337

Chapter I :: prabodhana.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 137--149

CMP01.001/ atra vajrayāne dvividha.mantra.mukha.caryācāryair mantra.parāyaṇair adhyātma.parāyaṇaiś ca2 śruti.pāraṅgataiḥ sarva.sattvānugrahārthibhiḥ sūtroktārtha.vacana.vispaṣṭī.karaṇārtham3 aneka.śṛṅgāra.lalita.pada.vākya.śloka.gāthāryābandhādi.nigūḍha.śabda.racanā.prabandhaiḥ4 sadbhāva.tantrād uddhṛtya bāla.prabodhanārthaṃ sādhanāṅgāni pradīpakāni5 kriyante |

CMP01.002/ yuktam6 etad āsīt7 kṛta.tretā.dvāpara.yugeṣu8 lokānām āyur.ārogya.sampad.dāna.śīla.caryādi.guṇa.sampannānāṃ śāstrāśraya.parāmarṣāt9 tattva.jñānābhiniviṣṭānāṃ lalita.padādi.nigūḍha.śabda.dvāreṇa10 tattvaṃ pratipāditaṃ tat te11 câdhigacchanti |

CMP01.003/ idānīṃ tu kali.yuge lokā āyur.ārogya.sampad.vihīnāḥ śaṭha.kapaṭa.duṣṭama[A:2a]da.mātsaryerṣyāśayāḥ12 prajñā.hīnā mithyā.dṛṣṭayaḥ kukarmābhi-338 [C:42b]ratayo yāval lalita.padādi.nigūḍha.śabdārtha.niścayeṣv13 aśaktatvāt tattvaṃ nânveṣayanti | tato14 bāhya.śāstra.parāmarṣa.vikṣepāt tattvam anadhigamya kālaṃ kṛtvā śubhāśubha.karma.parāyaṇā bhavanti | tasmān mokṣa.kāmānāṃ aprayojanaṃ15 lalita.pada.śṛṅgārādi.vāg.dvārāśrayaṇaṃ16 śabdasya kolopamatvāt || yathôktaṃ bhagavatârtha.pratiśaraṇena bhavitavyaṃ śabdas tu yathā tathêti ||

CMP01.004/ imam17 artha.vaśaṃ jñātvâhaṃ18 śrī.nāgārjuna.pādāmnāyād utpatti.kramānupūrveṇa niṣpanna.krama.samādhiṃ prāpya saṃskṛtāsaṃskṛta.śiṣyāṇāṃ sādhāraṇam19 uttāna.śabda.dvāreṇa20 mantra.tattvaṃ mudrā.tattvaṃ ātma.tattvaṃ21 22devatā.tattvaṃ23 pañca.krama.vispaṣṭī.karaṇārthaṃ sūtra.melāpakaṃ24 vakṣyāmi ||

CMP01.005/ tattva.hīnā na siddhyanti kalpa.koṭi.śatair apîty uktaṃ bhagavatā sūtrakādi25 sarvatra deśanā.pāṭhe | yathôktaṃ bhagavatā [A:2b]catur.devī.paripṛcchā.mahāyoga.tantre |

339
CMP01.006/ catur.aśīti.sāhasre26 dharma.skandhe mahā.muneḥ |27
CMP01.007/ tattvaṃ vai ye na jānanti te ca sarve ca niṣphalā28 iti ||

CMP01.008/ vajra.śiṣya uvāca || tattva.jñānena vinā buddhatvaṃ na syād ity29 uktaṃ bhagavatā atas30 tattvasya lakṣaṇaṃ31 nāma pravacana.dvāreṇa32 śrotum icchāmi | yasmān mahāyānika.tārkikādayo33 neyārtham āśritya nānā.prakāreṇa tattvaṃ kalpayanti | teṣāṃ saṅgrahārthaṃ bhāṣatu34 bhagavān35 kim etat tattvaṃ nāma ||

CMP01.009/ vajra.gurur āha || yad bhūtaṃ tat tattvam ||

CMP01.010/ āha || kim etad bhagavan36 bhūtaṃ nāma ||

CMP01.011/ āha ||37 yad avisaṃvādakaṃ tad bhūtam ||

CMP01.012/ āha || kim etad avisaṃvādakaṃ nāma ||

CMP01.013/ āha || yo bhūta.nayātmakaḥ38 samādhis tad avisaṃvādakam ||

CMP01.014/ āha || ka eṣa bhūta.nayātmakaḥ samādhir nāma ||

340

CMP01.015/ āha || yat satya.dvayādvaidhīkāra.lakṣaṇaṃ sa39 bhūta.nayātmakaḥ samādhiḥ40 ||

