mahāmate bā[A:23b]la.jātīyā iva602 bāla.pṛthagjana.vargā603 yathārutāṅguly.agrābhiniveśābhiniviṣṭā604 evaṃ605 kālaṃ606 kariṣyanti | na yathārutāṅguly.agrārthaṃ607 hitvā paramārtham anveṣayanti608 |

387

CMP03.131/ tasmād artha.kāmena609 te sevanīyāḥ610 | ato viparītā ye611 yathārutārthābhiniviṣṭās te varjanīyā arthānveṣiṇêti612 ||

CMP03.132/ vāk.pravṛttir api catur.vidhêty613 uktaṃ bhagavatā atraîva sūtre

CMP03.133/ catur.vidhaṃ mahāmate vāg.vikalpa.lakṣaṇaṃ bhavati614 || yad uta lakṣaṇa.vāk svapna.vāk dauṣṭhulyābhiniveśa.vāk615 | anādi.kāla.vikalpa.vāk | tatra mahāmate lakṣaṇa.vāk sva.vikalpa.rūpa.nimittābhiniveśāt pravartate | svapna.vāk punar mahāmate pūrvānubhūta.viṣayānusmaraṇāt pratinibaddha.viṣayābhāvāc616 ca pravartate | dauṣṭhulya.vikalpābhiniveśa.vāk617 punar mahāmate sattva.pūrva.kṛta.karmānusmaraṇāt618 pravartate | anādi.kāla.vikalpa.vāk punar mahāmate anādi.kāla.prapañcābhiniveśa.dauṣṭhulya.sva.bī[A:24a]ja.vāsanātaḥ619 pravartate | etadd hi620 mahāmate catur.vidhaṃ621 vāg.vikalpa.lakṣaṇam iti |

388

CMP03.134/ anena nyāyena śabdo 'kārodbhavatvād akṣaraḥ | kṣaraṃ vināśo 'kṣaram avināśaḥ | khasama.svabhāvaṃ622 yac chabda.dvāreṇa prati[C:53a]pādyate | niṣpanna.kramaṃ tad apy akṛtakam anādi.nidhana.svabhāvam iti | yathôktam eka.naya.nirdeśa.sūtre623 |

CMP03.135/ dharmā ime śabda.rutena vyākṛtā624 dharmāś ca śabdaś ca hi nâtra labhyate |
CMP03.136/ nayaikatāṃ625 câpy avatīrya dharmatām anuttarāṃ kṣānti.varāṃ spṛśiṣyata iti626 ||

CMP03.137/ yathôktaṃ vairocanābhisambodhi.caryā.tantre |

CMP03.138/ api tu guhyakādhipate mantrāṇāṃ lakṣaṇaṃ sarva.buddhair na kṛtaṃ na kāritaṃ nânumoditam627 |

CMP03.139/ tat kasya hetoḥ | eṣāṃ dharmāṇāṃ dharmatā yad uta utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ628 sthitaîvaîṣāṃ dharmāṇāṃ dharmatā yad uta mantrāṇāṃ mantra.dharmatā |

CMP03.140/ tatra629 guhyakādhipate 'sti kāmadhātv.īśvarasya madayantikā nāma vidyā | tayā sarvān kāmāvacarān630 deva.putrā[A:24b]n madena mūrcchayati | vividha.vicitra.ramaṇīyāṃś ca pradeśān darśayati | vividha.vicitra.paribhogāṃś câbhinirmāya631 paranirmita.vaśavartibhyo632 devebhyaḥ633 prayacchaty ātmanā ca paribhuṅkte ||

389

CMP03.141/ tadyathâsti maheśvarasya deva.putrasya mano.javā nāma vidyā | tayā634 trisāhasra.mahāsāhasre635 loka.dhātau sarva.kāryaṃ karoti | sarvopabhoga.paribhogāṃś636 câbhinirmāya śuddhāvāsa.kāyikebhyo devebhyaḥ637 prayacchaty ātmanā ca paribhuṅkte ||

CMP03.142/ tadyathā māhendra.jāliko mantrair vividha.vicitrārthān638 manuṣyādikān639 darśayati | tadyathâpi nāma640 mantrair māyāṃ darśayati | tadyathâpi nāma641 mantrair viṣam apanayati642 jvarādikaṃ ca | 643tadyathâpi nāma644 mantra.kalpikā devatā645 mantraiḥ śreyaḥ646 sattvebhyaḥ prayacchati |647 tadyathâpi nāma648 mantrair agner uṣṇatā naśyati649 śītatā ca sambhavati650 |

390

CMP03.143/ ebhir nidarśana.padair mantra.prabhāvo 'bhiśraddhātavya iti | sa ca mantra.prabhāvo hi na mantrato niṣkrāmati | na sattveṣu651 praviśati | na prayoktṛta upalabhyate652 || atha ca kulaputra mantrādhiṣṭhāna.dharmatā sa[A:25a]mbhavaṃ nâtikrāmati | kāla.trayātītatvāt | sarvathâcintya.pratītya.samutpādābhinivartitatvāc ca |

CMP03.144/ tasmāt tarhi kula.putrâcintya.dharmatā.svabhāva.gatiṅgatena satata.samitaṃ653 mantranayo654 'nugantavya iti ||655

CMP03.145/ evam ādhyātmika.bāhya.maṇi.mantrauṣadhīnām656 a[C:53b]cintya.prabhāvam657 āgamādhigamābhyāṃ pratipādya | idānīṃ niṣpannāniṣpanna.sattva.dhātūnāṃ658 yathābhūta.vāg.viśuddhiṃ darśayann āha || kinnara.rāja.paripṛcchā.sūtre ||

CMP03.146/ 659kutaḥ punaḥ kinnarādhipate sarva.sattvānāṃ ruta.ghoṣā niścaranti ||

391

CMP03.147/ āha || ākāśāt kula.putra sarva.sattvānāṃ ruta.ghoṣā niścaranti ||

CMP03.148/ āha ||660 na punaḥ kinnarādhipate adhyātmika.koṣṭhāt661 sarva.sattvānāṃ ruta.ghoṣā niścaranti ||

CMP03.149/ āha || tat kiṃ manyase kula.putra kāyābhyantara.koṣṭhāt sarva.sattvānāṃ ruta.ghoṣā niścaranti | āhosvic662 cittāt ||

