अथ निरोधः—

हितरोधो निरोधनम् ।

यथा रत्नावल्याम्—

राजा

धिङ् मूर्ख—

प्राप्ता कथमपि दैवात् कण्ठमनीतैव सा प्रकटरागा ।
रत्नावलीव कान्ता मम हस्ताद् भ्रंशिता भवता ॥264
इत्यनेन वत्सराजस्य सागरिकासमागमरूपहितस्य वासवदत्ताप्रवेशसूचकेन विदूषकवचसा निरोधात् निरोधनमिति ।

  1. पृ॰ ८५