CMP01.016/ āha || kim etad bhagavan satya.dvayaṃ nāma ||

CMP01.017/ āha || prathamaṃ saṃvṛti.satyaṃ dvitīyaṃ pa[A:3a]ramārtha.satyaṃ ca ||

CMP01.018/ āha || kathaṃ bhagavan41 satya.dvayasya lakṣaṇam ||

CMP01.019/ vajragurur āha || nirdiṣṭaṃ bhagavatā vajroṣṇīṣa.tantre ||

CMP01.020/ vajrapāṇir āha || kathaṃ bhagavan sarva.dharmāṇām ālayaṃ42 paramārtha.satyam ||

CMP01.021/ bhagavān āha || sarva.dharmā43 guhyakādhipate skandha.dhātv.āyatanātmakā44 jagat.sthāvara.jaṅgamās te hi paramārtha.satyāśrayā45 asthāna.yogena | paramārtha.satyam anā[C:43a]tmakam anabhibhūtaṃ sarva.śūnyaṃ na vṛddhir na parihāṇiḥ suviśuddhaṃ46 khasamaṃ nirmala.svabhāvam anakṣaram avācyam kāya.vāk.citta.rahitaṃ | na tad asti na ca nâsti | na carati na47 na carati | na dūre nâsanne na śūnyaṃ nâśūnyaṃ na madhyamaṃ48 ca | tad idaṃ paramārtha.satyam49 | atas tasya parama.gāmbhīrya-341 duravagāhasyânutpādānirodhasya50 saṃvṛti.satya.pratyayam51 | saṃvṛti.satyaṃ52 tāvat svapnendrajāla.darpaṇa.pratibimbavan53 māyā.samādhiḥ | sva.lakṣaṇaṃ54 catur.brahma.vihāra.hetuḥ |55 tābhyāṃ yuganaddha.vāhi.kramaḥ56 | so 'yaṃ bhūta.nayātmakaḥ57 samādhiḥ | [A:3b]sarvopalambhopaśamaḥ58 | samastam etat tattvam iti ||59

CMP01.022/ vajraśiṣya uvāca || asmad.vidhāḥ60 pṛthagjanā anādi.bāhya.vicitra.bhāvābhiniveśena nāstyastitvaikatvānekatvobhayānubhayatvaṃ61 naîvâsti na62 nâsti nityānitya.svabhāva.vāsanā.hetu.vikalpābhiniveśe63 'bhiniviṣṭā64 niṣpanna.krama.samādhau śikṣamāṇā65 yathānukrameṇa66 śikṣante | utāho gurūpadeśa.mātreṇa67 jhaṭiti pratibhāsate68 teṣām |

342

CMP01.023/ vajragurur āha || krama.vṛttyā śikṣante na yugapad iti bhagavataîva nirdiṣṭaṃ laṅkāvatāra.sūtre ||

CMP01.024/ atha khalu mahāmatir bodhisattvo mahāsattvaḥ69 punar api sva.citta.dṛśya.dhārā.viśuddhy.ārthaṃ70 bhagavantam adhyeṣate sma || kathaṃ bhagavan sva.citta.dṛśya.dhārā71 viśuddhyati yugapat kramaśo72 vā |

CMP01.025/ bhagavān āha || krama.vṛttyā mahāmate sva.citta.dṛśya.dhārā73 viśuddhyati | na yugapat | tadyathā mahāmate āmra.phalāni kramaśaḥ pacyante | na yugapat | evam eva mahāmate tathāgataḥ sarva.sattvānāṃ kramaśaḥ sva.citta.dṛśya.dhārāṃ74 viśodhayati | na yugapat |75

CMP01.026/ tadyathā mahāmate kumbha.kāraḥ kramaśo bhāṇḍāni kurute | na yugapat | evam eva mahāmate tathāga[A:4a]taḥ sarva.sattvānāṃ kramaśaḥ sva.citta.dṛśya.dhārāṃ76 viśodhayati | na yugapat |

CMP01.027/ tadyathā mahāmate pṛthivyāṃ sarva.tṛṇa.gulmauṣadhi.vanaspatayaḥ krama.vṛttyā virohanti | na yugapat | evam eva mahāmate tathāgataḥ sarva.sattvānāṃ kramaśaḥ sva.citta.dṛśya.dhārāṃ77 viśodhayati | na yugapat |

