439

Chapter VII :: paramārtha.satya.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 253--262

CMP07.001/ vajraśiṣya uvāca || saṃvṛti.satye1235 'pagata.saṃśayaḥ | idānīm ābhāsa.viśuddhi.padaṃ paramārtha.satya.vibhāgaṃ guru.pāda.prasādena jñātum icchāmi ||

CMP07.002/ vajragurur āha || saṃvṛti.satyam iti svādhiṣṭhāna.krameṇa niṣpannaṃ vajrasattva.rūpaṃ dvādaśa.māyā.dṛṣṭāntena pratipādayituṃ śakyate | paramārtha.satyaṃ punar amūrtikaṃ niraupamyaṃ sarvārambhaṇāpagataṃ pratyātma.vedyam | tena guru.vaktreṇa vinā na jñāyate | yathôktaṃ deśanā.pāṭhe ||

CMP07.003/ yathā dīpo ghaṭānta.stho1236 bāhye naîvâvabhāsate |
CMP07.004/ bhinne tu tad.ghaṭe paścād dīpa.jvālâbhibhāsate ||
CMP07.005/ sva.kāya1237 eva hi [B:45a]ghaṭo dīpa eva hi tattvakam |
CMP07.006/ guru.vaktreṇa sambhinne buddha.jñānaṃ sphuṭaṃ bhavet ||
CMP07.007/ gaganaṃ gaganodbhūtam ākāśâkāśaṃ sa paśyati |
CMP07.008/ tathaîva hi guror vaktrāt prayogo 'yaṃ pradarśita iti ||

CMP07.009/ anena nyāyena śabdākārodbhavatvād anādi.nidhanābhāsa.svabhāvo1238 grāhya.grāhaka.rahitaḥ saṃvṛti.satya.lakṣaṇo yac.chabda.dvāreṇa1239 pratipādyate | paramārtha.satyaṃ tad apy akṛtakaṃ khasamaṃ nirmala.svabhāvam iti || imam evârthaṃ dyotayann āha eka.naya.nirdeśa.sūtre ||

440
CMP07.010/ dharmā ime śabda.rutena vyākṛtā dharmaś ca śabdaś ca hi nâtra labhyate |
CMP07.011/ nayaikatāṃ câpy avatīrya dharmatām1240 anuttarāṃ kṣānti.varāṃ spṛśiṣyata iti ||

CMP07.012/ evaṃ kārya.kāraṇādvaidhīkārādhigataḥ śiṣyo guru.tuṣṭājñāṃ prāpya yathā.tantrokta.vidhānena yathā.vibhavato gaṇa.maṇḍalaṃ kṛtvârdha.rātre mudrāṃ suśikṣitāṃ susnā[B:45b]tāṃ sugandhāṅgīṃ sarvālaṅkāra.bhūṣitāṃ gurave pratipādya guhyottara.pūjābhiḥ sampūjya guror agrato dakṣiṇaṃ jānu.maṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya kṛta.kara.puṭo bhūtvā saṃ[C:62b]sārodvigna.mānasena1241 sākṣāt tathāgatam1242 ivâcāryam adhimucya1243 anena stotropahāreṇâbhisambodhim adhyeṣate |

