अथ ग्लानिः—

रत्याद्यायासतृट्क्षुद्भिर्ग्लानिर्निष्प्राणतेह च ।
वैवर्ण्यकम्पानुत्साहक्षामाङ्गवचनक्रियाः ॥ १० ॥

निधुवनकलाभ्यासादिश्रमतृट्क्षुद्वमनादिभिर्निप्प्राणतारूपा ग्लानिः । अस्यां च वैवर्ण्यकम्पानुत्साहादयोऽनुभावाः ।

177 यथा माघे—

लुलितनयनताराः क्षामवक्रेन्दुबिम्बा रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः ।
तिमिरमिव दधानाः स्रसिनः केशपाशा- नवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥832
शेषं निर्वेदवदूह्यम् ।

रत्याख्यं भावं व्यावर्तयन् व्याचष्टे निधुवनेति ।

  1. ११।२०