343

CMP01.028/ tadyathā mahāmate hāsya.lāsya.gīta.citra.vīṇā.lekhya.yogāḥ78 kramaśaḥ pravartante | na yugapat | evam eva ma[C:43b]hāmate tathāgataḥ sarva.sattvānāṃ kramaśaḥ sva.citta.dṛśya.dhārāṃ79 viśodhayati | na yugapat |

CMP01.029/ imam evânukramaṃ śūraṅgama.sūtre80 vispaṣṭena81 darśayann āha ||

CMP01.030/ atha khalu dṛḍhamatir bodhisattvo mahāsattvo82 bhagavantam etad avocat | kathaṃ śikṣamāṇo bhagavan83 bodhisattvo mahāsattvaḥ84 śikṣate | iha śūraṅgame samādhau sarva.śikṣāmananatayā85 |

CMP01.031/ evam ukte bhagavān dṛḍhamatiṃ bodhisattvam86 etad avocat | syād87 yathā 'pi nāma dṛḍhamate | iṣvastrā-344 cāryāntevasī88 pūrvaṃ gokiliṅge89 vidhyati | yadā gokiliṅge90[A:4b] śikṣito bhavati91 tadā phalake vidhyati | yadā phalake śikṣito bhavati tadā lakṣe vidhyati | yadā lakṣe śikṣito bhavati tadā daṇḍe vidhyati | yadā daṇḍe śikṣito bhavati tadā śata.bāle vidhyati | yadā śata.bāle śikṣito bhavati tadā daśa.bāle vidhyati | yadā daśa.bāle śikṣito bhavati tadā bāle vidhyati | yadā bāle śikṣito bhavati tadā śabda.vedhe vidhyati | yadā śabda.vedhe śikṣito bhavati tadā akṣūṇa.vedhe92 vidhyati | yadā akṣūṇa.vedhe93 śikṣito bhavati tadā niryāto bhavati iṣvastra.śikṣāyām | sa ākāṅkṣamāṇo rātryām andhakāra.tamisrāyāṃ94 yasya yasyaîva śabdaṃ śṛṇoti manuṣyasya95 vā amanuṣyasya96 vā tasya tasyaîvântike anābhogenâkṣūṇa iva śaro gacchati97 |

345

CMP01.032/ śabda.vedhe sthito na kvacic chikṣate | tat kasya hetoḥ | pūrvaṃ suśikṣitatvāt | tasya te98 pūrvāvedhā99 āmukhī.bhavanti100 | evame[A:5a]va dṛḍhamate | iha śūraṅgame samādhau pratiṣṭhitasya bodhisattvasya101 na bhūyaḥ kvacid102 dharme śikṣitavyaṃ bhavati | tat kasya hetoḥ | pūrvaṃ suśikṣitatvād eva samādheḥ103 sarva.bodhisattva.guṇa.dharmā āmukhībhavanti104 |

CMP01.033/ anena nyāyena vajrayānam āśritya śūraṅgama.samādhau105 śikṣitu.kāmenânena krameṇa śikṣitavyam || tatrâyaṃ kramaḥ | prathamaṃ tāvad buddha.yānāśaye śikṣate | yadā buddha.yānāśaye106 śikṣito bhavati tadā nava.yāna eka.smṛti.samādhau śikṣate | yadā nava.yāne śikṣitas107 tadā kalpita.yoge śikṣate | yadâdikarmika.samādhau pratiṣṭhito bhavati tadā śata.kula.prabhe[C:44a]de 'vatarati | yadā śata.kula.krameṇa kāya.vivekaṃ108 prajānāti109 tadā kāya.vajra.samādhau pratiṣṭhito110 bhavati |

CMP01.034/ kāya.viveke sthitvā ālikāli.dvāreṇa111 vāg.viveke 'vatarati | yadā vajra.jāpa.krameṇa112 prāṇāyāmam adhigato bhavati tadā vā[A:5b]g.vajra-346 samādhau pratiṣṭhito bhavati | vāg.viveke sthitvā prakṛty.ābhāsa.krameṇa citta.viveke 'vatarati | yadā prakṛty.ābhāsaṃ vāyu.vāhana.prabhedaṃ113 yathā.bhūtaṃ śikṣate tadā citta.vajra.samādhi.samāpanno114 bhavati | cittasya yathā.bhūta.parijñāne sthitvā dvādaśa.māyā.dṛṣṭāntena saṃvṛti.satye 'vatarati | yadā māyopama.samādhi.samāpanno115 bhavati tadā sarva.buddhābhiṣekaṃ pratilabhate | māyopama.samādhau sthitvâṣṭādaśa.mahāśūnyatānukrameṇa116 paramārtha.satye 'vatarati | yadā piṇḍagrahānubheda.samādhinā117 bhūta.koṭiṃ praviśati tadā sarva.kleśa.viśuddho bhavati | yadā jñāna.krameṇa vyutthāya prakṛti.prabhāsvaraṃ satya.dvayādvaidhī.kāreṇâtmānam abhisambudhyati tadā niṣpanna.krama.samādhau śikṣito bhavati |