CMP07.013/ namas te varada.vajrāgra1244 bhūta.koṭi1245 namo 'stu te |
CMP07.014/ namas te śūnyatā.garbha buddha.bodhi1246 namo 'stu te ||
CMP07.015/ dadasva me mahācārya abhisambodhi.darśanam |
CMP07.016/ sarva.buddha.mahājñānaṃ sarva.śūnyam anuttaram ||
CMP07.017/ dadasva me mahāsattva svānubhavaika.lakṣaṇam1247 |
CMP07.018/ karma.janma.vinirmuktam1248 ihaîva bodhim āpnuyām1249 ||
CMP07.019/ tvat.pāda.paṅkajaṃ1250 muktvā nâsty anyac charaṇaṃ prabho |
CMP07.020/ tasmāt prasīda buddhāgra1251 jagad.vīra mahāmune ||[B:46a]
441
CMP07.021/ evaṃ śrutvā1252 tu taṃ1253 divyam adhyeṣaṇa.vidhiṃ1254 param |
CMP07.022/ śiṣye kāruṇyam utpādya guruḥ śrīmān guṇodadhiḥ ||
CMP07.023/ prasanna.vadano bhūtvā sānukampaḥ praharṣitaḥ |
CMP07.024/ śrāvayet samayaṃ divyaṃ yoga.tantrodbhavaṃ param ||
CMP07.025/ tataḥ samāhitācāryo bodhi.cittaṃ niṣpādayet1255 |
CMP07.026/ kalaśe 'tha vā1256 śaṅkhe vā1257 bodhicittaṃ nidhāya ca1258 ||
CMP07.027/ tatas taṃ1259 śiṣyam āhūya sarva.buddhair adhiṣṭhitam |
CMP07.028/ arpayet samayaṃ tasya nija.mudrā.samanvitam1260 ||
CMP07.029/ abhiṣeko hi dātavyo dvitīyenêva vajriṇā |
CMP07.030/ māṅgalyodghuṣṭa.śabdena1261 vāditra.vividha.svanaiḥ1262 ||
CMP07.031/ traidhātukābhiṣekeṇa1263 śiṣyaḥ1264 kṛtanatāñjaliḥ |
CMP07.032/ anujñāṃ ca1265 tatas tasya dadyāt tantra.pracoditām1266 ||
442
CMP07.033/ mālā.salila.sambuddha.vajra.ghaṇṭā 'tha darpaṇam |
CMP07.034/ nāmācāryam anujñāṃ cêty abhiṣeka.kramo hy ayam1267 ||
CMP07.035/ tataḥ samarpayet tasya hy abhisaṃ[B:46b]bodhi.lakṣaṇam1268 |
CMP07.036/ sampradāya.padāvāptaṃ1269 guru.parva.kramāgatam iti ||

CMP07.037/ tatra dvi.vidho 'bhisambodhi.kramo yad uta bāhya ādhyātmikaś1270 ca | bāhyas1271 tāvan nirdiśyate | pratyūṣa.sandhyāyām avidyā.tāmasābhāsaṃ1272 yāvad virocano1273 na spṛṣṭo1274 'smin prabhāsvaraṃ1275 nirmalākāraṃ svacchaṃ kāya.vāk.citta.rahitaṃ sarva.śūnya.lakṣaṇam | virocanodaye1276 ālokābhāsam | astamana.sandhyāyām1277 avidyā | niśākarodaye ālokam1278 |

CMP07.038/ evaṃ śūnya.catuṣṭayasya1279 bāhya.nidarśanaṃ pratipādya idānīm adhyātmābhisambodhiṃ pratyātma.vedya.lakṣaṇaṃ darśayaty anena krameṇa | tatrâyaṃ kramaḥ || prathamaṃ marīcikākāraṃ pañca.raśmi.puñjaṃ paśyet | dvitī[B:47a]yam ālokaṃ candra.raśmi.nibham | tṛtīyam ālokābhāsaṃ sūrya.raśmi.nibham | caturthaṃ tāmasākāram1280 ālokopalabdha-443 kam | tata[(C:63a)]s tamopagate kṣaṇāt prabhāsvaram atisvacchaṃ satatāloka.svabhāvaṃ paramārtha.satyaṃ sva.lakṣaṇaṃ jñāna.cakṣuṣā paśyet |1281 evaṃ sarva.śūnyaṃ sākṣāt.kṛtvā dvi.vidhaṃ dhyānam ālambayed anena krameṇa |

CMP07.039/ tatrâyaṃ kramaḥ | toye nirmalake nadīsarasi vā binduś ca yo līnakas1282 tadvat1283 tat kramaśo 'nubheda.gaditaṃ yogī smaren nityaśaḥ | ādarśe hy anilakṣayaḥ krama.gatas tadvan na1284 samprekṣyate piṇḍa.grāha iti kramo vidhimatām evaṃ1285 samutprekṣyate ||1286

