अथ स्थायी—

विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः ।
आत्मभावं नयत्यन्यान् स स्थायी लवणाकरः ॥ ३४ ॥

सजातीयविजातीयभावान्तरैरतिरस्कृतत्वेनोपनिबध्यमानो रत्यादिः स्थायी । यथा बृहत्कथायां 898नरवाहनदत्तस्य 899मदनमञ्जर्यामनुरागः तत्तदवान्तरनायिकानुरागैरतिरस्कृतः स्थायी । यथा च मालतीमाधवे श्मशानाङ्के बीभत्सेन मालत्यनुरागस्यातिरस्कारो मम हि प्राक्तनोपलम्भसंभावितात्मजन्मनः संस्कारस्यानवरतप्रबोधात् प्रतायमानस्तद्विसदृशौः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रियतमाप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोति 900वृत्तिसारूप्यतश्चैतन्यम् इत्यादिनोपनिबद्धः । तदनेन प्रकारेण विरोधिनामविरोधिनां च समावेशो न विरोधी ।

तथा हि—कथं विरोधः ? सहानवस्थानं बाध्यबाधकभावो वा ? उभयरूपो901 न तावत् । स्वादात्मनि902तस्यैकरूपत्वेनाविर्भावात् । स्थायिनां विभावादीनां903च यदि विरोधः, तत्रापि न तावत् सहानवस्थानम् । रत्याद्युपरक्ते चेतसि स्रक्सूत्रन्यायेनाविरोधिनां व्यभिचारिणां विरोधिनां चोपनिबन्धः समस्तभावकस्वसंवेदनसिद्धः । यथैव च स्वसंवेदनसिद्धस्तथैव काव्यव्यापार197 संरम्भेणानुकार्येऽप्यावेश्यमानः स्वचेतःसंभेदेन904तथाविधानन्दसंविदुन्मीलनहेतुः संपद्यते । तस्मान्न तावद् भावानां सहानवस्थानम् ।

बाध्यबाधकभावो905हि भावान्तरैर्भावान्तरतिरस्कारः । स च व्यभिचारिणां स्थायिना न विरोधः906(संभवति) । व्यभिचारिभिः (च) स्थायिनो न विरुद्धाः907 । तेषामङ्गत्वात् । प्रधानविरुद्धस्य चाङ्गत्वायोगात् । आनन्तर्यविरोधोऽपि908 अनेनैव909 प्रकारेणापास्तः910 (सन्) न संभवति । तथा च मालतीमाधवे शृङ्गारानन्तरं बीभत्सोपनिबन्धेऽपि न किंचिद् वैरस्यम् ।

तदेवमवस्थिते911विरुद्धरसैकालम्बनत्वमेव विरोधहेतुः912 । स तु अविरुद्धरसान्तरव्यवधानेनोपनिबध्यमानो न विरोधी । यथा—

अण्णाउ ताउ महिला जह परिमलसुअंधु ।
मह कंतह अल्लीणउ वणवीसअगंधु913 ॥
इत्यत्र बीभत्सस्य914 वीरव्यवधानेन शृङ्गारे समावेशो न विरुद्धः प्रकारान्तरेणैकाश्रयविरोधः परिहर्तव्यः ।

विरुद्धैरविरुद्धैर्वेति । अस्यार्थः—विरुद्धैरविरुद्धैर्वा भावैः य आहितः संस्कारो न विच्छेदी भवति, प्रत्युत तान् सर्वानात्मभावं नयति, स स्थायी भावो लवणाकरः । लवणाकरवल्लवणाकरः । उक्तं हि—

‘यथा रुमायां लवणाकरेषु मेरौ यथा वोज्ज्वलरुक्मभूमौ ।
यज्जायते तन्मयमेव तत् स्याद्’ इति ।
915

