66 प्रवेशोऽङ्कद्वयस्यान्तः447 शेषार्थस्योपसूचकः ।

तद्वदेवेति भूतभविष्यदर्थज्ञापकत्वमतिदिश्यते । अनुदात्तोक्त्या नीचेन नीचैर्वा पात्रैः प्रयोजित इति विष्कम्भलक्षणापवादः । अङ्कद्वयस्यान्तरिति448 प्रथमाङ्के प्रतिषेध इति ।

चरमोक्तोऽपि प्रवेशकस्तद्वदेवेत्यतिदेशसौकर्याय विष्कम्भानन्तरमेव लक्षितः । तद्विवृणोति तद्वदेवेति । नन्वतिदेशप्राप्तश्चेत् सर्वोऽपि विष्कम्भधर्मः किमुपदेशेनेति विमृशन्तं प्रतीदमेवातिदिश्यत इत्याह तद्वदेवेति भूतभविष्यदर्थज्ञापकत्वमिति । अनुदात्तोक्त्येति पात्रानुगुण्येनोक्तावपि नोदात्तत्वमित्युच्यते449 । नीचपात्रप्रयोजित इत्यनेन एकं द्वे बहूनि वा पात्राणि स्युः तानि सर्वाणि नीचान्येवेति वदन् संकीर्णतामात्रं निवारयति । अङ्कद्वयस्यान्तरिति । अनेन विष्कम्भो हि द्वयोर्मध्यमात्रम् । एतेन प्रथमाङ्केऽपि प्रथमतः प्रस्तावनां कृत्वा उपर्यङ्के क्रियमाणे मध्यमस्तीति स्यादेव । प्रवेशकस्तु पूर्वं निक्षिप्तेऽप्यङ्के एव भवतीति प्रथमाङ्के फलतः प्रतिषिद्धो भवतीत्याह प्रथमाङ्के प्रतिषेध इति ।

अथ चूलिका—

450अन्तर्जवनिकासंस्थैश्चूलिकार्थस्य सूचना ॥ ६१ ॥

नेफ्थ्यपात्रेणार्थसूचनं = चूलिका । यथोत्तरचरिते द्वितीयाङ्कस्यादौ—

नेपथ्ये

स्वागतं तपोधनायाः ।

ततः प्रविशति तपोधना
451 इति नेपथ्यपात्रेण वासन्तिकया आत्रेय्याः सूचनात् चुलिका ।

यथा वा वीरचरिते चतुर्थाङ्कस्यादौ

नेपथ्ये

भो भो वैतालिकाः,452 प्रवर्त्यन्तां प्रवर्त्यन्तां मङ्गलानि—453

  1. ‘अन्ते’ इति पाठः.

  2. N.S.P. ante iti.

  3. Abhinavabhāratī says udāttaṃ saṃskṛtaṃ vacanam (G.O.S. vol. II, p. 424).

  4. ‘अन्तर्यवनिका’ इति पाठः.

  5. पृ॰ ५१
  6. N.S.P. vaimānikāḥ.

  7. पृ॰ ११७