रूपं दृश्र्यतयोच्यते ।

तदेव नाट्यं दृश्यमानतया रूपमित्युच्यते, नीलादिरूपवत् ।

तदेवेति । तदेव नाट्यं रूपमित्युच्यते । यथा नीलादिरूपस्य दृश्यत्वगुणयोगः एवमिदमपि दृश्यत्वगुणयोगाद् रूपमित्युच्यते । यथा माणवके ज्वलनशब्दो66 गौणः एवं 67नाट्यस्थो रूपशब्दोऽपि गौण इत्यर्थः ।

  1. M.G.T. reads analaśabdaḥ.

  2. M.G.T. reads evaṃ nāṭyārtho rūpaśabdo gauṇa ity arthaḥ.