CMP07.040/ idānīṃ vākyābhiniviṣṭānāṃ1287 bhrānty.apanayanārthaṃ paramārtha.satyaṃ nāma.paryāyaḥ kaścid avatāryate | prathamaṃ tāvat prabhāsvaraṃ sarva.śūnyaṃ buddha.jñānaṃ | vajra.jñānam | anuttara.jñānam | nirmalaṃ niḥsvabhāvam | nirābhāsam | nirātmakam | nirvāṇam | niḥsattvam | nirjīvam | niṣpudgalam | nirlepam | nirmalam1288 | anutpa[B:47b]nnam | anirodham | anakṣaram | avācyam | anupalambham | anuttaram | anabhilāpyam | acintyam | anantam | asaṅkhyam | atīndriyam | anālayam | alakṣaṇam | anabhisaṃskṛtam | animittam | acalam | anālambanam | avijñeyam | apratarkyam | akṣayam |1289 avācyam1290 | anāvaraṇam | eka.nayam | śivam | śāntam | kha.samam | svabhāva.śuddham | anādim | amadhyam | anavasānam | na gataṃ nâgatam | na dūram | nâsannam | naîkaṃ nânekam1291 | duḥsparśam1292 | 444 durvibhāvyam | dhyāna.bhūtam | dharma.kāyaḥ | bhūta.koṭiḥ | asaṅga.koṭiḥ | dharma.dhātuḥ | amūrtiḥ | arajam | ananta.siddhiḥ1293 | guhya.siddhiḥ | pāramitā.viśuddhiḥ | dṛṣṭi.viśuddhiḥ | hetu.viśuddhiḥ | phala.viśuddhiḥ | traidhātuka.viśuddhiḥ | puṇya.viśuddhiḥ | pāpa.viśuddhiḥ | kleśa.viśuddhiḥ | karma.viśuddhiḥ | janma.viśuddhir1294 iti ||

CMP07.041/ prajñā.pāramitā sarva.buddha.mātā 1295sarvākāra.jñatā mārgākāra.jñatā | tathatā | avitathatā | samatā | akṣaya.puṇya.jñāna.sambhāra.sambhṛtyā1296 | jñāna.vāhinī | sarva.bodhisattva.jananī | sarva.śrāvaka.dhā[B:48a]trī sarva.pratyekabuddha.janayitrī | sarvaloka.dhātrī | divya.cakṣu.viśodhana.karī | divya.śrotra.pradāna.karī1297 | para.citta.jñāna.pūrva.nivāsānusmaraṇa.karī | anantarddhi.karī | sarva.kleśa.kṣayaṅkarī cêti ||

CMP07.042/ tathaîva śrī.guhyasamāja.mahāyoga.[C:63b]tantre abhāva ity.ādi.ṣaḍ.bodhicitta.gāthābhir1298 abhisambodhi.lakṣaṇam1299 uktam |1300 anyatrâpi1301 yogatantre 'py āha ||

445
CMP07.043/ sarvāṅga.bhāvanātītaṃ1302 kalpanākalpa.varjitam |
CMP07.044/ mātrā.bindu.samātītam etan maṇḍalam uttamam iti1303 ||
CMP07.045/ viśatīyaḥ1304 sarva.bhāvānāṃ1305 rūpārūpeṣu nirmalam1306 |
CMP07.046/ bodhitaṃ coditaṃ1307 cittaṃ maṇḍalaṃ maṇḍalākṛtim1308 ||
CMP07.047/ astîti nâstîti ubhe 'py antā śuddhī aśuddhîti ime 'pi antā |
CMP07.048/ tasmād ubhe1309 'ntavivarjayitvā madhye 'pi sthānaṃ na karoti1310 paṇḍita iti ||
CMP07.049/ ākāśānanta.nityārthaṃ1311 sarva.bhūta.mahālayam1312 |
CMP07.050/ vibhūtiḥ1313 śrī vibho rājā sarvāśā.paripūraka iti ||

