अथाभिसारिका—

कामार्ताभिसरेत् कान्तं सारयेद्वाभिसारिका ॥ २७ ॥

यथामरुशतके—

उरसि निहितस्तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।
प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥603

यथा च—

न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमुपगभ्य वदेरभिदूति काचिदिति संदिदिशे ॥604

  1. श्लो॰ ३१
  2. शिशु॰ ९ । ५६