CMP01.035/ niṣpanna.krama.samādhi.samāpanno mahāyogī bhūyo na kvacid dharme śikṣate118 pūrvaṃ suśikṣitatvāt | yathā iṣvastrācāryaḥ śabda.vedhe sthito119 na kvacic120 chikṣate | ka[A:6a]smāt | pūrvaṃ suśikṣitatvāt | tasya pūrvāvedha.sāmarthyād121 āmukhī.bhavati122 | evam eva niṣpanna.krama.samādhau pratiṣṭhito 'śaikṣo bhavati | pūrvaṃ suśikṣitatvāt | asya laukika.lokottara.siddhayo 'nābhogenaîvâmukhī.bhavanti123 |

347

CMP01.036/ evaṃ niṣpanna.krama.samādhau śikṣamāṇaḥ124 krama.vṛttyā śikṣate | na yugapat | tasmāt kāya.vivekena vinā vāg.viveko jñātuṃ na śakyate | vāg.viveka.rahitena citta.vivekādhigamaḥ kartuṃ na pāryate | prakṛty.ābhāsādhigamena vinā saṃvṛti.satyaṃ125 sākṣāt.kartuṃ na pāryate | saṃvṛti.satyādhigamena126 vinā paramārtha.satyaṃ sākṣāt.kartuṃ na śakyate127 | paramārtha.satyādhigamena vinā yuganaddha.vāhi.kramaṃ128 sākṣāt.kartuṃ na pāryate |

CMP01.037/ imam artha.vaśaṃ jñātvā bhagavān āha129 | krama.vṛttyā śikṣate130 | na yugapad iti | krama.vṛttyā niṣpanna.krame śikṣite131 sati yugapat132 sva.citta.dṛśya.dhārā133 [C:44b]viśudhyatîti bhagavataîva nirdiṣṭaṃ laṅkāvatāra.sūtre ||

CMP01.038/ tadyathā mahāmate darpa[A:6b]ṇāntargatāḥ sarva.rūpāvabhāsāḥ sandṛśyante nirvikalpā134 yugapat | evam eva mahāmate sva.citta.dṛśya.dhārāṃ135 yugapat tathāgataḥ sarva.sattvānāṃ viśodhayati nirvikalpāṃ nirābhāsa.gocarām136 |

348

CMP01.039/ tadyathā mahāmate somāditya.maṇḍalaṃ yugapat sarva.rūpāvabhāsān137 kiraṇaiḥ prakāśayatîti138 ||

CMP01.040/ ata āha139 ||

CMP01.041/ ādikarmika.sattvānāṃ140 paramārthāvatāraṇe |
CMP01.042/ upāyaś caîṣa141 sambuddhaiḥ sopānam iva nirmita iti ||

CMP01.043/ pañca.kramānupūrveṇa vinā niṣpanna.krama.samādhir adhigantuṃ na pāryate142 ||