CMP07.051/ kim anena bahutara.sandhyā.vacanena1314 nāma.paryāya.melāpakena yāvac caturaśītisāhasrair dharma.skandhaiḥ1315 kaṣṭa[B:48b].śabdārthair1316 aniyata.liṅga.vācyair etaiḥ paramārtha.satyāśrayo 'bhikīrtyata iti ||

446

CMP07.052/ atha vajraśiṣyo dvi.vidhaṃ sambodhi.kramaṃ1317 dvi.vidhaṃ dhyānaṃ1318 câdhigamya paramārtha.satyasya nāma.paryāya.melāpakaṃ1319 ca śrutvâbhiniveśam apanīya praharṣita.vadanaḥ1320 kṛta.karapuṭo bhūtvā idam udānam udīritavān ||

CMP07.053/ aho buddha aho buddha1321 aho dharmasya deśanā |
CMP07.054/ śuddha.tattvārtha śuddhārtha bodhicitta namo 'stu te ||

CMP07.055/ atha vajrācāryo dvitīyācāryam1322 iva nirīkṣya

CMP07.056/ sarva.bhāva.vigataṃ1323 skandha.dhātv.āyatana.grāhya.grāhaka.varjitam |
CMP07.057/ dharma.nairātmya.samatayā sva.cittam ādyanutpannaṃ1324 śūnyatā.svabhāvam iti ||

CMP07.058/ gāthām udīrayann advaidhīkāram ālambya prajñā.jñānābhiṣekaṃ dadyāt |

CMP07.059/ anenaîva krameṇa || bhagavān śrī.śākyasiṃhaḥ1325 sarva.tathāgatair acchaṭā.śabdaiḥ1326 sañcodite sati | āsphānaka.samādher1327 vyutthāya bodhi.mūle niṣadyârddharātra.samaye prabhāsvaraṃ sākṣāt.kṛtvā | māyopama-447 samādhinā1328 vyutthāya jane[B:49a]bhyo1329 dharma.cakraṃ1330 pravartitavān | tad1331 ārabhya yāvat saddharmo 'sthāt tāvad guru.vaktrād guru.vaktraṃ saṅkrāmati yoga.yugma.viśva.viśuddhi.rahasyābhisambodhi.kramaḥ saṅkrāmatîti1332 ||