CMP03.150/ āha || kinnarādhipate na kāyān na cittāt | tat kasmādd hetoḥ | kāyo hi jaḍo niśceṣṭas663 tṛṇa.kuḍya.kāṣṭha.pratibhāsopamaḥ664 | [A:25b]cittaṃ câpy anidarśanaṃ māyopamam apratigham665 avijñaptikam ||

CMP03.151/ āha || kāya.citta.vinirmuktāni666 punaḥ kula.putra kuto 'nyato rutāni667 niścaranti ||

CMP03.152/ āha || ākāśād amanaskārāt668 sambhavati669 kinnarādhipate sarva.sattvānāṃ ruta.vijñaptiḥ670 ||

CMP03.153/ āha || tat kiṃ manyase kula.putra yady ākāśaṃ na bhavet kuto rutāni niścareyuḥ671 ||

392

CMP03.154/ āha || nâkāśa.vinirmuktaḥ672 kinnarādhipate kaścid ruta.niścāraḥ ||673

CMP03.155/ (āha ||)674 tad anena te kula.putra paryāyeṇaîvaṃ veditavyam | ye kecid ruta.vyāpārā niścaranti | sarve te675 ākāśān niścarantîti | ākāśa.svabhāvāni hi rutāni samanantara.niryātāni676 ca niruddhyante677 | niruddhāni câkāśa.svabhāvatāyām678 eva santiṣṭhante |

CMP03.156/ ākāśa.svabhāvāḥ sarva.dharmās te udāhṛtā anudāhṛtā vā | tām evâkāśa.koṭi.samatāṃ na vijahati679 | ruta.mātrā hi680 kula.putra sarva.dharmā avijñapti.vijñapanīyās681 te tu saṅketena 682vyavahriyante | sa ca vyavahāro 'vyavahāraḥ683 |684 yo hi ruta.saṅketena685 vyavahā[A:26a]raḥ686 sa na ca kvacid dharme 'bhiniviśata iti ||687

393

CMP03.157/ evaṃ688 vāg.vajra.samādhi.stho mahāyogī niṣpannāniṣpanna.sattva.dhātūnāṃ doṣa.guṇa.varṇanātmaka.vākyaṃ śrutvā nânulīyate | na saṃhriyate689 | nôttrasyati | na santrasati690 | na vicikitsati | tathaîva laukika.lokottara.śāstra.daṇḍaka.troṭakādi.śabda.racanā[C:54a]viśeṣaṃ691 śrutvā na rajyati na duṣyati na muhyati sarva.śabdānāṃ692 gatiṅgatatvāt | yathôktaṃ bhagavatā sarva.dharmāpravṛtti.nirdeśa.sūtre693 |

CMP03.158/ śabda.ruta.praveśa.pratiṣṭho694 deva.putra bodhisattvo mahāsattvaḥ || saced695 gaṅgā.nadī.vālukā.samān696 kalpān697 ākruṣyet698 paribhāṣyet699 vitathair700 asadbhūtaiḥ394 padair701 na tasya tatra702 pratigha.cittam703 utpadyate704 || saced gaṅgā.nadī.vālukā.samān705 kalpān706 satkriyed guru.kriyed mānyet707 pūjyet708 sarva.sukhopadhānaiś cīvara.piṇḍa.pāta.śayanāsana.glāna.pratyaya.bhaiṣajya.pariṣkārair na tasya tatrânunaya.cittam709 utpadyate710 |

CMP03.159/ evaṃ vāg.vajra.samādhi.stho711 'ṣṭamīśvāro712 [A:26b]mantrī sarva.lābhālābha.yaśo.'yaśo.nindā.praśaṃsā.sukha.duḥkhair713 na bādhyate na saṃhriyate | ataḥ sarvāṃś ca loka.dharmān abhibhūyôtpatti.kramam714 atikramya citta.vivekam anveṣayitu.kāmaḥ715 kalyāṇa.mitraṃ paryupāste716 ||