916विरुद्धाविरुद्धाविच्छेदित्वमन्यदनुत्पाद्येतिवृत्तेषु, अन्यदुत्पाद्येतिवृत्तेषु च प्रबन्धेषु दृष्टमित्याह यथेत्यादिना । अविच्छेदं प्रतिज्ञातमुपपादयति तथा हीत्यादिना । कथमिति917 । अत्र स्थायिनः स्थाय्यन्तरेण विरोधस्तावत् तिष्ठतु । किं तु स्थायिनः परिपोषकतया निधीयमाना विभावादय198 918एव यदि तं विरुन्ध्युः तर्हि का गतिरिति चेत् तत्राह स्थायिनां विभावादीनां 919च यदि विरोध इति । हेतुमाह रत्याद्युपरक्त इति । यदा हि रत्याद्युपरक्तं भवति मनस्तदा तद्विरोधिनां जुगुप्सादीनामविरोधिनामुत्कण्ठादीनां तेन रत्यादिना सहभावो दृष्टः । यथा 920शुक्लकृष्णपुष्पसंभेदेऽपि अनुस्यूतस्य स्रक्सूत्रस्येत्यर्थः । न केवलं दर्शनमेव, तथैवोपनिबन्धोऽपीत्याह यथैवेति । 921स्वचेतःसंभेदेनेति । वक्ष्यति हि रसाविर्भावप्रकारमुपपादयन् ‘स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः’ इति 922 । एवं परिहृतं सहानवस्थानमुपसंहरति तस्मादिति । बाध्यबाधकभावलक्षणस्य विरोधस्याप्यभावं वर्णयन् तत्स्वरूपं तावदाह बाध्यबाधकभावो923 हीति । स हि रत्याद्याहितसंस्कारस्य भावान्तरैर्विच्छेदः । स्वरूपस्य पुनरुत्तरकालीनेन प्रत्ययान्तरेणैव विच्छेदादिति । एवं स्वरूपं परिशोध्य924—द्वावेव हि पक्षौ संभवतः । व्यभिचारिभावांस्ते विरुन्धताम्, व्यभिचारिणो वा विरुन्ध्युरिति । तत्र तेषां व्यभिचारिभिर्विरोधो न संभवति । स्थायित्वात् । व्यभिचारिणां चास्थायित्वात् । स्थायित्वं च विषयरामणीयकेन तेषां संभवति । व्यभिचारिणां चास्थायित्वं स्वरूपमेव । ‘स्थायिन्युन्मग्ननिर्मग्नाः’ 925 इति वचनात् । स्थायिविरुद्धानामपि व्यभिचारित्वं न संभवति । तान् प्रति तेषामङ्गत्वात् । प्रधानानुकूलं खल्वङ्गं भवति । न तु विरुद्धम्—इत्याह926 स चेति । ननु मा भूद् यौगपद्येन विरोधः । स्थायिभावानन्तरमेव 927विजातीयानां निबन्धः एकवाक्ये विरुद्ध इत्यस्माभिरुच्यत इति चेत् तत्राह आनन्तर्यविरोधोऽपीति । अनेनैव प्रकारेण928= प्रधानविरुद्धस्याङ्गत्वं न संभवतीति प्रकारेण । तदेवं स्वाङ्गभूतैर्भावैः स्थायिभावानां न कश्चिद् विरोध इत्युक्तम् । स्थायिनः स्थाय्यन्तरेण विरोध इति तु परिशिष्यते । तत्राह तदेवमिति । स्थायिनो रसस्याङ्गभूतैरपि रसान्तरैरेकाश्रयत्वं929 परिहरणीयमित्यर्थः ।

किं तत् सर्वथा त्यजनीयमेव तेषामेकाश्रयत्वम् ? नेत्याह स त्विति । व्यवधानेनाविरोधमुदाहरति—

अण्णाउ930 ताउ महिळा जह परिमळसुअंधु ।
मह कंतह 931अळ्‏ळीणउ वणवीसअगंधु ॥
199
अन्यास्ता महिला यथा परिमलसुगन्धाः ।
मम कान्तस्य 932आश्रितो व्रणविस्रगन्धः ॥
933अत्रान्यासामसौभाग्यं तत्प्रियतमानामशौर्यं च स्वसौभाग्यप्रकटनेन 934स्वभर्तुः शौर्यप्रकटनेन च स्वात्मनो निन्दाव्याजेन935 काचिद् ब्रूते । अन्याः खलु ताः स्त्रियो यासामङ्गरागानुकूलश्चिरस्थायी परिमलः । मम तु निर्भाग्यायाः कृतेऽप्यङ्गरागे भर्तृव्रणकृतविस्रगन्ध एवेत्यर्थः । प्रकारान्करेण = अव्यवधानेन = अविरुद्धरसान्तराव्यवधानेन ।

  1. A.T.A. reads prākṛtasya naravāhanadattasya.

  2. N.S.P. madanamañjūṣāyām. A.T.A. gives madanamañjaryām. The name is found as Madanamañcukā in Somadeva’s Kathāsaritsāgara, VI. 8–95. Budhasvāmin’s Bṛhatkathāślokasaṃgraha has it as madanamañjukā, VII. 17.

  3. N.S.P., antarvṛtti-.

  4. N.S.P. ubhayarūpeṇāpi.

  5. This is a better reading than tādātmyasya eka-, etc. given in N.S.P.

  6. It is not clear why it is vibhāvādīnām. As he is discussing the virodha between sthāyibhāva and vyabhicāribhāva, bhāvādīnāmperhaps would be suitable. I do not know whether vyabhicārin-sare also referred to as vibhāva-s in any text.

  7. A.T.A. reads svasaṃvedanena. But I have given the reading according to the pratīka cited by Bhaṭṭanṛsiṃha.

  8. N.S.P. has bādhyabādhakabhāvas tu, but what is given here is the pratīka in the commentary.

  9. A.T.A. reads viruddhaḥ and without saṃbhavati. The reading given here is based on the interpretation and wording of Bhaṭṭanṛsiṃha.

  10. A.T.A. reads viddhāḥ which is obviously a mistake of the scribe.

  11. A.T.A. reads -virodhitvam api. Bhaṭṭanṛsiṃha gives the chosen reading.

  12. A.T.A. reads anena prakāreṇa. Bhaṭṭanṛsiṃha gives anenaiva prakāreṇa.

  13. N.S.P. and A.T.A. have apāstaṃ bhavati.

  14. Perhaps the reading was avasthito. Or else we may supplysthāyinaḥ sthāyyantareṇa virodha ity asmin viṣaye to be construed with the locative avasthite.