CMP07.060/ || paramārthasatya.melāvana.saṃśaya.paricchedaḥ saptamaḥ1333 ||

  1. saṃvṛti.satye] B; Pn saṃvṛti.satyo.
  2. ghaṭānta.stho] B; Pn ghaṭāntaḥstho.
  3. sva.kāya] rectification (also Pn); B sva.kaya.
  4. anādi.nidhanābhāsa.svabhāvo] rectification (also Pn); B anādi.nidhana ābhāsa.svabhāvo. TIB suggests *abhāva.svabhāva (dngos po med pa'i ngo bo nyid).
  5. saṃvṛtisatya.lakṣaṇo yac.chabda.dvāreṇa] B; Pn saṃvṛtisatya.lakṣaṇopacchanda.dvāreṇa.
  6. dharmatām] rectification (SS, also Pn); B dharmatā.
  7. saṃsārodvigna.mānasena] C; B saṃsārodvigna.mānasesana; Pn saṃsārodvigna.mānase(so) manasā.
  8. tathāgatam] B; C tathāgatān.
  9. adhimucya] B; C adhimucyām.
  10. .vajrāgra] BC (and MNS); Pn .vajrāgrya.
  11. bhūta.koṭi] BC (and MNS); Pn bhūta.koṭe.
  12. buddha.bodhi] BC (and MNS); Pn buddha.bodhe.
  13. svānubhavaika.lakṣaṇam] C; B svānubhāvaika.lakṣaṇam.
  14. karma.janma.vinirmuktam] C (also Pn); B karma.janma.vinimuktam.
  15. āpnuyām] C; B avāpnuyām.
  16. tvatpāda.paṅkajaṃ] C; B tat.pāda.paṅkajaṃ; Pn ta(tva)tpādapaṅkajaṃ.
  17. buddhāgra] BC (and GS); Pn buddhāgrya.
  18. śrutvā] BC; Pn śtutvā.
  19. tu taṃ] B; C tu tad; GS adbhūtaṃ.
  20. adhyeṣaṇa.vidhiṃ] C (also Pn); B adhyeṣaṇe vidhiṃ.
  21. niṣpādayet] B; C nipātayet.
  22. 'tha vā] C; B vā 'tha.
  23. vā] B; not found in C.
  24. nidhāya ca] B ni‸yaca, with dhā written in lower margin; C nidhāyayet.
  25. taṃ] B; C and GS tu.
  26. nija.mudrā.samanvitam] BC; Pn (after TIB) jina.mudrā.samanvitam; GS nija.mudrā.samanvitaḥ.
  27. māṅgalyodghuṣṭa.] emendation (also Pn); B maṅgalyodghuṣṭa.; C maṅgalyoddhuṣṭa..
  28. vāditra.vividha.svanaiḥ] B; C vāditra.vividhaiḥ svanaiḥ; GS vāditrair vividhair svaraiḥ.
  29. traidhātukâbhiṣekeṇa] B and GS; C traidhātukâbhikeṣeṇa.
  30. śiṣyaḥ] B; C śiṣya.; GS śiṣyaṃ.
  31. anujñāṃ ca] C; B anujñātañ ca; Pn anujñātaṃ.
  32. tantra.pracoditāṃ] C; B tantra.pracoditaḥ; Pn tatrapracoditaḥ.
  33. anujñāṃ cêty abhiṣeka.kramo hy ayam] C anujñāṃ cêty abhiṣeka.kramo 'hy ayam; B anujñāta abhiṣeka.kramo hy ayam.
  34. hy abhisambodhi.lakṣaṇam] C; B bāhyābhisambodhi.lakṣaṇam.
  35. sampradāya.padāvāptaṃ] B sampradāya.yadāvāptaṃ; C sampradāyaṃ yadāprāptaṃ; Pn sampradāye yadāvāptaṃ. TIB suggests *.pada., reading: man ngag gi ni gzhi thob pa.
  36. bāhya ādhyātmikaś] emendation (also Pn); BC (double sandhi) bāhyādhyātmikaś.
  37. bāhyas] emendation (also Pn); BC bāhyaṃ.
  38. avidyātāma.sābhāsaṃ] C; B adhiṣṭhātāmrasyabhāsaṃ, with .mavidyā. written in above (initial m is corrected final anusvāra in preceding word): perhaps corrected to avidyā.tāmrasyābhāsaṃ, or even avidyātām[r]asābhāsaṃ; Pn avidyātāmrasyā(tāmarasā)bhāsaṃ.
  39. virocano] C; B vairocano.
  40. na spṛṣṭo] B; C spṛṣṭaḥ |; Pn spṛ(spa)ṣṭo.