CMP03.160/ || vāgviveka.melāvana.saṃśaya.paricchedas717 tṛtīyaḥ ||

  1. .śikṣāyāṃ apagata.saṃśayaḥ] C; A .śikṣayāpagata.saṃśayaḥ; Pn .śikṣayāpagataḥ saṃśayaḥ.
  2. C inserts punar; A (and TIB) Ø.
  3. vāgviveke] C; A vāgvivekaṃ.
  4. bhagavān] A bhagavāṃ; C (also Pn) bhagavan.
  5. vajraguruḥ śāstā] A; C vajraguroḥ śāstur.
  6. .anantarokta.] A; C .antarokta..
  7. yogi.jñānam] AC; Pn yo hi jñānam.
  8. atisūkṣmaṃ] A (and TIB); C iti śūkṣmaṃ.
  9. aviṣayaḥ |] A; C aviṣayo.
  10. vyākhyā.tantrānusāreṇa] C (also Pn); A vyākhyāt | ntrānusāre‸, with ṇa written in upper margin.
  11. pratibodhayāmi] A; C prabodhayāmi. TIB so sor (usually prati.).
  12. vāyutattvānupūrveṇa] A (and TIB); C vāyutvānupūrveṇa.
  13. jñāyate] A; C prajñāyate.
  14. vāyu.tattvaṃ nāma] C (also Pn); A vāyu.tattvānnāma.
  15. sarṣapasthūlamātrakaṃ] C śarṣapasthūlamātrakaṃ; A sarṣapaṃ sthūlamātrakaṃ.
  16. prayatnena] C (also Pn); A preyatnena, corrected to prayatnena.
  17. yogataḥ sadeti] A (and TIB); C yogavit sadeti.
  18. dvividha.devatāyogasyâpi] C (and TIB); A dvividhan devatāyogasyāpi (Pn dvividhaṃ devatāyogasyāpi).
  19. iti] C (and TIB); A itri.
  20. ālikālibhiḥ] A; C ālikalibhiḥ.
  21. tryakṣaraṃ] C (also Pn); A tryakṣara.
  22. praveśa.sthiti.vyutthāne] C (and TIB); A praveśya.sthiti.vyutthāne, though the .śya. seems to have been corrected to .śa.; Pn follows uncorrected reading of A.
  23. prāṇāyāmātmakaṃ] C; A prāṇāyātmakaṃ; Pn prāṇāyā[mā]tmakaṃ.
  24. samājottare] A (and TIB); C śrīsamājottare.
  25. nirdeśam] A nirddeśam; C pratinirdeśam.
  26. sandhyā.vyākaraṇa.samāja.vyākhyā.tantre] rectification; C sandhā.vyākaraṇa.samāja.vyākhyā.tantre; A sandhyā.vyākaraṇa.mahā.vyākhyā.tantre.
  27. jagadguruṃ] AC; Pn jagadguruḥ.
  28. prakāśitaṃ] A; C prekāśitaṃ.
  29. bodhicittaṃ tu sā] A bodhicittaṃ tu śā; C bodhicittāt tasya.
  30. te] A; C hi te.
  31. vadanti nânyathêti ca] AC; Pn tathaiva hi pacanti ca.
  32. ca] C (also Pn); A Ø.
  33. vyākṛtā āgāmikās] C; A vyākṛtā'gāmikā; Pn vyākṛtā''gāmikā.
  34. vyavasthitaḥ] C (also Pn); A vyavasthitāḥ.
  35. svabhāvāt] C (also Pn); A svabhāvā.
  36. vāyvākhyaṃ] C (and TIB; also Pn); A bāhyakhyaṃ.
  37. evaṃ] A; C ekaṃ.
  38. tadāśrayāt tu] A; C tadāśrayāc ca.
  39. vaśyābhicārukaṃ] AC; Pn vaśyābhicārakaṃ.
  40. tri.tattva.nilayāśraye] C; A tritattva.nilayāśrayā; Pn emends to tritattva.nilayāśrayāt.
  41. yāvanto loka.saṅketāḥ] AC; Pn yāvac câloka.saṅketāḥ.
  42. bodhicittāt tu] A; C bodhicittād.
  43. vikalpā] A; C vikalpo.
  44. .khopamaḥ] C (and TIB); A .kopamaḥ.
  45. svāmī] A; C svādyomī.
  46. niḥśvāso hi] C (also Pn); A nisvāśo; TIB *niḥsvabhāvo.
  47. śubhāśubha.phalaṃ] C (also Pn); A śubhāśubhaṃ phalaṃ.
  48. nabhopama iti ||] A (and TIB); C nabhopamaḥ |.
  49. vāyuḥ] A; C vāyu.
  50. anantarokta.vyākhyātantreṇaiva] C; A anantaroktaṃ vyākhyātantreṇaiva.
  51. atha bhagavān sarva.tathāgatān sarva.bodhisattvāṃś ca tathaiva ca praviśya toṣaṇārthāya tathāgatādhipateḥ daśa.vāyūn āha ||] emendation; A atha tathāgatāḥ sarva.bodhisattvāñ caiva ca praviśya toṣaṇarthāya tathāgatādhipaśyate ||; C atha bhagavān sarva.tathāgatān sarva.bodhisattvāṃś ca tathaiva ca praviśya toṣanārthāya daśa.vāyūn āha |; Pn atha tathāgatāḥ sarva.bodhisattvāś caiva ca praviśya toṣanārthāya tathāgatādhipateḥ |. The Tibetan translation treats this as a verse: de nas de bzhin gshegs pa kun dang | de bzhin byang chub sems dpa' rnams | de bzhin gshegs pa bdag po de | mnyes bya'i phyir ni zhugs par 'gyur ||.
  52. prāṇāpāna.] A; C prāṇopāna..
  53. .kṛkarāṃś] C (also Pn); A .kṛkalāṃś.
  54. kṛtvaitān] C; A kṛtvaitad.
  55. strītvaṃ] C; A tritattvaṃ; Pn strītattvaṃ.
  56. śrī.sarva.buddha.samāyoga.ḍākinī.jāla.saṃvara.naye] C; A śrī.sarva.buddha.samāgama.yoga.ḍākinī.jāla.saṃvara.naye.
  57. rutenoktās] A rutena uktās; C rutenoktāḥ.
  58. tāṃs tān apy] rectification (also Pn); A tānastān apy; C tān tān apy.
  59. koṭākhyaḥ] C; TIB koṭakhya; A koṭākṣaḥ.
  60. koṭavaḥ] C (also Pn) (and TIB); A koṭacaḥ.
  61. koṭaḥ] AC; Pn koṭāḥ.
  62. kaṭīrakaḥ] AC; TIB koṭīragaḥ; Pn koṭīrakaḥ.
  63. kolākhyaḥ] C; TIB kolakhya; A kolākṣaḥ.
  64. kolavaḥ] C and A; TIB kolavā.
  65. kalis] A; C kalas; TIB kola.
  66. prativasanti] A; C prativeśanti.
  67. vajraguruḥ śāstā] A; C vajraguru śāstaḥ.
  68. hṛdistho] C; A hṛdastho; Pn hṛdayastho.
  69. udānaḥ] C (also Pn); A udāna.
  70. sarva.sandhi.stho] A (and TIB); C sarvāṅgasandhistho.
  71. vivāhaḥ] A (and TIB); C vivāhaś ca.
  72. saṃvāho] A (and TIB); C evaṃ saṃvāho.
  73. nirvāhaḥ] C (also Pn); A nirvāha.
  74. ucchvāsa.praśvāsā] C (also Pn); A uśvāsa.praśvāsā.
  75. .pañcaraśmyātmakā] C (and TIB; also Pn); A .pañcarasmātmakā
  76. try.akṣarādhāro] AC; Pn try.akṣarādhārā.
  77. 'kārasyâdhāro] AC; Pn 'kārasyādhārā.
  78. aśeṣa.vāk.pravyāhāraṃ] A 'śeṣavākpravyāhāraṃ; C aśeṣavākyapravyāhāraṇaṃ. The Tibetan translation seems to follow the latter.
  79. anāhataṃ vyāpya] A; C āhātaṃ prāpya.
  80. ete] A; C eta.
  81. bhagavān] rectification; AC bhagavan.
  82. vajraguruḥ śāstā] A; C vajraguror śāstaḥ.
  83. sandhyāya.bhāṣitatvāt] A; C sandhyābhāṣitatvāt.
  84. pañca.buddha.kula.sthitaḥ] A (and TIB); C pañcabuddhakule sthitaḥ.
  85. carati] A; C sañcarati.
  86. .sañcāro] C; A –sañcārād.
  87. viniḥsṛtaḥ] rectification; A viniśṛtaḥ; C viniśritaḥ; Pn vinisṛtāḥ.
  88. .dvandvāś ca stabdhaś] emendation (also Pn); A .dvandvāś ca taccaś; C .dvandvās tu stabdhaś.
  89. From this point until the line ``vajranāthasya sañcaret'' corresponds to the DK redaction of the Vajramālā in the Twelfth Chapter, ``Explanation of Wind Reality,'' from 222b7 to 223a2.