CMP01.044/ || prabodhana.melāvana.saṃśaya.paricchedaḥ143 prathamaḥ ||

  1. adhyātma.parāyanaiś ca] C (and TIB); A adhyātmaparāyaṇaiḥ.
  2. sūtroktārtha.vacana.vispaṣṭīkaranārthaṃ] A; C sūtakoktārtha.vacana.vispaṣṭīkaranārthaṃ; TIB suggests *sūtra.tantra.kalpoktārtha.vacana.vispaṣṭīkaranārthaṃ.
  3. aneka.śṛṅgāra.lalita.pada.vākya.śloka.gāthāryābandhādi.nigūḍha.śabda.racanā.prabandhaiḥ] C; A .gāthāāryābaddhādi.nigūḍha.sabda.racanā.prabaddhaiḥ; Pn aneka.śṛṅgāra.lalita.pada.vākya.loka.gāthā''ryābandhādi.nigūḍha.śabda.racanā.prabaddhaiḥ.
  4. pradīpakāni] C (and TIB); not found in A or Pn.
  5. yuktam] AC; TIB suggests *ayuktam (mi rigs).
  6. C inserts yataḥ; TIB inserts *tat kasya hetoḥ (de ci'i phyir zhe na).
  7. kṛta.tretā.dvāpara.yugeṣu] C (also Pn); A kṛta.te.a.dvāpara.yugeṣu.
  8. .parāmarṣāt] A; C parāmarṣanāt; Pn regularizes to .parāmarśāt.
  9. lalita.padādi.nigūḍha.śabda.dvāreṇa] C (and TIB); A lalitapadāniguḍhaśabdadvāreṇa; Pn analyzes as lalitapadāni guḍhaśabdadvāreṇa.
  10. tat te] A (or, perhaps, tan [for taṃ] te; or tantre?); C te.
  11. .duṣṭamada.mātsaryerṣyāśayāḥ] emendation (also Pn); A .duṣṭamadamātsaryerṣyaśayāḥ |; C .duṣṭamada.māna.mātsaryerṣyāśayāḥ.
  12. lalita.padādi.nigūḍha.śabdārtha.niścayeṣv] A; C lalita.padānigūḍha.śabdārtha.niścayeṣu |.
  13. tato] C; A ato.
  14. aprayojanaṃ] C; A na prayojanaṃ.
  15. lalita.pada.śṛṅgārādi.vāg.dvārāśrayaṇaṃ] A; C lalita.pada.śṛṅgārādi.vākya.dvārāśrayaṇaṃ.
  16. imam] C; A im; Pn i[da]m.
  17. jñātvâhaṃ] C jñātvā'haṃ A jñātvā ahaṃ.
  18. sādhāraṇam] C; A sādhāraṇa.
  19. sādhāraṇam uttāna.śabda.dvāreṇa] AC; Pn sādhāraṇottāna.śabda.dvāreṇa.
  20. mudrā.tattvaṃ ātma.tattvaṃ] A; C ātma.tattvaṃ mudrā.tattvaṃ.
  21. Pn inserts dharma.tattvaṃ (after TIB chos kyi do kho na nyid); AC Ø; RṄGC Ø.
  22. devatā.tattvaṃ] AC; Pn devatā.tattvaṃ ca.
  23. sūtra.melāpakaṃ] A; C reads sūtaka.melāpakaṃ (cf. TIB); Pn emends to sūtra.tantra.kalpa.melāpakaṃ as per TIB.
  24. sūtrakādi] A; C sūtakādi; Pn sūtraka ādi.
  25. catur.aśīti.sāhasre] A and PKṬYM; C catur.aśīti.sahasre.
  26. mahā.muneḥ] C and PKṬYM (also Pn); A mahā.mune.
  27. tattvaṃ vai ye na jānanti te ca sarve ca niṣphalā] A; C tattvaṃ vai ye na jānanti sarve te ca niḥphalā |, is one syllable short. The reading of A is confirmed by PKṬYM (p. 57). Pn tattvaṃ vai ye na jānanti sarve te niṣphalāya vai.
  28. syād ity] C (also Pn); A syādidity.
  29. bhagavatā atas] lack of sandhi native to both MSS.
  30. lakṣaṇaṃ] A; C svalakṣaṇaṃ.
  31. nāma pravacana.dvāreṇa] A; C nāma ca pravacanadvāreṇa ca.
  32. mahāyānika.tārkikādayo] rectification; A mahayānikātārkkikādayo; C mahāyānikās tārkikādayo; Pn mahāyānikātarkikādayo.
  33. bhāṣatu] A; C bhāṣyatāṃ. Though bhāṣyatāṃ is the more grammatically correct form, bhāṣatu is well-attested in Buddhist Sanskrit. Neither form occurs elsewhere in the parts of the work which are Āryadeva's own writing, though it does occur frequently in cited quotations, wherein bhāṣatu is the form consistently used.
