415

Chapter V :: karmānta.vibhāga.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 231--241

CMP05.001/ || vajraśiṣya uvāca || anyad api bhagavan vijñāna.vaicitryaṃ paripṛcchāmi | saced bhagavan vijñāna.traya.prakṛty.ābhāso 'rūpī vāyu.dhātur arūpī karma cârūpi976 tathaîvaîṣām anyonya.manyanābhāvāc977 chūnyam i[A:35b]ty uktaṃ bhagavatā deśanā.pāṭhe | tat kathaṃ śubhāśubha.karmaṇā978 anādye979 bhava.cakre tan mano.maya.dehaṃ980 badhyate981 | tathâpy ābhiḥ ṣaṣṭy.uttara.śata.prakṛtibhiḥ kuśalam akuśalam upacitaṃ tad ihaîva kṣaṇaṃ kṣaṇād982 utpadya pradhvaṃsī bhavati | tat kathaṃ punaḥ983 paraloke côpalabhyate | athavā tat kuśalam akuśalam anyasmād āgacchati | utâho svacitta.vāsanād udbhavatîty | etan me kaukṛtyaṃ viśodhayatu bhagavān vajraguruḥ śāstā ||

CMP05.002/ vajragurur āha || sādhu sādhu mahāsattva karma.viśuddhi.parijñānaṃ984 nāmâtigambhīraṃ buddha.viṣayam | naîtat kulaputrâdikarmi-

  1. cârūpi] rectification; AC cârūpī.
  2. anyonya.manyanābhāvāc] the final consonant here is hard to determine; its lower.half is missing in A; in C, it is not clear what it could be, as it does not resemble any other character in the text. Pn anyonyam aparijñānena.
  3. śubhāśubha.karmaṇā] C; A śubhāśubha.karmaṇām.
  4. anādye bhava.cakre] A; C anādi.bhava.cakre.
  5. mano.maya.dehaṃ] C; A monomayadehaṃ; Pn manomayaśarīram.
  6. badhyate] AC; Pn abaddhaṃ syāt.
  7. kṣaṇaṃ kṣaṇād] A; C kṣaṇa.kṣaṇād.
  8. punaḥ] A; C punaḥ punaḥ.
  9. .viśuddhi.] AC; Pn .viśuddha..