    This is also the section (plus one following verse, ``sarvadhātūn samuddhṛtya,'' etc.) which corresponds to the verses cited in the same context in the Pañcakrama. The Sanskrit for these verses runs: ūrdhvaghrāṇād viniḥkrānto vāma.dakṣina.dvandvataḥ | stabdhaś ceti caturdhā syād velā tv ādhyātmikā smṛtā || kaṇṭha.hṛn.nābhi.guhyābje gatyāgatiṃ vinirdiśet | vihared ardhayāmikaṃ paripāṭyā yathākramam || dakṣiṇān nirgato raśmir hutabhuṅ.maṇḍalaṃ ca tat | raktavarṇam idaṃ vyaktaṃ padmanātho 'tra devatā || vāmād vinirgato raśmir vāyu.maṇḍala.sañjñitaḥ | harita.śyāma.saṅkāśaḥ karmanātho 'tra devatā || dvābhyāṃ vinirgato raśmiḥ pītavarṇo mahādyutiḥ | māhendra.maṇḍalaṃ caitad ratnanātho 'tra devatā || stabdho manda.pracāras tu sita.kundendu.sannibhaḥ | maṇḍalaṃ vāruṇaṃ caitad vajranātho 'tra devatā || sarva.dehānugo vāyuḥ sarvaceṣṭa.pravartakaḥ | Vairocana.svabhāvo 'sau mṛta.kāyād viniścaret ||. See PK I.17–23.
  90. hutabhug.maṇḍalaṃ] A, C and SUT; Pn hutabhuṅ.maṇḍalaṃ.
  91. ca vai] AC; SUT sthittaḥ and gives also variant readings sthita, ca vai, caiva, caivaḥ, cava, and caret.
  92. vyaktaṃ] C and SUT; A vaktraṃ.
  93. harita.śyāma.saṅkāśaṃ] SUT (MS A); C harita.śyāma.saṅkāsa.; A haritaḥ syāma.saṅkāśaḥ.
  94. kanaka.varṇa.sannibhaḥ] C and SUT; A kanakavarṇasya sannibhaḥ; Pn follows uncorrected reading of A.
  95. na prasaro] A; C and SUT manda.prasaro.
  96. .maṇḍalaṃ] C and SUT; A .maṇḍalaḥ.
  97. sarva.dhātūn] A, C and SUT; Pn sarva.dhātuṃ.
  98. hy ādhārādheya.dhāritaḥ] A; C vā hy ādhārādheya.dhāribhiḥ; SUT ādhārādheya.dhāribhiḥ.
  99. maraṇānte viniścaret] emendation; AC both maraṇānte.na.viniścaret; SUT vairocanasya mahāvāyur mṛtakāyād viniścaret.
  100. jāpyo] C; A jāpo.
  101. japa.saṅkhyayā] C; A japa.saṅkṣay(eti); Pn japasaṅkṣa(khya)yā.
  102. vajramālā.mahāyoga.tantre] C (and TIB); A vajramālā.yoga.tantre.
  103. asyāyam arthaḥ] AC; Pn asyāyamamarthaḥ.
  104. vajra.padmayor] A; C padma.vajrayor.
  105. 'gni.maṇḍalaṃ rakta.raśmi.svabhāvam] AC; Pn 'gni.maṇḍala.rakta.raśmi.svabhāvaḥ.
  106. ghrāṇa.dvandvād] C; A dvandvād ghrāṇād.
  107. pītaraśmisvabhāvaṃ] A; C pītaṃ raśmisvabhāvaṃ.
  108. akṣobhyaḥ] AC; Pn akṣobhyas tathāgataḥ; TIB suggests *akṣobhyasvabhāvaḥ (mi bskyod pa'i ngo bo nyid).
  109. svacchābdhātu.svabhāvo] C; A svabhāvaṃ |; Pn Ø; TIB suggests svaccha.. Original reading was likely svacchā.svabhāvo, with .abdhātu. subsequently added as an editorial gloss.
  110. vāyur na niścarati raśmiḥ] A; C vāyur na nirgato vyāpta.raśmiḥ. TIB seems to follow C.
  111. vinirgacchati] C; A niścati; Pn niścarati.
  112. vyāptā] A; C vyāpta.
  113. ekaikasminn api maṇḍale] A (and TIB); C ekaika.raśmi.maṇḍale.
  114. vāyu.tattvam uktaṃ] C vāyutattvam uktam iti; A vāyu.tattva uktaḥ.
  115. guru.pāda.prasādād] A; C vajra.guru.pāda.prasādād.
  116. vāyu.tattvam āgamādhigamābhyāṃ] C vāyu.tattvaṃ āgamādhigamābhyāṃ; A vāyu.tattvāgamamadhigamābhyāṃ.
  117. nirdiśatu] C (also Pn); A nirdiśayatu.
  118. vajraguruḥ] A; C vajraguru.
  119. pradarśitaḥ] A; C darśito.
  120. ca] C (also Pn); A Ø.
  121. vyākhyā.tantram anadhigatā] A; C vyākhyātantrānadhigatā.
  122. bāhya.mantra.parāyaṇā] A; C bāhyamantraparāyaṇāḥ |.
  123. pratibodhayāmi] A; C prabodhayāmi.
  124. sarpādi.mantrā ālikāli.samudbhavāḥ] C; A sarpyādimantrā alikālisamudbhavās. As sarpa. is well-attested in, e.g., PU, I follow C here. Pn tatra(tre)me'rcādimantrā ālikālisamudbhavās.
  125. sarva.mantrāḥ] A; C sarve mantrāḥ.
  126. .svabhāvā] A; C .svabhāvāḥ.
  127. yathālabdhopadeśena] A; C yathopalabdhopadeśena.
  128. tena] C (and TIB; also Pn); A te‸, with na written in upper margin.
  129. ekaikaśo] C; A ekaiko.
  130. 'kṣara.trayasya vyāpāro] A 'kṣara.trayasya vyāpārā; C akṣara.vyāpāro; Pn 'kṣara.trayasya vyāpārān(rā).
  131. nirdiśyate] AC; Pn nirdiśyante.
  132. devatā.mūrtiṃ] rectification (also Pn); AC devatāmūrti.
