अथ मध्या—

मध्योद्यद्यौवनानङ्गा मोहान्तसुरतक्षमा ॥ १६ ॥

95 संप्राप्ततारुण्यकामा मोहान्तरतयोग्या मध्या ।

तत्र यौवनवती यथा—

आलापान् भ्रूविलासो विरलयति लसद्बाहुविक्षिप्तियातं नीवीग्रन्थिं प्रथिम्ना प्रकटयति मनाङ्मध्यनिम्नो नितम्बः ।
उत्पुष्यत्पार्श्वमूर्च्छत्कुचशिखरमुरो नूनमन्तः स्मरेण स्पृष्टा कोदण्डकोट्या हरिणशिशुदृशो दृश्यते यौवनश्रीः ॥

कामवती यथा—559

स्मरनवनदीपूरेणोढाः पुनर्गुरुसेतुभि- र्यदपि विधृतास्तिष्ठन्त्यारादपूर्णमनोरथाः ।
तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालाकृष्टं पिबन्ति रसं प्रियाः ॥560

मध्यासंभोगो यथा—

ताव च्चिअ रइसमए महिलाणं विब्भमा विराअंति ।
जा णवकुवलअदलसच्छहाइ मुउलेंति णअणाइं ॥561
एवं धीरायामधीरायां धीराधीरायामप्युदाहार्यम् ।

मध्येतिसूत्रस्यायमर्थः562 । उद्यद्यौवनम् अनङ्गश्च यस्याः, या च मोहपर्यन्ते सुरते क्षमा भवति, सा मध्येति । तथैव व्याचष्टे संप्राप्ततारुण्येति । कामो नाम संकल्पः । स चाभिप्रायविशेष एव । तेनाह मध्याभावो यथेति563 । ताव च्चिअ564 ।

तावदेव रतिसमये महिलानां विभ्रमा विराजन्ते ।
565यावन्नवकुवलयदलसच्छाये मुकुलीभवतो नयने॥

96 एवमिति । एवं मध्यायां धीरायाम् अधीरायां धीराधीरायामपि उदाहरणानि दर्शनीयानीति ।

  1. A.T.A. smararasanadī-.

  2. अमरु॰ श्लो॰ १०४
  3. गाथा॰ १।५
  4. Daśarūpaka-kārikās are referred to as sūtra by the commentator.

  5. It appears from this that according to Bh.Nṛ the reading in the Avaloka here was madhyābhāvaḥ, and not madhyāsaṃbhogaḥ. Avaloka MSS. read -saṃbhogaḥ.

  6. Gr.MS. and T.MS. are not clear here.

  7. T.MS. and M.G.T. read yāvannavakuvalayadalasacchāye, and Tri.MS. reads as yāvannavakuvalayasacchāye. Gr.MS. is not clear.