  34. bhagavān] A; C bhagavan.
  35. bhagavan] SUṬ (also Pn); C bhagavana (no virāma); A bhagavān.
  36. nāma | āha ||] C; A nāmāha ||.
  37. bhūta.nayātmakaḥ] rectification (SUṬ); C bhūta.nayātmakaḥ |; A bhūtannayātmakaḥ (i.e., presumably: bhūtaṃ nayātmakaḥ).
  38. sa] C and SUṬ; A sad; Pn tad.
  39. samādhiḥ] A and SUṬ; C samādhir nāma.
  40. kathaṃ bhagavan] A; C (and TIB) bhagavan kathaṃ.
  41. ālayaṃ] C and A (also Pn); A ālam in the main text, but .ya. is written in the upper margin in another hand.
  42. sarvadharmā] A; C sarvadharma.
  43. skandha.dhātv.āyatanātmakā] rectification; C skandhadhātvāyatanātmaka; A (also Pn) skandhāyatanātmakā; I suspect A has been corrected, as the long.a after skandh. seems to have been shortened, but I cannot detect a further addition of the missing syllables (.dhātvā.) in the manuscript copy available to me.
  44. paramārtha.satyāśrayā] A; C paramārtha.satyam āśrityāśrayāḥ |.
  45. suviśuddhaṃ] C; A suviśuddhaṃ ||.
  46. na] AC; Pn na ca.
  47. na madhyamaṃ] A; C na madhyaṃ nâmadhyaṃ; Pn na madhyamaś.
  48. C inserts iti; A and TIB Ø.
  49. Pn inserts hetupratyayotpannaṃ, based on TIB. A inserts ḍaṇḍa (|) here.
  50. saṃvṛti.satya.pratyayaṃ] A saṃvṛtti.satya.pratyayaṃ; C saṃvṛti.satya.sampratyayaḥ.
  51. saṃvṛti.satyaṃ] C (also Pn); A saṃvṛtti.satyaṃ.
  52. svapnendrajāla.darpaṇa.pratibimbavan] A; C svapnendrajāla.darpaṇādi.pratibimbadarśanavan.
  53. sva.lakṣaṇaṃ] AC; Pn sva.lakṣaṇaś.
  54. vihāra.hetuḥ |] C (also Pn); A vihāra.hetus.
  55. yuganaddhavāhikramaḥ] A; C yuganaddhavāhīkramaḥ.
  56. bhūta.nayātmakaḥ] C bhūta.nayātmakas; A bhūta.nayātmakaḥ |.
  57. sarvopalambhopaśamaḥ] C (and TIB); A sarvopalambhopagamaḥ, to be emended to sarvopalambhopaśamaḥ or, sarvopalambhoparamaḥ; Pn sattvopalambhopagamaḥ.
  58. samastam etat tattvam iti] A; C samastaṃ tad etad tattvam iti.
  59. asmadvidhāḥ] C; A (also Pn) asmadvidhāne.
  60. nāstyāstitvaikatvānekatvobhayānubhayatvaṃ] C; A nāstitvaikancānekatvobhayānubhayan; Pn nāstitvyaikaṃ cānekatvaobhayānubhayaṃ.
  61. na] A; C nā.
  62. .hetu.vikalpābhiniveśe] AC; Pn .hetuḥ vikalpābhiniveśe.
  63. 'bhiniviṣṭā] A; C abhiniviṣṭā.
  64. śikṣamāṇā] A; C śikṣamāṇāḥ.
  65. yathānukrameṇa] C; A (also Pn) yathākrameṇa.
  66. gurūpadeśa.mātreṇa] A; C guror upadeśa.mātreṇa.
  67. pratibhāsate] A; C pratibhāṣate.
  68. bodhisattvo mahāsattvaḥ] C (and TIB, also Pn); A bodhisattvaḥ.
  69. svacitta.dṛśya.dhārā.viśuddhy.ārthaṃ] A, LAS (and TIB); C svacitta.dṛśya.citta.dhārā.viśuddhy.ārthaṃ.
  70. svacitta.dṛśya.dhārā] A, LAS (and TIB); C svacitta.dṛśya.citta.dhārā.
  71. kramaśo] AC; Pn kramavṛttyā.
  72. svacittadṛśyadhārā] A, LAS (and TIB); C svacittadṛśya.citta.dhārā.
  73. svacittadṛśyadhārāṃ] A, LAS (and TIB); C svacittadṛśya.citta.dhārām.