  133. dhārayati] emendation (also Pn); C dhārayanti; A dhārayanti. C adds here: etad vādyety arthaḥ | anutpādaḥ |.
  134. vinirgatya] A; C nirgatya.
  135. utpādayati] C (also Pn); A utpādayanti.
  136. gatvā indriya.dvāraṃ] AC; Pn gandhendriya.dvāraṃ.
  137. saṃvṛti.ghrāṇa.dvārād] A (and TIB); C saṃvṛti.dvāra.ghrāṇa.dvārāt.
  138. viśodhayati] C (also Pn); A viśodhayanti.
  139. upalakṣya] AC; Pn upalabhya.
  140. vāruṇādi.maṇḍalodaye] C; A vāruṇyādi.maṇḍalodaye, though it may have been corrected.
  141. parikalpito] AC parikalpite; Pn parikalpite.
  142. nābhiṣpandita.jihvāgretyādi.vāgjāpa.lakṣaṇena] rectification (STTS); A nābhispanditajihvāgreṇa‸vāgjāpa.lakṣaṇena, but I cannot recognize the inserted syllables; C nābhispandita.jihvāgreṇetyādi.vāgjāpa.lakṣaṇe; Pn nābhispandita.jihvāgreṇa kṛtyetyādi.vāgjāpalakṣaṇena.
  143. jāpaṃ] C; A japaṃ.
  144. karoti] C (also Pn); A kurvanti.
  145. tryakṣara.śodhana.bodhana.jvalana.krameṇāhāraṃ] A; C .jvālana.; Pn .krameṇā' 'hāraṃ.
  146. karoti] C (also Pn); A karotti.
  147. kaḍevarāvasthāyāṃ] A; C kalevarāvasthāyāṃ; Pn kṛte varāvasthāyāṃ.
  148. karoti] C (also Pn); A karotti.
  149. bhagavān] A; C (and TIB) Ø.
  150. vijānīyāt] C (also Pn); A vi†jājānīyāt.
  151. svara.vyañjana.varṇāś] AC; Pn svara.vyañjana.varṇāṃś.
  152. nava.saṅkhyānuvartinaḥ] C (also Pn); A nava.saṅkhyānuāvarttinaḥ.
  153. abaddhânyonya.saṃyogād] C abaddhā anyonyasaṃyogād; A abaddhānyonya.saṃyogā; PK abaddhânyonya.saṃyogād. PKṬ and PKṬYM support this emendation.
  154. buddhvā] C (and TIB); A buddhā; Pn buddhā(ddhvā).
  155. arūpād] C (and TIB); A arūpā; Pn arūpo.
  156. kalādiṣoḍaśe sthitam] A; C kalādiṣoḍaśaiḥ sthitam
  157. ca] A (and PK); C cāpi.
  158. strī.pun.napuṃsakās] C; A strīpunnapuṃsakas.
  159. adha.ūrdhva.samāyuktā] AC; PK adha.ūrdhva.samāyuktaṃ.
  160. niyojitāḥ] AC; PK niyojayet.
  161. catustryaikān] C catustryekān; A catutraikān; Pn catustrai(stryai)kān.
  162. niḥsvabhāvaikabhāvajām] A niḥsvaābhāvaikabhāvajāṃ; C niḥsvabhāvaikasvabhāvajām.
  163. tān yādyarthe] C; A trānyādyarthe; Pn trā(tryā)dyādyarthe.
  164. samāyojya] C (also Pn); A samāyojña.
  165. try.adhva.jñānaṃ] rectification (also Pn); AC try.adhva.jñānas.
  166. vidvān] C; A vidvāra; Pn bidhvā.
  167. pravyāhāram] C; A pratyāhāram. PK has both of these readings in its MS tradition; Mimaki and Tomabechi favor pravyāhāraṃ; PKṬ pratyāhāraḥ; PKṬYM pravyāhāraṃ. I here read pravyāhāram, as this term is found elsewhere in CMP.
  168. devatopalambhakam] rectification (PKṬ and PKṬYM); A reads devatopalambh(a/i)kam (vowel has been corrected—seemingly from a to i, but uncertain); C devatopalabdhikam; PK .upalambhakaṃ (variants: .upalambhikaṃ/.upalabhikaṃ); PN daivatopalambhakaṃ.
  169. prakṛti.jāpa.lakṣaṇam] A; C prakṛtijāpasya lakṣaṇam.
  170. anākhyeyam] A; C anādheyam.
  171. anirodhaṃ praśāntaṃ ca] rectification; A anirodhaprasāntaś ca; C anirodhapraśāntaṃ ca; Pn anirodhaḥ praśāntaś ca.
  172. try.adhva.vid.ākṛta.saṅkalpam] AC; Pn try.adhva.vidā'kṛta.saṅkalpam.
  173. sarvāsv api] A; C sarvāsvāpi.
  174. kriyāsv eva] C; A kriyāś caiva; Pn kriyāścai(sve)va.
  175. anākhyeyam] A; C anādheyam.
  176. proktaḥ] rectification (PK); A proktāḥ; C proktaṃ.
  177. pañcaviṃśacchatadvayam] A; C pañcaviṃśatiśatadvaya.
  178. caturyogaṃ] A; C caturyoga.
  179. yad dṛṣṭaṃ] PK (also Pn); A ya dṛṣṭaṃ; C yad uddiṣṭaṃ.
  180. caturviṃśati.parikramaiḥ] AC; PK caturviṃśat.parikramaiḥ.
  181. tac ca] A; C (and PK) tatra; Pn tat tu.
  182. adhyātma.mantra.tattvam] C; Pn (who worked exclusively from A) adhyātma.maitra.tattvam; on my reading A has ādhyātma.mentra.tattvam.
  183. ucyate] C; A ity ucyate.
  184. ādhyātmika.vāg.akṣara.pravṛtti.kāraṇe] rectification (also Pn); A adhyātmika.vāgakṣara.pravṛtti.kāraṇe; C ādhyātma.vāg.akṣara.pravṛtti.karaṇe.
  185. 'pagata.saṃśayaḥ] AC; Pn 'pagataḥ saṃśayaḥ.
