37 अवस्थान्वयो हि तस्याः संधिप्रयोजकः । तदभावे तन्निबन्धनसंधिमात्रमेव न स्यात् । अवस्थाविशेष कृतस्तु स्यादेवेति ब्रवीतीत्याह प्राप्तिसंभवस्त्विति । अनियता हि पताका । 287नियता तु प्राप्त्याशा । तस्याः नियमेन गर्भसंध्यनुप्रविष्टत्वात् ।

स च द्वादशाङ्गो भवति, तान्युद्दिशति—

अभूताहरणं मार्गो रूपोदाहरणे क्रमः ।
संग्रहश्चानुमानं च तोटकाधिवले तथा ॥ ३७ ॥
उद्वेगसंभ्रमाक्षेपा लक्षणं च प्रणीयते ।

यथोद्देशं लक्षणमाह—

अभूताहरणं छद्म

यथा रत्नावल्याम्—

काञ्चनमाला

288साधु रे अमच्च वसंतअ, साधु । अदिसइदो तुए अमच्चो जोगंधराअणो इमाए संधिविग्गहचिंताए ।289

इत्यादिना प्रवेशकेन गृहीतवासवदत्तावेषायाः सागरिकाया वत्सराजाभिसरणं छद्म विदूषकसुसंगताक्लृप्तं काञ्चनमालानुवादद्वारेण दर्शितमिति अभूताहरणम् ।

अथ मार्गः—

मार्गस्तत्त्वार्थकीर्तनम्290 ॥ ३८ ॥

यथा रत्नावल्याम्—

विदूषकः

291दिट्‏ठिआ वड्ढसि समीहिदब्भधिकाए कज्जसिद्धीए ।

राजा

वयस्य, 292अपि कुशलं प्रियायाः ?

  1. The point noted by Śāradātanaya as apatāke niveśaḥ syād bindor bījasya vā kvacit (p. 210) does not seem to be known to Bh.Nṛ. Bh.Nṛ does not seem to be aware also of Śiṅgabhūpāla’s statement: patākayā vihīne tu binduṃ vā viniveśayet (T.S.S., p. 215). Perhaps he was earlier than these two. See the Introduction.

    In the text of the L.T. here we should perhaps supply niyamena before garbhasaṃdhyanupraviṣṭatvāt. Otherwise it is not clear. Only T.MS. reads kāryaniyatā tu prāptyāśā.

  2. ‘साधु रे अमात्य वसन्तक, साधु । अतिशयितस्त्वयामात्यो यौगंधरायणोऽनया संधिविग्रहचिन्तया ।’ इति च्छाया.

  3. पृ॰ ९४
  4. A.T.A. tattvānukīrtanam.

  5. ‘दिष्ट्या वर्धसे समीहिताभ्यधिकया कार्यसिद्ध्या ।’ इति च्छाया.

  6. N.S.P. omits api.