धीराधीरा साश्रु सोत्प्रासवक्रोक्त्या खेदयेत् । यथामरुशतके—

बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं खेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।
तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥568

अधीरा साश्रु परुषाक्षरं खेदयेत् । यथा—

यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि मादरं कृथाः ।
खण्डिताधरकलङ्कितं प्रियं शक्नुमो न नयनैर्निरीक्षितुम् ॥

97 एवमपरेऽपि व्रीडानुपहिताः स्वयमनभियोगकारिणो मध्याव्यवहारा भवन्ति । यथा—

स्वेदाम्भःकणिकाञ्चितेऽपि वदने जातेऽपि रोमोद्गमे विश्रम्भेऽपि गुरौ पयोधरभरोत्कम्पेऽपि वृद्धिं गते ।
दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रिय- स्तन्वङ्ग्या हठकेशकर्षणघनाश्लेषामृते लुब्धया ॥

स्वतोऽनभियोजकत्वं तु हठकेशकर्षणघनाश्लेषामृते लुब्धयेवेत्युत्प्रेक्षया569 प्रतीयते ।

ननु मध्यालक्षणं स्वतोऽनभियोजकत्वमुक्तम् । तच्च न 570मध्यास्वभावेन । किं तु लोभकृतमिति प्रतिभाति । तत्राह स्वतोऽनभियोजकत्वं त्विति । उत्प्रेक्षाप्रतीतिबलादनभियोगो मध्यास्वभावकृत एवेति ज्ञायते । अन्यस्यान्यथाभानं हि उत्प्रेक्षा । तेन मध्यास्वभावकृत एव स्वयमनभियोगः प्रियतमकृतयोर्हठकेशकर्षणघनाश्लेषामृतयोर्लोभहेतुत्वेन उत्प्रेक्ष्यते । 571तस्याः स्वारसिकमेवानभियोजकत्वमित्यर्थः ।

  1. श्लो॰ ५७
  2. N.S.P. utprekṣāpratīteḥ.

  3. M.G.T. reads madhyāsvabhāvaḥ.

  4. Except in Gr.MS., in all others tasyāḥ is missing.