  15. N.S.P. virodhe hetuḥ.

  16. A.T.A. seems to give a different reading of the 2nd half of this verse, which is not clear. See the Introduction for a discussion on this verse. Hemacandra reproduces in his Kāvyānuśāsana (commentary) verbatim the lines and examples from the Avaloka from nanu yatraikatāparyeṇa up to na kvacid anekatātparyam, but leaves out any discussion on or citing of the difficult verse aṇṇāu tāu-, etc. Even in the portion that is reproduced, there are mistakes in the text as given in print. (See H.K.A., pp. 168–9.)

  17. This is the clear reading in A.T.A., which is correct according to Bh.Nr.’s interpretation. N.S.P. reads in this place thus: ity atra bībhatsasyāṅgabhūtarasāntaravyavadhānena śṛṅgārasamāveśo na viruddhaḥ.

  18. (तन्त्रवार्तिके—आनन्दाश्रममुद्रिते पृ॰ २०७)
  19. Gr.MS. reads viruddhāvicchedatvam anyad utpādyetivrateṣu utpādyetivṛtteṣu pṛṣṭam ity āha. T.MS. and M.G.T. give as viruddhāviruddhāviccheditvam anutpādyetivṛtteṣu. On I.15, and on III.23 of the DR Bhaṭṭanṛsiṃha explainde the prakhyāta is of three types itihāsāt prasiddham, prakhyātakathātaḥ prasiddham, and lokataḥ prasiddham. And about utpādya he says yatra itivṛttaṃ kavibuddḥyaiva kalpyate tad utpādyam. From this it appears that any itivṛtta based on Bṛhatkathā (i.e. prakhyātakathā) is treated by him as prakhyātam (i.e. anutpādya) and the story of Mālatīmādhava will be utpādyam. As both are cited in the Avaloka for illustration, I think that the sentence intended here must have reference to both. Therefore I gave it as anyad anutpādyetivṛtteṣu anyad utpādyetivṛtteṣu ca prabandheṣu dṛṣṭam ity āha.

  20. From the commentary it appears that there was perhaps the reading of katham before virodhaḥ in the Avaloka.

  21. eva is missing in only T.MS.

  22. ca is missing only in T.MS. which is also found in A.T.A. (of Avaloka).

  23. kṛṣṇa is a synonym of nīla in Sanskrit. So here it must mean some blue flowers like nīlotpala.

  24. See Note 253 to Daśarūpāvaloka.

  25. (दश॰ ४ । ४३)
  26. See Note 254 to Daśarūpāvaloka.

  27. pariśodhya is connected with ity āha coming before sa ceti.

  28. (दश॰ ४ । ७)
  29. pariśodhya is connected with ity āha coming before sa ceti.

  30. Gr.MS. reads sajātīyānām. M.G.T. gives it as vijātīyānām which is shown in the text as it seems to be suitable in the context. T.MS. seems to read sajātīyavijātīyānām.

  31. Only T.MS. reads tatrāha before anenaiva prakāreṇa.

  32. viruddharasaikālambanatvam eva virodhahetuḥ (of Avaloka) is being explained in this sentence. Bhaṭṭanṛsiṃha by his comment using ekāśrayatvam seems to take the two expressions ekālambanatvam and ekāśrayatvam to convey the same idea, and not in the restricted senses involving a difference between ālambana and āśraya as noted by later writers like Viśvanātha and others.

  33. See the Introduction. The reading of the verse available in print without chāyā is this:

    aṇṇahuṇāhumaheliahujuhuparimalususuaṃdhu |
    muhukaṃtaha agatthahaaṃga ṇa phiṭṭai gaṃdhu ||

  34. The spacing in this verse is mine. The manuscript reads in a continuous way. Sometimes in the Telugu MS. an anusvāra or anusvāra-like symbol (or zero called nalli, according to Dr. Upadhye in his letter who adds that it was the case with Kannada manuscripts too—I noticed it also in the Grantha MS.—) is used before a consonant to indicate that the following consonant is to be duplicated (see Introduction). Consequent on this practice the two words aṃṇāu and aṃlīṇau are found with this symbol, and I have given them in the text with the consonants uplicated.

  35. T.MS. reads āśrite but M.G.T., Gr.MS. and Tr.MS.—all give āśrito, and so I have given this.

  36. The T.MS. reads atrāsām, etc. M.G.T. reads atrānyāsām, whereas the Tri.MS. gives yadanyāsām. I preferred atrānyāsām.

  37. The protion from svabhartuḥ to nindāvyājena is left out in the T.MS. whereas the M.G.T., Gr.MS. and Tri.MS.—all these contain the reading.

  38. The protion from svabhartuḥ to nindāvyājena is left out in the T.MS. whereas the M.G.T., Gr.MS. and Tri.MS.—all these contain the reading.