  41. prabhāsvaraṃ] C; B prabhāsvara..
  42. virocanodaye] C; B vairocanodaye.
  43. astamana.sandhyāyām] B; C astaṅgamana.sandhyāyām.
  44. ālokam] C (also Pn); B alokaṃ.
  45. śūnya.catuṣṭayasya] C (also Pn); B śūnya.catuṣṭhayasya.
  46. tāmasākāram] C and PKṬYM; B tāmrasākāram; Pn tāmarasākāram.
  47. This process, from prathamaṃ to this point, is cited in PKṬYM, p. 69. The only variants are ālokopalabdhaṃ for ālokopalabdhakaṃ, kṣaṇe for kṣaṇāt, and paramārtha.satya.lakṣaṇaṃ for paramārtha.satyaṃ svalakṣaṇaṃ. Cf. SUṬ, p. 66.
  48. līnakas] PKṬYM (Pn līnakaḥ); B līnaka..
  49. tadvat] B and PKṬYM; Pn śuddhaṃ.
  50. na] emendation (also Pn); B ta.
  51. evaṃ] emendation (TIB; also Pn); B eva.
  52. This verse is cited in PKṬYM (p. 72), which reads: toye nirmalake nadīsarasi vā binduś ca yo līnakas tadvat tat kramaśo 'nubheda.gaditaṃ yogī smaren nityaśaḥ | ādarśe hy anilakṣayaḥ krama.gatas tadvan samutprekṣyaḥ piṇḍagrāhakramo vidhimatām evaṃ samutprekṣyate.
  53. vākyābhiniviṣṭānāṃ] rectification (also Pn); B vākyābhiniviṣṭhānāṃ.
  54. nirmalam] B; Pn Ø (presumably following TIB).
  55. TIB adds 'phel ba med pa (*apravṛddhaṃ?); Pn adds avṛddhikaṃ.
  56. Note that this term has occurred already in this list.
  57. nânekam] rectification (also Pn); B nânaikam.
  58. duḥsparśaṃ] rectification (also Pn); B dusparśaṃ.
  59. Note that TIB this as two items: mtha' med pa dang | grub med pa dang |; Pn emends accordingly to anataṃ siddhiḥ.
  60. janma.] rectification (also Pn); B jarma..
  61. TIB inserts: thams cad mkhyen pa dang (*sarvajñatā) and Pn emends accordingly.
  62. akṣaya.puṇya.jñāna.sambhāra.sambhṛtyā] emendation; B akṣaya.puṇya.sambhāraḥ sambhṛtyā (Pn .saṃskṛtyā); TIB bsod nams dang ye shes kyi tshogs mi zad pa nyid, suggests a reading of akṣaya.puṇya.jñāna.sambhāratā.
  63. divya.śrotra.pradāna.karī] rectification; B divyaṃśrotra.pradāna.karī.
  64. These six verses are as follows (GST II.3–7): abhāve bhāvanābhāvo bhāvanā naîva bhāvanā | iti bhāvo na bhāvaḥ syād bhāvanā nôpalabhyate ||; sarvabhāva.vigataṃ skandha.dhātv.āyatana.grāhya.grāhaka.varjitam | dharma.nairātmya.samatayā sva.cittam ādy.anutpannaṃ śūnyatābhāvaṃ ||; anutpannā ime bhāvā na dharmā na ca dharmatā | ākāśam iva nairātmyam idaṃ bodhicittaṃ dṛḍham ||; abhāvaḥ sarvadharmās te dharma.lakṣaṇa.varjitāḥ | dharma.nairātmya.sambhūtā idaṃ bodhicittaṃ dṛḍham ||; anutpanneṣu na bhāvo na ca bhāvanā | ākāśa.pada.yogena iti bhāvaḥ pragīyate ||; and prakṛti.prabhāsvarā dharmāḥ suviśuddhā nabhaḥsamāḥ | na bodhir nâbhisamayam idaṃ bodhicittaṃ dṛḍham ||.
  65. ityādi.ṣaḍbodhicitta.gāthābhir abhisambodhi.lakṣaṇam] C (and TIB); B ityādi.ṣaḍbodhicittagāthābhisambodhilakṣaṇam; Pn ityādi.ṣaḍbodhicittagāthābhiḥ sambodhilakṣaṇam.