  74. tadyathā mahāmate āmra.phalāni kramaśaḥ pacyante na yugapat | evam eva mahāmate tathāgataḥ sarva.sattvānāṃ kramaśaḥ sva.citta.dṛśya.dhārāṃ viśodhayati na yugapat] C; A lacks this passage in the main text—it was written in along the lower margin, but has been highly obscured by damage. The legible portion begins: ``āmraphalāni kramasaḥ pacyante na yugapat | evam mahāmate....'' Pn (after LAS) tadyathā mahāmate āmra.phalāni kramaśaḥ pacyante na yugapat | evam eva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśuddhyati na yugapat.
  75. kramaśaḥ sva.citta.dṛśya.dhārāṃ] A; C kramaśaḥ sva.citta.dṛśya.citta.dhārāṃ; Pn sva.citta.dṛśya.dhārāṃ kramaśaḥ.
  76. sva.citta.dṛśya.dhārāṃ] A and LAS (and TIB); C sva.citta.dṛśya.citta.dhārāṃ.
  77. hāsya.lāsya.gīta.citra.vīṇā.lekhya.yogāḥ] AC; Pn .vāditra. for .citra., but cites citra as the reading of the Tibetan.
  78. sva.citta.dṛśya.dhārāṃ] A and LAS (and TIB); C sva.citta.dṛśya.citta.dhārām.
  79. śūraṅgama.sūtre] C; A śūraṅgama.sūtrair.
  80. vispaṣṭena] AC; Pn vinyastena.
  81. mahāsattvo] C (and TIB, also Pn); A Ø.
  82. bhagavan] C; A bhagavat; Pn bhagavad.
  83. bodhisattvo mahāsattvaḥ] C bodhisattvo mahāsattvaś; A (also Pn) bodhisattvaḥ.
  84. sarva.śikṣāmananatayā] C sarvaśikṣā amananatayā; A sarvaśikṣāmananyatrayā; Edgerton (BHSD, p. 417) notes that Foucaux translates mananā as ``pride'' based on his work with the Sanskrit and Tibetan versions of the Lalitavistara. This fits the context here, where amananatā is equivalent to rlom sems ma mchis pa. Pn emends this to .śikṣāmanyatayā.
  85. bodhisattvam] AC; Pn bodhisattvaṃ mahāsattvam.
  86. syād] A; C syān; Pn syat.
  87. iṣvastrācāryāntevasī] C; A iṣṭastrāntevasī; Pn (presumably emending after TIB) iṣvastrāntevāsī iṣvastraśikṣakaś ca.
  88. gokiliṅge] C gokiliṅge; A gokilaṃ.
  89. gokiliṅge] C gokiliṅge; A gokile.
  90. yadā gokiliṅge śikṣito bhavati] A; C yadā gokiliṅge vidhyati tathā gokiliṅge śikṣito bhavati |.
  91. akṣūṇa.] C 'kṣūṇa.; A akṣaṇa. (n.b. lack of vowel sandhi native to both MSS). It is not clear which reading is preferable. Regarding this term, Edgerton (BHSD, p. 3) notes that ``all the mss. in the Divy akṣuṇa., or akṣūṇa.; ed. always akṣuṇṇa.,'' and he prefers the reading akṣaṇa., asserting that the former readings are ``hyper.Skt. for Pali akkhaṇa... which really derives from Skt. ākhaṇa, target.'' The Tibetan translation, mi 'chor ba, is presumably based on the reading akṣūṇa., as found in MS C. I have chosen to follow the reading akṣūṇa., as this reading is also found in MS A subsequently.
  92. akṣūṇa.] C; A akṣaṇa.. Again, lack of vowel sandhi is common to both MSS.
  93. rātryām andhakāra.tamisrāyāṃ] A; C rātrāv andhakāratamisrāyāṃ.
  94. manuṣyasya] C; A manuṣasya.
  95. amanuṣyasya] A amanuṣasya; C amanuṣya vā. Again, MSS lack preceding vowel sandhi.
  96. anābhogenâkṣūṇa iva śaro gacchati] A; C akṣūṇavedhīśarogacchati.
  97. te] C; A tena.
  98. pūrvāvedhā] C; A vedhayā.
  99. pūrvāvedhā āmukhī.bhavanti] AC; Pn pūrvāvedhyābhimukhībhavanti.
  100. bodhisattvasya] A (and TIB); C bodhisattvasya mahāsattvasya.
  101. bhūyaḥ kvacid] C (also Pn); A bhūya 'kvacid.
  102. samādheḥ] emendation; AC samādhiḥ.
