198 918एव यदि तं विरुन्ध्युः तर्हि का गतिरिति चेत् तत्राह स्थायिनां विभावादीनां 919च यदि विरोध इति । हेतुमाह रत्याद्युपरक्त इति । यदा हि रत्याद्युपरक्तं भवति मनस्तदा तद्विरोधिनां जुगुप्सादीनामविरोधिनामुत्कण्ठादीनां तेन रत्यादिना सहभावो दृष्टः । यथा 920शुक्लकृष्णपुष्पसंभेदेऽपि अनुस्यूतस्य स्रक्सूत्रस्येत्यर्थः । न केवलं दर्शनमेव, तथैवोपनिबन्धोऽपीत्याह यथैवेति । 921स्वचेतःसंभेदेनेति । वक्ष्यति हि रसाविर्भावप्रकारमुपपादयन् ‘स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः’ इति 922 । एवं परिहृतं सहानवस्थानमुपसंहरति तस्मादिति । बाध्यबाधकभावलक्षणस्य विरोधस्याप्यभावं वर्णयन् तत्स्वरूपं तावदाह बाध्यबाधकभावो923 हीति । स हि रत्याद्याहितसंस्कारस्य भावान्तरैर्विच्छेदः । स्वरूपस्य पुनरुत्तरकालीनेन प्रत्ययान्तरेणैव विच्छेदादिति । एवं स्वरूपं परिशोध्य924—द्वावेव हि पक्षौ संभवतः । व्यभिचारिभावांस्ते विरुन्धताम्, व्यभिचारिणो वा विरुन्ध्युरिति । तत्र तेषां व्यभिचारिभिर्विरोधो न संभवति । स्थायित्वात् । व्यभिचारिणां चास्थायित्वात् । स्थायित्वं च विषयरामणीयकेन तेषां संभवति । व्यभिचारिणां चास्थायित्वं स्वरूपमेव । ‘स्थायिन्युन्मग्ननिर्मग्नाः’ 925 इति वचनात् । स्थायिविरुद्धानामपि व्यभिचारित्वं न संभवति । तान् प्रति तेषामङ्गत्वात् । प्रधानानुकूलं खल्वङ्गं भवति । न तु विरुद्धम्—इत्याह926 स चेति । ननु मा भूद् यौगपद्येन विरोधः । स्थायिभावानन्तरमेव 927विजातीयानां निबन्धः एकवाक्ये विरुद्ध इत्यस्माभिरुच्यत इति चेत् तत्राह आनन्तर्यविरोधोऽपीति । अनेनैव प्रकारेण928= प्रधानविरुद्धस्याङ्गत्वं न संभवतीति प्रकारेण । तदेवं स्वाङ्गभूतैर्भावैः स्थायिभावानां न कश्चिद् विरोध इत्युक्तम् । स्थायिनः स्थाय्यन्तरेण विरोध इति तु परिशिष्यते । तत्राह तदेवमिति । स्थायिनो रसस्याङ्गभूतैरपि रसान्तरैरेकाश्रयत्वं929 परिहरणीयमित्यर्थः ।

किं तत् सर्वथा त्यजनीयमेव तेषामेकाश्रयत्वम् ? नेत्याह स त्विति । व्यवधानेनाविरोधमुदाहरति—

अण्णाउ930 ताउ महिळा जह परिमळसुअंधु ।
मह कंतह 931अळ्‏ळीणउ वणवीसअगंधु ॥

  1. eva is missing in only T.MS.

  2. ca is missing only in T.MS. which is also found in A.T.A. (of Avaloka).

  3. kṛṣṇa is a synonym of nīla in Sanskrit. So here it must mean some blue flowers like nīlotpala.

  4. See Note 253 to Daśarūpāvaloka.

  5. (दश॰ ४ । ४३)
  6. See Note 254 to Daśarūpāvaloka.

  7. pariśodhya is connected with ity āha coming before sa ceti.

  8. (दश॰ ४ । ७)
  9. pariśodhya is connected with ity āha coming before sa ceti.

  10. Gr.MS. reads sajātīyānām. M.G.T. gives it as vijātīyānām which is shown in the text as it seems to be suitable in the context. T.MS. seems to read sajātīyavijātīyānām.

  11. Only T.MS. reads tatrāha before anenaiva prakāreṇa.

  12. viruddharasaikālambanatvam eva virodhahetuḥ (of Avaloka) is being explained in this sentence. Bhaṭṭanṛsiṃha by his comment using ekāśrayatvam seems to take the two expressions ekālambanatvam and ekāśrayatvam to convey the same idea, and not in the restricted senses involving a difference between ālambana and āśraya as noted by later writers like Viśvanātha and others.

  13. See the Introduction. The reading of the verse available in print without chāyā is this:

    aṇṇahuṇāhumaheliahujuhuparimalususuaṃdhu |
    muhukaṃtaha agatthahaaṃga ṇa phiṭṭai gaṃdhu ||

  14. The spacing in this verse is mine. The manuscript reads in a continuous way. Sometimes in the Telugu MS. an anusvāra or anusvāra-like symbol (or zero called nalli, according to Dr. Upadhye in his letter who adds that it was the case with Kannada manuscripts too—I noticed it also in the Grantha MS.—) is used before a consonant to indicate that the following consonant is to be duplicated (see Introduction). Consequent on this practice the two words aṃṇāu and aṃlīṇau are found with this symbol, and I have given them in the text with the consonants uplicated.