  186. samasta.vākyaṃ] AC; Pn samastaṃ vākyaṃ.
  187. hrasvo 'kāraḥ] rectification; A hrasva akāraḥ; C hrasvaṃ akāraḥ.
  188. samasta.vāk.pravṛtteḥ kāraṇaṃ] A; C samasta.vākya.pravṛtti.kāraṇaṃ.
  189. prāvacanikā] C; A pravacanikā.
  190. puraskṛtya] C (and TIB); A puraskṛta; Pn puraskṛta(tya).
  191. anusmaranti] AC; TIB rjes su 'brang (*anusāranti).
  192. na tu] A; C na.
  193. pratibodhayāmi] A; C prabodhayāmi.
  194. trayastriṃśat] A; C trayastriṃśakāḥ.
  195. A inserts kathaṃ; C (and TIB) Ø.
  196. ekonapañcāśallipikaṃ] A ekonnapañcāśallipikaṃ; C ekonapañcāśatalipikaṃ.
  197. .saṃhitā.] A; C sahitā.
  198. .vigraha.] rectification (also Pn); AC vigrahas..
  199. .strīliṅga.] A; C strīliṅgas; Pn striliṅga; TIB suggests *triliṅga (rtags gsum).
  200. .pratyayādibhir] A; C .pratyayādi..
  201. bhāṣyaparyantaṃ] A; C bhāṣyaparyanta.
  202. paribhāṣaṇena] AC; Pn paribhāṣa[mā]ṇena.
  203. pada.vākya.cchando.vṛtta.śloka.gāthā.daṇḍakādibhiś] C; A pada.vākya.cchanda.vṛtti.śloka.gāthā.daṇḍakādibhiś; Pn pada.vākya.cchando.vṛtti.śloka.gāthā.daṇḍakādibhiś.
  204. caturaśīti.sāhasra.dharma.skandha.] rectification; A caturaśīti.sahasra.dharma.skandha; C caturaśīti.sāhasra.dharma.skandhaḥ.
  205. lokottara.śāstrāṇi] A; C lokottarāṇi śāstrāṇi.
  206. sambhavanti] C; A sambhāvyante.
  207. gṛhya dhanam anveṣayati |] A; C gṛhya dhanam anveṣayati | asmin pradeśe | (there follow eight deleted syllables); LAS gṛhītvā dhanam avalokayed idaṃ me dhanam evaṃ.vidham asmin pradeśa iti.
  208. vāgvikalpa.rahitāṃ] AC; LAS vāgvikalpa.rahitāḥ.
  209. sva.pratyātma.gatim] AC; LAS sva.pratyātmārya.gatim; Pn sva.pratyayātmārtha.gatiṃ; SS pratyātma.gatim.
  210. akāra.svara.viyuktā na] A akāra.svara.viyuktāni; C (and TIB) akāra.svarā.saṃyuktā na.
  211. varṇāḥ |] C (and TIB); A varṇā.
  212. halantatvān] AC; Pn phalaṃ tattvān.
  213. vajra.maṇḍalālaṅkāra.tantre] C; A vajra.maṇḍālaṅkāra.tantre.
  214. akāraṃ] AC (and TIB); AKṬ mahārthaṃ.
  215. prabhum] A; C vibhum [either reading is suitable].
  216. akāra.nirjātam] A; C akāra.niryātam [either reading is suitable].
  217. C inserts tva here; TIB seems to have a similar reading (nyid).
  218. śabdāpaśabda.nirapekṣaṃ] A; C śabdāpaśabda.nirapekṣāḥ [either reading is suitable].
  219. sattvāśayānuśaya.bhedena] C; A sarvāśayānubhedena; TIB sems can gyi bsam pa'i dbye bas (*sattvāśaya.bhedena).
  220. ata evoktaṃ] A; C ata eva coktaṃ.
  221. bhagavatā] A; C bhagavātā.
  222. ca] C; A Ø. LAS paramārthan parāṃśca.
  223. aṅgulyā kaścit] rectification (LAS; also Pn); A aṅgulyāt kaścit; C only aṅgulyā.
  224. darśayet] AC; LAS ādarśayet.
  225. sa cāpy aṅgulyagram] A; C and LAS sa cāṅgulyagram; Pn sa cāpy aṅgulyāgram.
  226. iva] A and LAS; C iha.
  227. bāla.pṛthagjana.vargā] A; C bālagjana.vargā.
  228. yathārutāṅguly.agrābhiniveśābhiniviṣṭā] C and LAS; A yathārutāṅguly.agrābhiniveśābhiniviṣṭānām.
  229. evaṃ] A and LAS; C eva.
  230. kālaṃ] AC; Pn kāraṃ.
  231. yathārutāṅgulyagrārthaṃ] rectification (LAS); C yathāṅgurutāṅgulyagrārthaṃ (or, perhaps, .graṃ thaṃ); A yathārutā aṅgulyāgrārthaṃ; Pn yathārutā aṅgulyagrārthaṃ.
  232. anveṣayanti] A; C anveṣayiṣyanti; LAS āgamiṣyanti.
  233. artha.kāmena] A and LAS; C artha.kāmena na.
  234. sevanīyāḥ] A and LAS; C sevanīyā.
  235. viparītā ye] C and LAS; A viparītād; Pn viparītā.
  236. arthānveṣiṇeti] C (also Pn); A arthānveṣaṇeti; LAS tattvānveṣinā.
  237. caturvidhety] C (also Pn); A caturvidham ity.
  238. bhavati] C and LAS (also Pn); A bhavanti.
  239. dauṣṭhulyābhiniveśa.vāk] AC; LAS and Pn dauṣṭhulya.vikalpābhiniveśa.vāk.
  240. pratinibaddha.viṣayābhāvāc] AC; LAS prativibuddha.viṣayābhāvāc
  241. dauṣṭhulya.vikalpābhiniveśa.vāk] A and LAS (and TIB); C dauṣṭhulyābhiniveśa.vāk.
  242. sattva.pūrva.kṛta.karmānusmaraṇāt] C (also Pn); A sattva.pūrva.karmānusmaraṇāt; LAS śatru.pūrva.kṛta.karmānusmaraṇāt (or śaktana., sukṛt[a]., śaktata.).
