प्रथमः प्रकाशः

1 1सदाचारं प्रमाणयता अविघ्नेन प्रकरणसमाप्त्यर्थमिष्टाया देवतायाः प्रकृताभिमतयोश्च देवतयोर्नमस्कारः क्रियते कृतिना श्लोकद्वयेन—

नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते ।
मदाभोगघनध्वानो नीलकण्ठस्य ताण्डवे ॥ १ ॥
दशरूपानुकारेण यस्य माद्यन्ति भावकाः2 ।
नमः सर्वविदे तस्मै विष्णवे भरताय च ॥ २ ॥

यस्य कण्ठः पुष्करायते मृदङ्गवदाचरति । मदाभोगेन3 घनध्वानो निबिडध्वनिः । नीलकण्ठस्य शिवस्य ताण्डव उद्धते नृत्ते । तस्मै गणेशाय नमः । अत्र खण्डश्लेषाक्षिप्यमाणोपमाच्छायालंकारः । नीलकण्ठस्य मयूरस्य 4ताण्डवे यथा मेघध्वनिः पुष्करायत इति प्रतीतेः । 5दशरूपानुकारेणेति । एकत्र मत्स्यकूर्मादिप्रतिमारूपेण अन्यत्र अनुकृतिरूपेण नाटकादिना यस्य भावका ध्यातारो रसिकाश्च माद्यन्ति हृष्यन्ति 6तस्मै अभिमताय विष्णवे प्रकृताय भरताय च नम इति ।

भट्टनृसिंहकृता दशरूपकावलोकलघुटीका

प्रथमः परिच्छेदः

2
क्वचन घटिते ब्राह्मे मुण्डे सगद्गदवेणिका7
क्वचन भुजगश्वासैरुग्रैरनुक्षणनर्तिता ।
क्वचन 8रचितं रेखाचन्द्रं रयेण विधून्वती
स्मरहरशिरोगङ्गा । 9माङ्गल्यमावहतु स्थिरम् ॥
दशरूपस्य या व्याख्या धनिकेन समीरिता ।
तस्या भट्टनृसिंहेन 10लघ्वी टीका विधीयते ॥

अविघ्नपरिसमाप्तिनमस्कारयोः फलफलिभावे सदाचारमेव प्रमाणीकरोतीति वदन् त्रयाणामेव गणेशविष्णुभरतानां नमस्कारप्रतिपादकतया एकार्थं श्लोकद्वयं युगपदेवोपपादयति11 सदाचारमित्यादिना । सन्तो दम्भादिरहितानुष्ठायिनः । तेषामाचारः । सोऽत्र प्रमाणम् । स्थापितो ह्यसौ प्रमाणत्वेन सदाचाराधिकरणे ‘अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्’ इति12 । अविघ्नपरिसमाप्त्यर्थमिष्टदेवता गणेशः । स्वत एवाभिमता देवता विष्णुः । प्रकृता देवता शास्त्रप्रवर्तको भरतः । अत्रारम्भगतयोर्द्वयोरेव13 श्लोकयोरलंकारापेक्षा । इतरेषां14 लक्षणवचनोपक्षीणत्वात् । तत्र द्वितीयस्य श्लोकस्य पूर्णश्लेषोऽलंकारः सुविदित एव । प्रथमश्लोकगताया 15उपमाच्छायाया एव दुर्बोधत्वम । तेनाह अत्र खण्डेति । खण्डेन=अंशभूतेन श्लेषेण आक्षिप्ता=आहृता16 उपमाच्छायालंकारः । उपमायाः खलु उपमानोपमेयतुल्यधर्मद्योतकानि परिकरः । अत्र चोपमानोपमेयौ कण्ठः पुष्करश्च17 । तुल्यधर्मो ध्वानवत्ता18 । द्योतकस्थानीय आचारार्थे विहितः क्यङ्प्रत्ययः । अस्यां चोपमायां प्रतिपाद्यमानायां प्रतिपादकस्वभावादुपमान्तरमपि स्फुरति । 19श्लिष्टोऽर्थो हि शब्दैस्तत्प्रतिपादकः । खण्डत्वं श्लेषस्य घननीलकण्ठशब्दमात्रगामित्वात् । प्रकृताया उपमायाश्छाया उपमान्तरमेव भवति । 20मनुष्यच्छायापि खलु मनुष्यरूपैव दृश्यते । तेन घनध्वानो यत्कण्ठो नीलकण्ठस्य ताण्डवे 21पुष्करवदाचरतीत्येवंरूपाया उपमायाश्छायापि घनध्वानो नीलकण्ठस्य3 ताण्डवे पुष्करवद् भवतीत्येवंरूपा भवति । 22अर्थान्तरप्रतीतौ सत्यां हि उपमान्तरम् । तेनाह नीलकण्ठस्येति । द्वितीये तु श्लोके पूर्ण एव श्लेषोऽलंकारः । तथा व्याचष्टे दशरूपानुकारेणेति । एकत्रेति । अयं च श्लोकार्थः । यस्य दशरूपाणां दशावताराणामनुकारेण प्रतिमारूपेण23 ध्यातारो माद्यन्ति, यस्य च मुनेर्दशरूपप्रणीतेन नाटकाद्यनुकारेण सामाजिका माद्यन्ति, सर्वविदे तस्मै विष्णवे = हरये, भरताय च नम इति24 ।