  103. sarva.bodhisattva.guṇa.dharmā āmukhībhavanti] C; A sarvabodhisattvaguṇadharmo 'syâmukhībhavati; Pn sarvabodhisattvaguṇadharmo 'syābhimukhībhavati.
  104. śūraṅgama.samādhau] C; A śūraṅgama.samādhiṃ.
  105. buddhayānāśaye] C (and TIB); A buddhayāne.
  106. śikṣitas] C śikṣitaḥ; A (also Pn) saṃsthitas.
  107. kāyavivekaṃ] C; A kāyakāyavivekaṃ.
  108. prajānāti] A; C jānāti.
  109. pratiṣṭhito] C (also Pn); A praṣṭhito.
  110. sthitvā ālikāli.dvāreṇa] C; A sthitvā 'likāli.dvāreṇa; Pn sthitvā''likālidvāreṇa.
  111. vajra.jāpa.krameṇa] A; C vajrajāpa.krameṇa.
  112. prakṛty.ābhāsaṃ vāyu.vāhana.prabhedaṃ] A; C prakṛty.ābhāsa.vāyu.vāhana.prabhedaṃ.
  113. citta.vajra.samādhau samāpanno] A; C citta.vajra.samādhi.sampanno.
  114. māyopama.samādhi.samāpanno] A; C māyopama.samādhi.sampanno.
  115. sthitvâṣṭādaśa.mahāśūnyatānukrameṇa] rectification; A sthitvā'ṣṭādaśa.mahāśūnyatānukrameṇa; C sthitvā aṣṭādaśamahāśūnyatākrameṇa; Pn sthitvā aṣṭādaśa.mahāśūnyatā'nukrameṇa.
  116. piṇḍa.] A; the reading in C is not certain: it seems to read piṇḍī., but the vowel marker looks as though it had been incompletely erased.
  117. śikṣate] A śikṣite (corrected in MS to śikṣate); C śikṣito bhavati |.
  118. sthito] C (also Pn); A visthito (corrected to sthito in MS).
  119. kvacic] C (also Pn) kvacit; A kṣacic.
  120. pūrvāvedha.sāmarthyād] C; A pūrvāvedha.suśikhyād.
  121. āmukhībhavati] A; C āmukhībhavanti; for this entire clause (tasya...āmukhībhavati), Pn reads: tasya pūrvābhyāsāt suśikṣā sākṣādāmukhībhavati.
  122. 'nābhogenaîvâmukhī.bhavanti] C anābhogenaîvâmukhī.bhavanti; A 'nābhogam ivâmukhī.bhavanti.
  123. śikṣamāṇaḥ] A; C śikṣamāṇāḥ.
  124. saṃvṛti.satyaṃ] C (also Pn); A saṃvṛtti.satyaṃ.
  125. saṃvṛti.satyādhigamena] C (also Pn); A saṃvṛtti.satyādhigamena.
  126. śakyate] A; C pāryate.
  127. yuganaddha.vāhi.kramaṃ] rectification (also Pn); A yuganaddha.vāhi.kramas; C yuganaddha.vāhī.kramaṃ.
  128. imam artha.vaśaṃ jñātvā bhagavān āha] C; A imam artha.vaśaṃ jñātvā; Pn bhagavān api imam artha.vaśaṃ jñātvā.
  129. śikṣate] A; C śikṣante.
  130. śikṣite] C; A śikṣate.
  131. yugapat] A; C yugapata.
  132. .dṛśyadhārā] A; C .dṛśya.citta.dhārā.
  133. nirvikalpā] C; A nirvikalpa; Pn nirvikalpāḥ.
  134. sva.citta.dṛśya.dhārāṃ] A; C sva.citta.dṛśya.citta.dhārāṃ.
  135. nirvikalpāṃ nirābhāsa.gocarām] rectification (LAS [also Pn]); C nirvikalpaṃ nirābhāsa.gocarāṃ; A nirvikalpā nirābhāsa.gocarāt.
  136. sarva.rūpāvabhāsān] C; A sarva.rūpāvabhāsāṃ.
  137. Pn adds (after TIB): evam eva mahāmate tathāgataḥ svacitta.dṛśya.dauṣṭhulya.vāsanā.vigatānāṃ sattvānāṃ yugapad acintya.jñāna.jina.gocara.viṣayaṃ sandarśayati.
  138. ata āha] A; C atāha.
  139. .sattvānāṃ] C; A .sandhānaṃ; AVS .sattvasya; AM .lokasya.
  140. upāyaś caîṣa] AC; Pn upāyaś caîva; AVS upāyas tvayaṃ; AM upāyas tu eṣa.
  141. pāryate] A; C pāryata iti.
  142. prabodhana.melāvana.saṃśaya.paricchedaḥ] A prabodhana.melāvaṇa.saṃśaya.paricchedaḥ; C reading unclear: prabodhanāya.? prabodhanāma.?