  243. anādi.kāla.prapañcābhiniveśa.dauṣṭhulya.svabīja.vāsanātaḥ] C and LAS (also Pn); A anādi.kāla.prapañcābhiniveśa.dauṣṭhulya.svabīja.vāsanāt.
  244. etaddhi] A and LAS; C etan.
  245. catur.vidhaṃ] C; A catur.vidha..
  246. khasama.svabhāvaṃ] A; C khasama.svabhāvaḥ.
  247. eka.naya.nirdeśa.sūtre] A, SS, (and TIB); C eka.nirdeśa.krama.sūtre.
  248. vyākṛtā] A and SS; C vyākṛtāḥ |.
  249. nayaikatāṃ] A; SS (also Pn) na caikatāṃ; C is ambiguous (either nayai. or nacai.).
  250. spṛśiṣyata iti] A; C spṛśiṣyatheti; SS pṛṣiṣyatheti.
  251. nānumoditam] A; C nâpy anumoditam.
  252. tathāgatānāṃ] C (also Pn); Ø in main text of A—written in along lower margin.
  253. tatra] A (and TIB); C atra; Pn tad.
  254. sarvān kāmāvacarān] C; A sarvakāmāvacarān.
  255. cābhinirmāya] C (also Pn); A cābhinirmāṇaya.
  256. paranirmita.vaśavartibhyo] C (also Pn); A parinirmita.vaśavartibhyo.
  257. devebhyaḥ] A; C devaputrebhyaḥ.
  258. C inserts hi.
  259. trisāhasra.mahāsāhasre] A; C trisāhasra.mahāsāsre.
  260. sarvopabhoga.paribhogāṃś] A; C sarvopabhogāś.
  261. devebhyaḥ] A; C devaputrebhyaḥ.
  262. vividha.vicitrārthān] A; C vividha.vicitrān.
  263. manuṣyādikān] C (also Pn); A manuṣyadikān.
  264. tadyathāpi nāma] C; A Ø; TIB lha ma yin rnams; Pn (after TIB) tadyathā asurān.
  265. tadyathāpi nāma] C; A Ø.
  266. apanayati] A; C apagacchati.
  267. C inserts: tadyathāpi nāma mantrakalpikāṃ devatāṃ mantrair māras sattvebhyaḥ prayacchati |.
  268. tadyathâpi nāma] A; C Ø.
  269. mantra.kalpikā devatā] A; C mantra.kalpitā devatā.
  270. śreyaḥ] C śreyas (Pn śreyaḥ); A śrayaḥ.
  271. C inserts: iti dvitīyaḥ pāṭhaḥ |.
  272. tadyathâpi nāma] C; A Ø.
  273. uṣṇatā naśyati] C (also Pn); A uṣṇatānnaśyati (for uṣṇatāṃ naśyati).
  274. sambhavati] A; C bhavati.
  275. sattveṣu] A; C sattve.
  276. na prayoktṛta upalabhyate] A na prāyoktṛta uplabhyate; C na prayoktṛta upaulabhyate; Pn reads na prāṇāṃ kṛta upalabhyate, and emends (after TIB) to na dravyād utpadyate na kartur dṛśyate.
  277. satata.samitaṃ] C; A satatasamita.
  278. acintya.pratītya.samutpādābhinivartitatvāc ca | tasmāt tarhi kula.putrâcintya.dharmatā.svabhāva.gatiṅgatena satata.samitaṃ mantranayo] Pn (after TIB) acintya.pratītya.samutpādād siddhyati | kulaputra! ataḥ sarve dharmā acintya.svabhāvenety adhigamya sadā tat satata.mantranayo.
  279. acintyapratītyasamutpādābhinivartitatvāc ca tasmāt tarhi kulaputrācintyadharmatā.svabhāvagatiṃ gatena satatasamitaṃ mantranayo 'nugantavya iti |] C; A has a damaged line here and reads: acintyapratītyasamutpādābhini...svabhāvagatiṃ gatena satatasamitaṃ mantranayo 'nugantavya iti |.
  280. ādhyātmika.bāhya.maṇi.mantrauṣadhīnām] C (also Pn); A adhyātmika.bāhya.maṇi.mantrauṣadhīnām.
  281. acintya.prabhāvam] A acintya.prabhāvām (Pn acintya.prabhāvam); C is unclear but seems to read .prabhāvam.
  282. niṣpannāniṣpanna.sattvadhātūnāṃ] A (and TIB); C niṣpannāniṣpanna.sarvadhātūnāṃ.
  283. C inserts (not found in A or TIB): anyatamaḥ kulaputra kinnarādhipatiṃ paripṛcchati |.
  284. āha |] C (and TIB); not found in A.
  285. adhyātmika.koṣṭhāt] A; C (also Pn) ādhyātmaka.koṣṭhāt.
  286. āhosvic] C and SS; A āhosviś; Pn āhosvit.
  287. niśceṣṭas] C (and TIB); A niśceṣṭa; Pn niśceṣṭatas.
  288. tṛṇa.kuḍya.kāṣṭha.pratibhāsopamaḥ] AC; Pn tṛṇa.kuḍya.loṣṭha.marīcikā.kāṣṭha.pratibhāsopamaḥ.
  289. apratigham] AC; SS apratimaṃ.
  290. kāyacittavinirmuktāni] C (and TIB); A kāya.vāk.cittavinirmuktāni; SS kāyaṃ cittaṃ muktvā tu.
  291. rutāni] AC; SS rutaghoṣā.
  292. ākāśād amanaskārāt] A ākāśa‸manaskārāt (inserted syllable illegible); C amanaskārad ākāśat; Pn ākāśaṃ te manaskārāt.
  293. sambhavati] A; C sambhavanti.
  294. ruta.vijñaptiḥ] AC; Pn tatra.
  295. rutāni niścareyuḥ] A; C rutāniścareyuḥ.
  296. .vinirmuktaḥ] A; C .nirmuktaḥ.
