2

तत्प्रणीतमहार्थयथार्थनयचक्राख्यशास्त्रविवरणमिदमनुव्याख्यास्यामः12 । स भगवानैदंयुगीनोपपत्ति
रुचिभव्यजनानुग्रहार्थमर्हत्प्रवचनानुसारि नयचक्रशास्त्रमा3रिप्सुर्मङ्गलार्थं शासनस्तवं वक्ष्यमाणवस्तू4
संहारार्थमाद्यं वृत्तमाह --व्या5प्येकस्थमित्यादि । व्या6प्नोतीति व्याप्तुं शीलमस्येति वा व्यापि, औणादिक
स्ताच्छीलिको वा7 । किं व्याप्यम् ? अविशेषितत्वात् सर्वं परमाण्वादि वस्तु । तत् कथं जैनेन शासनेन
व्याप्यत इति चेत्, द्रव्यार्थादेशात् । तद्यथा--एकपरमाणुर्वर्ण-गन्ध-रस-स्पर्शपरिणामैः सप्रभेदैः
स्वाभाविकैः पुरस्कृतैः पश्चात्कृतैश्च द्व्यणुकादिभिः सांयोगिकैर्महास्कन्धपर्यन्तैर्वैस्र8सिकैः प्रायोगिकैश्च
कार्मणशरीरादिभिरभिसम्बध्यते । यथोक्तम्—

एक्कद9वियम्मि जे अत्थपज्जया वयणपज्जया वा वि ।

तीताणाग10तभूता ताव+इ+अं तं हव+इ दव्वं ॥ सन्मति॰ १ । ३१

तथा गति-स्थित्यवगाह-वर्तनालक्षणैर्धर्माधर्माकाशकालैरापेक्षिकैः जीवानामपि स्वाभाविकपारभाविकै
रुपयोग-शरीरादिभिः । अतस्तस्य तस्य वस्तुनो द्रव्यार्थादिष्टस्य तेषु तेषु प11रिणामेषु अव्यावृत्तस्वरूपत्वात्
तेषां च तथा तदभेदात् सर्वेषां द्र12व्य-पर्यायाणां परस्परतश्च सदविशेषात् तादात्म्यम् । अतस्तत् तद्
व्याप्नोतीति व्यापि इत्युच्यते ।


  1. The notes present the Ṭippaṇa (critical notes) by Jambūvijaya.

    टिप्पणम्

    सिद्धचक्रं नमस्कृत्य हृदये प्रणिधाय च ।
    नयचक्रमहाशास्त्रे टिप्पणं क्रियते मया ॥
  2. भगवन्तः श्रीमल्लवादिक्षमाश्रमणपूज्यपादाः विधि-नियमभङ्गवृत्तीत्यादिवक्ष्यमाणैककारिकामात्रं मूलभूतमतिसङ्क्षिप्तार्थं गाथासूत्रं व्याचिख्यासवः सर्वमिदं भाष्यात्मकं विवरणं विरचयामासुः । अस्यापि च विवरणस्यातिगभीरस्य बोधागाधस्य महासमुद्रभूतस्य दुरवगाहत्वात् तदुत्तितीर्षूणामुपकारार्थं श्रीसिंहसूरिगणिवादिक्षमाश्रमणपूज्या नौयानभूतां न्यायागमानुसारिणीं टीकां प्रणीतवन्तः । एवं च श्रीमल्लवादिक्षमाश्रमणविरचितभाष्यात्मकविवरणस्य अनुव्याख्यानरूपत्वादस्य टीकाग्रन्थस्य अनुव्याख्यास्यामः इत्यमिहितं टीकाकृद्भिः । अनु पश्चादर्थे, भगवान् मल्लवादी व्याख्यास्यति, अयं च टीकाकृदनुव्याख्यास्यति इति भावः ॥

  3. अत्र लोपोऽभ्यासस्यपा॰ ७ । ४ । ५८ इति सूत्रेण आरिप्सुः इति सिद्धम् ॥

  4. अनेकान्त एव परमार्थः, तत्प्रतिपादकत्वाच्च जैनमेव शासनं सत्यम् इति वक्ष्यमाणं वस्तु ॥

  5. व्याप्येहस्थितमि॰य॰व्याप्येतस्थमि॰ भा॰

  6. व्याप्नोति व्याप्तुं शील॰य॰व्याप्नोतीति व्याप्तिः शील॰ भा॰

  7. व्याप्तुं शीलमस्येति ताच्छील्ये द्योत्ये सुप्यजातौ णिनिस्ताच्छील्ये पा॰ ३ । २ । ७८ इति सूत्रेण व्यापि इति सिध्यति । अद्योत्ये तु ताच्छील्ये औणादिकं रूपम् ॥

  8. ॰श्रसिकैः प्र॰ ॥

  9. ॰दवि+अम्मिभा॰

  10. ॰गयभूता ताव+इयं हो+इ तं दव्वंभा॰

  11. परिमाणेषुभा॰लीं॰ विना ॥

  12. द्रव्यापर्या॰डे॰रं॰द्रव्यानापर्या॰ पा॰