  66. There is an unclear reading here in MS C which inserts ca. six syllables not found in B.
  67. anyatrâpi] B; C unclear; Pn anyatra.
  68. sarvāṅga.bhāvanātītaṃ] BC; PU sarvāṅgaṃ bhāvanātītaṃ.
  69. iti] BC; Pn Ø.
  70. viśatīyaḥ] B visatīyaḥ; C (also Pn) viśatiyaḥ.
  71. sarvabhāvānāṃ] B; C sarvabhūtānāṃ.
  72. nirmalaṃ] B; C nimalaḥ.
  73. bodhitaṃ coditaṃ] B (also Pn) bodhitaś coditaṃ; C bodhitaś coditaś; ś and ñ (often an assimlated ṃ before palatal) are similar in these scripts.
  74. maṇḍalākṛtim] B; C maṇḍalākṛtiḥ.
  75. ubhe] C and SRS (also Pn); B ubhevya.
  76. karoti] B and SRS; C koroti.
  77. ākāśānanta.nityārthaṃ] emendation (as TIB [co.emended]); B ākāśānanta.nityarthaṃ; C ākāśānanta.nītārthaṃ; Pn ākāśānantamityarthaṃ.
  78. sarvabhūta.mahālayam] B; C sarvabhūta.mahālayaḥ.
  79. vibhūtiḥ] B; C vibhūti.
  80. bahutara.sandhyā.vacanena] C; B bahutara.sandhyāya.vacanena; Pn bahutara.sandhāya.vacanena. Both sandhyā.vacana and sandhyāya.vacana are used twice elsewhere in this work; either reading seems suitable here.
  81. caturaśīti.sāhasrair dharma.skandhaiḥ] rectification; B caturaśīti.sahasrair dharma.skandhaiḥ; C caturaśīti.sahasra.dharma.skandhaiḥ.
  82. kaṣṭa.śabdārthair] BC; Pn kathaṃ śabdārthair, though he reconstructs in his apparatus (from TIB) as śabdārthaduṣkaraiḥ.
  83. dvividhaṃ sambodhikramaṃ] B; C dvividhābhisambodhikramaṃ.
  84. dvividhaṃ dhyānaṃ] B; C dvividha.dhyānaṃ.
  85. nāma.paryāya.melāpakaṃ] C; B paryāya.melāpakaṃ; Pn paryāyaṃ melāpakaṃ.
  86. praharṣita.vadanaḥ] B; C prahasita.vadanaḥ.
  87. buddha] BC (and TIB); GST dharma; Pn B as dharma and emends to buddha.
  88. dvitīyācāryam] C (also Pn); B dvitīyācāryem.
  89. sarva.bhāva.vigataṃ] BC and GST; Pn sarva.bhāva.vigata..
  90. svacittam ādyanutpannaṃ] C and GST; B is unclear; Pn svacittamātrānutpannaṃ.
  91. śrīśākyasiṃhaḥ] C; B śrīśākyasiṃhasya.
  92. acchaṭā.śabdaiḥ] C; B acchraṭā.śabdais; Pn acchaṭā.śabde.
  93. āsphānaka.samādher] B āsphānaka.samādh[i/e]r (ambiguous); C āsphānaka.samādhir; Pn āsphānaka.samādhiṃ.
  94. māyopama.samādhinā] BC; Pn māyopama.samādhiṃ.
  95. janebhyo] B; C vijaneya.janebhyo; Pn jayambo (jagati).
  96. dharmacakraṃ] C; B dharmaṃ.
  97. tad] B; C tāvad.
  98. yoga.yugma.viśva.viśuddhi.rahasyābhisambodhikramaḥ saṅkrāmatîti] B; C yoga.sukha.viśuddhi.viśva.rahasyābhisambodhikrama; Pn yoga.yugma.viśuddhi.rahasyābhisambodhikramaḥ saṅkrāmatīti. TIB suggests yoga.yugma.viśuddhi.sukhābhisambodhi.kramaḥ.
  99. paramārthasatya.melāvana.saṃśaya.paricchedaḥ saptamaḥ] rectification; B paramārthasatyaā.melāpaka.saṃśaya.paricchedaḥ saptamaḥ samāptaḥ ||; C (also Pn) paramārthasatya.melāvaṇa.saṃśaya.paricchedaḥ saptamaḥ ||.