412 ṣṭhāna.kramābhimukho bhavati | pratipadyasva kulaputra svacitta.pratyavekṣaṇa.samādhānenêti957 mūla.tantre vacanāt |

CMP04.061/ evaṃ vyākhyā.tantram āśritya prakṛty.ābhāsānusāreṇa sva.cittasya yathābhūta.parijñānam958 anadhigamya959 karma.vādinaḥ sattvā anādisaṃsāre960 sva.vikalpodbhūta.kleśa.karma.prabandhāt koṣakāra.kīṭavat | svayam eva mahantaṃ961 duḥkha.skandham abhisaṃskṛtya janma.paramparayôpacita.śubhāśubha.karmaṇaḥ phala.vipākam anu[A:35a]bhūya962 punaḥ paramārtha.maṇḍala.krameṇa963 kalevaraṃ964 parityajya vāyu.dhātu.saṅgṛhīto965 vedanā.samprayuktas966 tṛṣṇayânubaddho dharmadhātu.niṣpattitaḥ967 smṛtyā parigṛhītaḥ kuśalākuśalārambaṇa.samprayuktaḥ pañcaṣaḍ.varṣopamaḥ śiśuḥ968 sakalākṣo gandhāhāro vajrādibhi[C:58a]r apy anivāryaḥ969 sarva.lakṣaṇopetaḥ karmarddhi.vegavān970 saptāhād gatyantarāle sthitvā sva.vikalpodbhūta.śubhāśubha.karmaṇā971 sañcoditaḥ

  1. svacitta.pratyavekṣaṇa.samādhānenêti] emendation (STTS); A (also Pn) svacitta.pratyavekṣaṇaṃ samādhāneneti; C svacittaṃ pratyavekṣaṇa.samādhāneneti.
  2. yathābhūta.parijñānam] A; C (corrected): yathābhūtābhāsatraya.parijñānam; C (uncorrected): yathābhūtābhāsānusāreṇa svacittasya yathābhūtābhāsatraya.parijñānam.
  3. anadhigamya] emendation (TIB); AC adhigamya.
  4. anādisaṃsāre] A; C anādisaṃsāreṣu vikalpa..
  5. mahantaṃ] rectification (also Pn); AC mahāntaṃ.
  6. anubhūya] C (also Pn); A anubhūyaḥ.
  7. paramārtha.maṇḍala.krameṇa] C (also Pn); A paramārtha.maṇḍāla.krameṇa.
  8. kalevaraṃ] AC kaḍevaraṃ.
  9. vāyudhātu.saṅgṛhīto] A (and TIB); C vāyu.saṅgṛhīto.
  10. vedanā.samprayuktas] A; C vedanā.saṃyuktaḥ |.
  11. dharmadhātu.niṣpattitaḥ] A (sic for niṣpatitaḥ); C (and TIB) dharmadhātu.nisyanditaḥ.
  12. pañcaṣaḍ.varṣopamaḥ śiśuḥ] C (also Pn); A pañcaṣaḍ.varṣopama.siśuḥ.
  13. anivāryaḥ] C (and TIB); A abhedyaḥ.
  14. karmarddhi.vegavān] A; C karmaddhivegavān |.
  15. sva.vikalpodbhūta.śubhāśubha.karmaṇā] C (also Pn); A sva.vikalpodbhūta.śubhāśubhaḥ karmaṇā.