  1. The following verse is found in the beginning of the Avaloka only in the Adyar Telugu Manuscript:

    vācakaḥ praṇavo yasya krīḍāvastv akhilaṃ jagat |
    śrutir ājñā, vapur jñānaṃ, taṃ vande devakīsutam ||
    F. Hall noted in his Preface (p. 5, fn.) to his edition of the Daśarūpaka that in one of the manuscripts of the Avaloka the following verse, which is different from the one now seen, was found:
    praṇipatya śivaṃ sāmbam ācāryaṃ bharataṃ tathā |
    kriyate daśarūpasya vyākhyānaṃ dhanikena vai ||
    This was however rejected by F. Hall as spurious.

  2. A.T.A. reads bhāvukāḥ.

  3. A.T.A. madābhogaghanadhvānaḥ.

  4. A.T.A. tāṇḍave meghadhvanir yathā puṣkarāyate, etc.

  5. N.S.P. edition of the DR, 1941, reads without daśarūpānukāreṇeti, and as -pratimānām uddeśena … anukṛtirūpanāṭakādinā, etc.

  6. N.S.P. tasmai viṣṇave ’bhimatāya, etc.

  7. Before the verse kvacana ghaṭite, etc. which is found in all the MSS., T.MS. alone reads the following verse, which is generally recited by the followers of the Rāmānuja School in South India:

    śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |
    prasannavadanaṃ dhyāyet sarvavighnopaśāntaye ||
    The scribe of this copy might have given this, perhaps, because of his following the particular religious practices. As it is not found in all the MSS. it is doubtful whether it was given by Bh.Nṛ. himself. Gr.MS. starts only with vidhūnvatī smaraharaśirogaṅgā, of the next verse.

  8. M.G.T. alone reads rucitam of which an emendation into ruciram was suggested by the editors of the Triennial Catalogue of Sanskrit Manuscripts, Madras. The metre of the verse kvacana ghaṭite, etc. is hariṇī.

  9. T.MS. reads māṅgalyam, and others read maṅgalyam. Under ṣidhū = śāstre māṅgalye ca (bhvādi no. 40) Mādhavīyadhātuvṛtti says māṅgalyaṃ maṅgalakriyeti kṣīrasvāmī.

  10. M.G.T. alone reads laghuṭīkā.

  11. M.G.T. alone gives upādāya paṭhati.

  12. मीमांसासूत्रम, १।३।३।७
  13. T.MS. reads dvayor api. Gr.MS. and M.G.T. read clearly dvayor eva. In Tri.MS. some lines are missing here.

  14. Only M.G.T. reads upalakṣaṇatvāt.

  15. T.MS. and Gr. MS. read upamāyā eva. M.G.T. and Tri MS. read upamācchāyāyā eva durbodhatvam.

  16. M.G.T. reads āhatā which seems to be a mistake.

  17. M.G.T. reads puṣkarasya.

  18. Tri.MS. reads tulyadharmoddhānavattā.

  19. Gr. MS. and Tri. MS. read śliṣṭārtho hi śabdaḥ.

  20. Tri.MS. gives manuṣyasya … , whereas M.G.T. gives amanuṣyasya …, etc.

  21. Except M.G.T. all others read puṣkaravad bhavatīty evaṃrūpāyā upamāyāḥ.

  22. This sentence is missing in Tri.MS.

  23. Tri.MS. reads pratimāropeṇa.

  24. Only Tri.MS. reads bharatāya ceti nama iti.