अथ नर्मगर्भः—

छन्ननेत्रप्रतीचारो नर्मगर्भोऽर्थहेतवे ।
अङ्गैः सहास्यनिर्हास्यैरेभिरेषात्र कैशिकी ॥ ५२ ॥

यथामरुशतके—

दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥664

यथा प्रियदर्शिकायां गर्भाङ्के वत्सराजवेषमनोरमास्थाने665 साक्षाद् वत्सराजप्रवेशः ।

  1. श्लो॰ १९
  2. MSS. read Susaṃgatā for Manoramā. As was pointed out by G.C.O. Haas (1962, p. 70) this must be an error. A scribe being familiar with Ratnā:alī and Priyadarśikā must have confused the names of the characters, and so must have written one for the other.