  297. ruta.niścāraḥ |] C (also Pn); A rutaniścāratadanena..
  298. āha] emendation (TIB; also Pn); not found in A, C, or SS, though it is also added in latter by editor.
  299. sarve te] A; C te sarve.
  300. samanantara.niryātāni] A; C and SS (and TIB) samanantara.vijñātāni.
  301. niruddhyante] C (also Pn); A niruddhante.
  302. câkāśa.svabhāvatāyām] AC; perhaps better câkāśa.svabhāvatām?
  303. vijahati] emendation; AC both (singular) vijahāti.
  304. hi] C (also Pn); A di.
  305. avijñapti.vijñapanīyās] AC; Pn avijñapti.vijñapanīyaṃ.
  306. From vyava. to .'vyavahāraḥ is obliterated in MS A due to damage.
  307. te tu saṅketena vyavahriyante | sa ca vyavahāro 'vyavahāraḥ] SS MS (though editor emends vyavahāro vyavahāraḥ to saṅketa.vyavahāraḥ); Pn śabdena śabdasaṅketena kathyante sa ca saṅketavyavahāro.
  308. 'vyavahāraḥ |] C; A 'vyavahāro.
  309. ruta.saṅketena] C; A and SS ruta.saṅketa..
  310. vyavahāraḥ] SS; C vyavahāraś ca. From vyavahā. (the end of p. 25b) to saṃhriyate (26a2), the text of A is mostly obliterated. For niṣpannāniṣpanna.sattva.dhātūnāṃ doṣa.guṇa.varṇanātmaka.vākyaṃ śrutvā nânulīyate | na saṃhriyate, Pn reads: niṣpannāniṣpanna.sattvaiḥ saha stutibhir nāsakto bhavati samyaktayā tuṣṭo.
  311. TIB here inserts a largish passage which I deem to be a Tibetan interpolation (see notes to translation and Pn, pp. 35–36).
  312. evaṃ] A; C evaṃ ca.
  313. saṃhriyate] A saṃhriyati; C saṅklisyate [read: saṅkliśyate].
  314. santrasati] A; C sṛjjati [or sarjjati?].
  315. laukika.lokottara.śāstra.daṇḍaka.troṭakādi.śabda.racanāviśeṣaṃ] A; C laukika.lokottara.śāstra.daṇḍaka.ch[ū]rṇakādi.śabda.racanāviśeṣaṃ [sic for .cūrṇaka.]; Pn .trāṭakādi..
  316. A inserts ca.
  317. sarva.dharmāpravṛtti.nirdeśa.sūtre] A and SS; C sarva.dharmāprāvṛtti.nirdeśa.sūtre.
  318. śabdaruta.praveśa.pratiṣṭho] A; C śabdaruta.praveśe praviṣṭho; SS śabdarutapraviṣṭo; TIB sgra grag pa la 'jug pas zhugs pa (*śabda.ruta.praveśena praviṣṭo?).
  319. saced] AC; not found in SS.
  320. gaṅgā.nadī.vālukā.samān] A; SS (also Pn) gaṅgānadī.bālukasamān; C gaṅgā.nadī.vālukopamān.
  321. kalpān] AC; Pn akalpān.
  322. ākruṣyet] A (sic for ākruśyet); C ākrūṣyet; SS ruṣyet (though, as Bendall notes that ``the Ms. reading looks more like dūṣyet'' [p. 27], perhaps the reading of C is to be preferred in this instance—the vowel length in A is unclear). Cf. also Sanskrit.Wörterbuch der buddhistischen Texte aus den Turfan.Funden, 3. Lieferung, pp. 225–226, where the forms ā.kroṣa, ā.kroṣaka, and ā.kroṣṭṛ are attested for the root ā.kruś (in fact, it attests ākroṣaṃ in connection with [pa]ribhāṣaṃ). Pn ākṛṣyet.
  323. paribhāṣyet] AC; Pn paribhāṣet.
  324. vitathair] AC; SS vitathaiva (though Bendall gives the MS reading as .aiva.r).
  325. asadbhūtaiḥ padair] A; C and SS asadbhūta.padaiḥ.
  326. tasya tatra] AC; SS tatra; Pn tasya tat.
  327. pratigha.cittam] A and SS; C pratighāta.cittam.
  328. utpadyate] C and SS; A utpadyet; Pn utpādyeta.
  329. gaṅgānadīvālukāsamān] A; C gaṅgānadīvālukopamān.
  330. kalpān] AC; Pn akalpān.
  331. mānyet] AC; Pn mānyeta.
  332. pūjyet] AC; Pn pūjyeta.
  333. tatrānunayacittam] C (and TIB); A tatrānutapacittam; Pn tatrānutāpacittam.
  334. utpadyate] C and SS; A utpadyet; Pn utpadyeta.
  335. vāg.vajra.samādhi.stho] AC; Pn vāg.vajra.samādhi.sthito.
  336. 'ṣṭamīśvāro] A; C 'ṣṭamībhūmīśvāro; Pn 'ṣṭamī(ṣṭamai)śvaryo.
  337. sarva.lābhālābha.yaśo.'yaśo.nindā.praśaṃsā.sukha.duḥkhair] C sarva.lābhālābhā.yaśo.'yaśo.nindā.praśaṃsā.sukha.duḥkhair; A sarva.lābhālābha.yaśo.'yaśo.nindā.praśaṃsā.sukha.duḥkhaṃ.
  338. utpatti.kramam] AC; Pn utpatteḥ kramam.
  339. anveṣayitukāmaḥ] A; C anveṣayatukāmaḥ.
  340. paryupāste] C (also Pn); A paryupāsta iti.
  341. vāgviveka.melāvana.saṃśaya.paricchedas] rectification; C (also Pn) vāgviveka.melāvaṇa.saṃśaya.paricchedas; A vāgviveka.saṃsaya.melāvaṇa.paricchedas.